ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page303.

{60} Sattamasikkhāpade. Gharaṇīti gharassāminī. Nivesanadvāreti nivesanassa mahādvāre. Gharasuṇhāti tasmiṃ ghare suṇhā. Āvasathadvāreti ovarakadvāre. Visaṭṭhenāti suniggatena saddena. Vivaṭenāti suṭṭhuppakāsena asaṃvutena. Dhammo desetabboti ayaṃ saraṇasīlādibhedo dhammo kathetabbo. Aññātunti ājānituṃ. Viññunā purisaviggahenāti viññunā purisena purisaviggahaṃ gahetvāpi ṭhitena na yakkhena na petena na tiracchānagatena. {66} Anāpatti viññunā purisaviggahenāti viññunā purisaviggahena saddhiṃ ṭhitāya bahuṃpi dhammaṃ desentassa anāpatti. Chappañcavācāhīti chahi pañcahi vācāhi yo deseti tassāpi anāpatti. Tattha eko gāthāpādo ekā vācāti evaṃ sabbattha vācāpamāṇaṃ veditabbaṃ. Sace aṭṭhakathaṃ dhammapadajātakādivatthuṃ vā kathetukāmo hoti chappañcapadamattameva kathetuṃ vaṭṭati. Pāliyā saddhiṃ kathentena ekaṃ padaṃ pālito pañca aṭṭhakathātoti evaṃ chappadāni anatikkamitvāva kathetabbo. Padaso dhamme vuttappabhedo hi idhāpi sabbo dhammoyeva. Tasmiṃ desetīti tasmiṃ khaṇe deseti. Sāmiatthe vā etaṃ bhummavacanaṃ tassā desetīti attho. Aññassa mātugāmassāti ekissā desetvā puna āgatāgatāya aññassāpi desetīti evaṃ ekāsane nisinno mātugāmasatassāpi desetīti attho. Mahāpaccariyaṭṭhakathāyaṃ vuttaṃ sannisinnānaṃ mātugāmānaṃ tumhākaṃ ekekissā ekekaṃ gāthaṃ desemi taṃ suṇāthāti deseti anāpatti.

--------------------------------------------------------------------------------------------- page304.

Paṭhamaṃ ekekissā ekekaṃ gāthaṃ kathissāmīti ābhogaṃ katvā jānāpetvā kathetuṃ vaṭṭatīti. Pañhaṃ pucchati pañhaṃ puṭṭho kathetīti mātugāmo bhante dīghanikāyo nāma kimatthaṃ dīpetīti pucchati evaṃ pañhaṃ puṭṭho bhikkhu sabbañcepi dīghanikāyaṃ katheti anāpatti. Sesamettha uttānamevāti. Padasodhammasamuṭṭhānaṃ vācato ca vācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ tivedananti. Dhammadesanāsikkhāpadaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 2 page 303-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6374&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6374&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-432              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=14822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6022              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6022              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]