ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                  Khuddakakaṇḍavaṇṇanā
          yesaṃ navahi vaggehi         saṅgaho supatiṭṭhito
          khuddakānaṃ ayaṃ dāni     tesaṃ bhavati vaṇṇanā.
     {1} Tattha musāvādavaggassa tāva paṭhamasikkhāpade. Hatthakoti
tassa therassa nāmaṃ. Sakyānaṃ putto sakyaputto. Buddhakāle kira
sakyakulato asītipurisasahassāni pabbajiṃsu. Tesaṃ so aññataroti.
Vādakkhittoti vādaṃ karissāmīti evaṃ parivitakkitena vādena paravādīnaṃ
santikaṃ khitto pakkhitto pahito pesitoti attho. Vādamhi
vā sakena cittena khitto yatra yatra vādo tatra tatreva
sandissatītipi vādakkhitto. Avajānitvā paṭijānātīti attano
vāde kiñci dosaṃ sallakkhento nāyaṃ mama vādoti avajānitvā
puna kathento kathento niddosataṃ sallakkhetvā mameva ayaṃ vādoti
paṭijānāti. Paṭijānitvā avajānātīti kismiñcideva vacane ānisaṃsaṃ
sallakkhento ayaṃ mama vādoti paṭijānitvā puna kathento kathento
tattha dosaṃ sallakkhetvā nāyaṃ mama vādoti avajānāti.
Aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicarati
paṭicchādeti ajjhottharati rūpaṃ aniccaṃ jānitabbatoti vatvā puna
jātidhammatoti ādīni vadati. Kurundiyaṃ pana etassa paṭichādanahetu
aññaṃ bahuṃ kathetīti vuttaṃ. Tatrāyaṃ adhippāyo yantaṃ paṭajānanañca
Avajānanañca tassa paṭicchādanatthaṃ ko āha kiṃ āha kismiṃ
āhāti evamādiṃ bahuṃ bhāsatīti. Puna mahāaṭṭhakathāyaṃ avajānitvā
paṭijānanto paṭijānitvā avajānanto eva ca aññenaññaṃ
paṭicaratīti vuttaṃ. Sampajānamusā bhāsatīti sampajānanto musā bhāsati.
Saṅketaṃ katvā visaṃvādetīti purebhattādīsu askasmiṃ nāma kāle
asukasmiṃ nāma padese vādo hotūti saṅketaṃ katvā saṅketato
pure vā pacchā vā gantvā passatha bho titthiyā na āgatā
parājitāti pakkamati. {2} Sampajānamusāvādeti jānitvā jānantassa ca
musā bhaṇane. {3} Visaṃvādanapurekkhārassāti visaṃvādanacittaṃ purato
katvā vadantassa. Vācāti micchāvācāpariyāpannavacanasamuṭṭhāpikā
cetanā. Gīrāti tāya cetanāya samuṭṭhāpitaṃ saddaṃ dasseti.
Byapathoti vacanapatho. Vācāyeva hi aññesaṃpi diṭṭhānugatiṃ
āpajjantānaṃ pathabhūtato byapathoti vuccati. Vacībhedoti vacīsaññitāya
vācāya bhedo. Pabhedagatā vācāeva evaṃ vuccati. Vācasikā
viññattīti vacīviññatti. Evaṃ paṭhamapadena suddhacetanāva majjhe
tīhi taṃsamuṭṭhitasaddasahitā ante ekena viññattisahitā cetanā
kathitāti veditabbā. Anariyavohārāti anariyānaṃ bālaputhujjanānaṃ
vohārā. Evaṃ sampajānamusāvādaṃ dassetvā idāni ante
vuttānaṃ sampajānamusāvādasaṅkhātānaṃ anariyavohārānaṃ lakkhaṇaṃ dassento
adiṭṭhaṃ nāmāti ādimāha. Tattha adiṭṭhaṃ diṭṭhaṃ meti evaṃ vadato
vacanaṃ taṃsamuṭṭhāpikā vā cetanā eko anariyavohāroti iminā
Nayena attho veditabbo. Apicettha cakkhuvasena aggahitārammaṇaṃ
adiṭṭhaṃ sotavasena aggahitaṃ assutaṃ ghānādivasena tīhi indriyehi
ekābaddhaṃ viya katvā aggahitaṃ amutaṃ aññatra pañcahi
indriyehi suddhena viññāṇeneva aggahitaṃ aviññātanti veditabbaṃ.
Pāliyaṃ pana adiṭṭhaṃ nāma na cakkhunā diṭṭhanti evaṃ oḷārikeneva
nayena desanā kathitāti. Diṭṭhādīsu ca attanāpi parenapi
diṭṭhaṃ diṭṭhameva. Evaṃ sutamutaviññātāni. Ayameko pariyāyo.
Aparo pana yaṃ attanā diṭṭhaṃ diṭṭhameva taṃ. Esa nayo sutādīsu.
Yaṃ pana parena diṭṭhaṃ taṃ attanā sutaṭṭhāne tiṭṭhati. Evaṃ
sutādīnipi. {4} Idāni tesaṃ anariyavohārānaṃ vasena āpattiṃ
āropetvā dassento tīhākārehīti ādimāha. Tassattho
tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti
pārājikassāti evamādicatutthapārājikapālivaṇṇanāyaṃ vuttanayeneva
veditabbo. Kevalaṃ hi tattha paṭhamaṃ jhānaṃ samāpajjinti idha
adiṭṭhaṃ diṭṭhaṃ meti. Tattha ca āpatti pārājikassāti idha
āpatti pācittiyassāti. Evaṃ vatthumatte āpattimatte ca
viseso. Sesaṃ ekalakkhaṇamevāti. {9} Tīhākārehi diṭṭhe vematikoti
ādīnaṃpi attho diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajajanto
diṭṭhe vematikoti evamādiduṭṭhadosapālivaṇṇanāyaṃ vuttanayeneva
veditabbo. Pālimattameva hi ettha viseso. Atthe pana
sattheravāde kiñci nānākaraṇaṃ natthi. {11} Sahasā bhaṇatīti avīmaṃsitvā
Anupadhāretvā vā vegena adiṭṭhaṃpi diṭṭhaṃ meti bhaṇati.
Aññaṃ bhaṇissāmīti aññaṃ bhaṇatīti mandattā jaḷattā pakkhalattā
cīvaranti vattabbe cīranti ādiṃ bhaṇati. Yo pana sāmaṇerena
api bhante mayhaṃ upajjhāyaṃ passathāti vutto keliṃ kurumāno tava
upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatīti vā sigālasaddaṃ
sutvā kassāyaṃ bhante saddoti vutte mātuyā te yānena
gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddoti vā evaṃ
nevadavā naravā aññaṃ bhaṇati so āpattiṃ āpajjatiyeva. Aññā
pūraṇakathā nāma hoti eko gāme thokaṃ telaṃ labhitvā vihāraṃ
āgato sāmaṇeraṃ bhaṇati tvaṃ ajja kuhiṃ gato gāmo ekatelo
ahosīti vā pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ajja gāme
pacchikāhi pūve hariṃsūti vā. Ayaṃ musāvādova hoti. Sesaṃ
uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato
kāyavācācittato ca samuṭṭhāti kariyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittakaṃ tivedananti.
                  Musāvādasikkhāpadaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 283-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5955              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5955              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=10838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3941              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]