ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page283.

Khuddakakaṇḍavaṇṇanā yesaṃ navahi vaggehi saṅgaho supatiṭṭhito khuddakānaṃ ayaṃ dāni tesaṃ bhavati vaṇṇanā. {1} Tattha musāvādavaggassa tāva paṭhamasikkhāpade. Hatthakoti tassa therassa nāmaṃ. Sakyānaṃ putto sakyaputto. Buddhakāle kira sakyakulato asītipurisasahassāni pabbajiṃsu. Tesaṃ so aññataroti. Vādakkhittoti vādaṃ karissāmīti evaṃ parivitakkitena vādena paravādīnaṃ santikaṃ khitto pakkhitto pahito pesitoti attho. Vādamhi vā sakena cittena khitto yatra yatra vādo tatra tatreva sandissatītipi vādakkhitto. Avajānitvā paṭijānātīti attano vāde kiñci dosaṃ sallakkhento nāyaṃ mama vādoti avajānitvā puna kathento kathento niddosataṃ sallakkhetvā mameva ayaṃ vādoti paṭijānāti. Paṭijānitvā avajānātīti kismiñcideva vacane ānisaṃsaṃ sallakkhento ayaṃ mama vādoti paṭijānitvā puna kathento kathento tattha dosaṃ sallakkhetvā nāyaṃ mama vādoti avajānāti. Aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicarati paṭicchādeti ajjhottharati rūpaṃ aniccaṃ jānitabbatoti vatvā puna jātidhammatoti ādīni vadati. Kurundiyaṃ pana etassa paṭichādanahetu aññaṃ bahuṃ kathetīti vuttaṃ. Tatrāyaṃ adhippāyo yantaṃ paṭajānanañca

--------------------------------------------------------------------------------------------- page284.

Avajānanañca tassa paṭicchādanatthaṃ ko āha kiṃ āha kismiṃ āhāti evamādiṃ bahuṃ bhāsatīti. Puna mahāaṭṭhakathāyaṃ avajānitvā paṭijānanto paṭijānitvā avajānanto eva ca aññenaññaṃ paṭicaratīti vuttaṃ. Sampajānamusā bhāsatīti sampajānanto musā bhāsati. Saṅketaṃ katvā visaṃvādetīti purebhattādīsu askasmiṃ nāma kāle asukasmiṃ nāma padese vādo hotūti saṅketaṃ katvā saṅketato pure vā pacchā vā gantvā passatha bho titthiyā na āgatā parājitāti pakkamati. {2} Sampajānamusāvādeti jānitvā jānantassa ca musā bhaṇane. {3} Visaṃvādanapurekkhārassāti visaṃvādanacittaṃ purato katvā vadantassa. Vācāti micchāvācāpariyāpannavacanasamuṭṭhāpikā cetanā. Gīrāti tāya cetanāya samuṭṭhāpitaṃ saddaṃ dasseti. Byapathoti vacanapatho. Vācāyeva hi aññesaṃpi diṭṭhānugatiṃ āpajjantānaṃ pathabhūtato byapathoti vuccati. Vacībhedoti vacīsaññitāya vācāya bhedo. Pabhedagatā vācāeva evaṃ vuccati. Vācasikā viññattīti vacīviññatti. Evaṃ paṭhamapadena suddhacetanāva majjhe tīhi taṃsamuṭṭhitasaddasahitā ante ekena viññattisahitā cetanā kathitāti veditabbā. Anariyavohārāti anariyānaṃ bālaputhujjanānaṃ vohārā. Evaṃ sampajānamusāvādaṃ dassetvā idāni ante vuttānaṃ sampajānamusāvādasaṅkhātānaṃ anariyavohārānaṃ lakkhaṇaṃ dassento adiṭṭhaṃ nāmāti ādimāha. Tattha adiṭṭhaṃ diṭṭhaṃ meti evaṃ vadato vacanaṃ taṃsamuṭṭhāpikā vā cetanā eko anariyavohāroti iminā

--------------------------------------------------------------------------------------------- page285.

Nayena attho veditabbo. Apicettha cakkhuvasena aggahitārammaṇaṃ adiṭṭhaṃ sotavasena aggahitaṃ assutaṃ ghānādivasena tīhi indriyehi ekābaddhaṃ viya katvā aggahitaṃ amutaṃ aññatra pañcahi indriyehi suddhena viññāṇeneva aggahitaṃ aviññātanti veditabbaṃ. Pāliyaṃ pana adiṭṭhaṃ nāma na cakkhunā diṭṭhanti evaṃ oḷārikeneva nayena desanā kathitāti. Diṭṭhādīsu ca attanāpi parenapi diṭṭhaṃ diṭṭhameva. Evaṃ sutamutaviññātāni. Ayameko pariyāyo. Aparo pana yaṃ attanā diṭṭhaṃ diṭṭhameva taṃ. Esa nayo sutādīsu. Yaṃ pana parena diṭṭhaṃ taṃ attanā sutaṭṭhāne tiṭṭhati. Evaṃ sutādīnipi. {4} Idāni tesaṃ anariyavohārānaṃ vasena āpattiṃ āropetvā dassento tīhākārehīti ādimāha. Tassattho tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassāti evamādicatutthapārājikapālivaṇṇanāyaṃ vuttanayeneva veditabbo. Kevalaṃ hi tattha paṭhamaṃ jhānaṃ samāpajjinti idha adiṭṭhaṃ diṭṭhaṃ meti. Tattha ca āpatti pārājikassāti idha āpatti pācittiyassāti. Evaṃ vatthumatte āpattimatte ca viseso. Sesaṃ ekalakkhaṇamevāti. {9} Tīhākārehi diṭṭhe vematikoti ādīnaṃpi attho diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajajanto diṭṭhe vematikoti evamādiduṭṭhadosapālivaṇṇanāyaṃ vuttanayeneva veditabbo. Pālimattameva hi ettha viseso. Atthe pana sattheravāde kiñci nānākaraṇaṃ natthi. {11} Sahasā bhaṇatīti avīmaṃsitvā

--------------------------------------------------------------------------------------------- page286.

Anupadhāretvā vā vegena adiṭṭhaṃpi diṭṭhaṃ meti bhaṇati. Aññaṃ bhaṇissāmīti aññaṃ bhaṇatīti mandattā jaḷattā pakkhalattā cīvaranti vattabbe cīranti ādiṃ bhaṇati. Yo pana sāmaṇerena api bhante mayhaṃ upajjhāyaṃ passathāti vutto keliṃ kurumāno tava upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatīti vā sigālasaddaṃ sutvā kassāyaṃ bhante saddoti vutte mātuyā te yānena gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddoti vā evaṃ nevadavā naravā aññaṃ bhaṇati so āpattiṃ āpajjatiyeva. Aññā pūraṇakathā nāma hoti eko gāme thokaṃ telaṃ labhitvā vihāraṃ āgato sāmaṇeraṃ bhaṇati tvaṃ ajja kuhiṃ gato gāmo ekatelo ahosīti vā pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ajja gāme pacchikāhi pūve hariṃsūti vā. Ayaṃ musāvādova hoti. Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kariyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittakaṃ tivedananti. Musāvādasikkhāpadaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 283-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5955&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5955&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=10838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3941              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]