![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{652} Tena samayenāti sāsaṅkasikkhāpadaṃ. Tattha vuṭṭhavassā āraññakesūti te pubbepi araññeyeva vihariṃsu. Dubbalacīvarattā pana paccayavasena gāmantasenāsane vassaṃ vasitvā niṭṭhitacīvarā hutvā idāni nippalibodhā samaṇadhammaṃ karissāmāti āraññakesu senāsanesu viharanti. Kattikacorakāti kattikamāse corā. Paripātentīti upaddavanti tattha tattha ādhāvitvā uttāsenti palāpenti. Antaraghare nikkhipitunti antogāme nikkhipituṃ. Bhagavā yasmā paccayā nāma dhammena samena dullabhā sallekhavā hi bhikkhu mātaraṃpi viññāpetuṃ na sakkoti tasmā cīvaraguttatthaṃ antaraghare nikkhipituṃ anujānāti. Bhikkhūnaṃ pana anurūpattā araññavāsaṃ na paṭikkhipi. {653} Upavassaṃ kho panāti ettha upavassanti upavassa. Upavasitvāti vuttaṃ hoti. Upasampajjanti ādīsu viya hi ettha anunāsiko daṭṭhabbo. Vassaṃ upagantvā vasitvā cāti attho. Imassa ca tathārūpesu bhikkhu senāsanesu viharantoti iminā sambandho. Kiṃ vuttaṃ hoti. Vassaṃ upagantvā vasitvā ca tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sapaṭibhayāni Tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyyāti. Yasmā pana yo vassaṃ upagantvā yāvapaṭhamakattikapuṇṇamaṃ vasati so vuṭṭhavassānaṃ abbhantaro hoti tasmā imaṃ atigahanaṃ byañjanavicāraṇaṃ akatvā padabhājane kevalaṃ cīvaranikkhepārahaṃ puggalaṃ dassetuṃ vuṭṭhavassānanti vuttaṃ. Tassāpi bhikkhu senāsanesu viharantoti iminā sambandho. Ayaṃ hi ettha attho vuṭṭhavassānaṃ bhikkhūnaṃ senāsanesu viharantoti. Evarūpānaṃ bhikkhūnaṃ abbhantare yo koci bhikkhūti vuttaṃ hoti. Araññalakkhaṇaṃ adinnādānavaṇṇanāyaṃ vuttaṃ. Ayaṃ pana viseso. Sace vihāro parikkhitto hoti parikkhittassa gāmassa indakhīlato aparikkhittassa parikkhepārahaṭṭhānato ca paṭṭhāya yāva vihāraparikkhepā minitabbaṃ. Sace vihāro aparikkhitto hoti yaṃ sabbapaṭhamaṃ senāsanaṃ vā bhattasālā vā dhuvasannipātaṭṭhānaṃ vā bodhi vā cetiyaṃ vā dūre cepi senāsanato hoti taṃ paricchedaṃ katvā minitabbaṃ. Sacepi āsanne gāmo hoti vihāre ṭhitehi gharamānussakānaṃ saddo suyyati pabbatanadīādīhi pana antaritattā na sakkā ujuṃ gantuṃ yo cassa pakatimaggo hoti sacepi nāvāya sañcaritabbo tena maggena gāmato pañcadhanusatikaṃ gahetabbaṃ. Yo pana āsannagāmassa aṅgasampādanatthaṃ tato tato maggaṃ pidahati ayaṃ dhutaṅgacoroti veditabbo. Sāsaṅkasammatānīti sāsaṅkānīti sammatāni. Evaṃ ñātānīti attho. Padabhājane Pana yena kāraṇena tāni sāsaṅkasammatāni taṃ dassetuṃ ārāme ārāmūpacāreti ādi vuttaṃ. Saha paṭibhayena sapaṭibhayāni. Sannihitabalavabhayānīti attho. Padabhājane pana yena kāraṇena tāni sapaṭibhayāni taṃ dassetuṃ ārāme ārāmūpacāreti ādi vuttaṃ. Samantā gocaragāme nikkhipeyyāti āraññakassa senāsanassa samantā sabbadisābhāgesu attanā abhirucite gocaragāme satiyā aṅgasampattiyā nikkhipeyya. Tatrāyaṃ aṅgasampatti. Purimikāya upagantvā mahāpavāraṇāya pavārito hoti idamekaṃ aṅgaṃ. Sace pacchimikāya vā upagato hoti chinnavasso vā nikkhipituṃ na labhati. Kattikamāsoyeva hoti idaṃ dutiyaṃ aṅgaṃ. Kattikamāsato paraṃ na labhati. Pañcadhanusatikaṃ pacchimameva pamāṇayuttaṃ senāsanaṃ hoti idaṃ tatiyaṃ aṅgaṃ. Ūnappamāṇe vā gāvutato atirekappamāṇe vā na labhati. Yatra hi piṇḍāya caritvā puna vihāraṃ bhattavelāyaṃ sakkā āgantuṃ tadeva idha adhippetaṃ. Nimantito pana aḍḍhayojanaṃpi yojanaṃ pi gantvā vasituṃ pacceti idamappamāṇaṃ. Sāsaṅkasapaṭibhayameva hoti idaṃ catutthaṃ aṅgaṃ. Anāsaṅkaapaṭibhaye hi aṅgayuttepi senāsane vasanto nikkhipituṃ na labhatīti. Aññatra bhikkhusammatiyāti yā uddositasikkhāpade kosambikasammati anuññātā tasmā sammatiyā aññatra. Sace hi sā laddhā hoti chārattātirekaṃpi vippavasituṃ vaṭṭati. Puna gāmasīmaṃ okkamitvāti sace gocaragāmato puratthimāya disāya Senāsanaṃ ayañca pacchimadisaṃ gato hoti senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena gāmasīmaṃpi okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavuttiṃ ñatvā pakkamituṃ vaṭṭatīti attho. Evaṃ asakkontena tatreva ṭhitena paccuddharitabbaṃ. Atirekacīvaraṭṭhāne ṭhassatīti. Sesamettha uttānamevāti. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Sāsaṅkasikkhāpadaṃ.The Pali Atthakatha in Roman Book 2 page 277-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5829 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5829 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=237 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8761 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3438 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3438 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]