![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{55} Dutiyasahaseyyasikkhāpade. Āvasathāgāranti āgantukānaṃ vasanāgāraṃ. Paññattaṃ hotīti puññakāmatāya katvā ṭhapitaṃ hoti. Yena sā itthī tenūpasaṅkamīti asukasmiṃ nāma ṭhāne āvasathāgāraṃ paññattaṃ atthīti manussānaṃ sutvā upasaṅkami. Gandhagandhinīti agarukuṅkumādīnaṃ gandhānaṃ gandho gandhagandho so assā atthīti gandhagandhinī. Sāṭakaṃ nikkhipitvāti appevanāmassa imaṃpi vippakāraṃ passantasseva rāgo uppajjeyyāti cintetvā evaṃ akāsi. Okkhipitvāti adho khipitvā. Accayoti aparādho. Maṃ accaggamāti maṃ atikkamma abhibhavitvā pavatto. Sesaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ. Ayameva hi viseso paṭhamasikkhāpade catutthadivase āpatti idha paṭhamadivasepi. Yakkhīpetīhi dissamānakarūpāhi tiracchānagatitthiyā ca methunadhammavatthubhūtāyaeva dukkaṭaṃ. Sesā hi anāpatti. Samuṭṭhānādīnipi paṭhamasikkhāpadasadisānevāti. Dutiyasahaseyyasikkhāpadaṃ chaṭṭhaṃ.The Pali Atthakatha in Roman Book 2 page 302. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6360 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6360 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=421 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=14568 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=5835 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=5835 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]