![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{36} Tatiyasikkhāpade. Bhaṇḍanajātānanti sañjātabhaṇḍanānaṃ. Bhaṇḍananti kalahassa pubbabhāgo. Iminā ca iminā ca idaṃ katanti evaṃ vutte evaṃ vakkhāmāti ādikaṃ sakasakapakkhe sammantanaṃ. Kalahoti āpattigāmiko kāyavācāvītikkamo. Vivādoti viggāhikakathā. Taṃ vivādaṃ āpannānaṃ vivādāpannānaṃ. Pesuññanti pisuṇavācaṃ. Piyabhāvassa suññakaraṇavācanti vuttaṃ hoti. {37} Bhikkhupesuññeti bhikkhūnaṃ pesuññe bhikkhuto sutvā bhikkhunā bhikkhussa upasaṃhaṭapesuññeti attho. {38} Dvīhi ākārehīti Dvīhi kāraṇehi. Piyakamyassa vāti evaṃ ahaṃ etassa piyo bhavissāmīti attano piyabhāvaṃ paṭṭhayamānassa vā. Bhedādhippāyassa vāti evaṃ ayaṃ etena saddhiṃ bhijjissatīti parassa parena bhedaṃ icchantassa vā. Jātito vāti ādi sabbaṃ purimasikkhāpade vuttanayameva. Idhāpi bhikkhuniṃ ādiṃ katvā sabbe anupasampannā nāma. Na piyakamyassa na bhedādhippāyassāti ekaṃ akkosantaṃ ekañca khamantaṃ disvā aho nillajjo īdisaṃpi nāma bhavantaṃ puna vattabbaṃ maññissatīti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa anāpatti. Sesaṃ uttānatthameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti. Pesuññasikkhāpadaṃ tatiyaṃ.The Pali Atthakatha in Roman Book 2 page 289-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6092 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6092 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=375 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=13152 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4953 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4953 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]