![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{67} Aṭṭhamasikkhāpade. Vatthukathāyaṃ tāva yaṃ vattabbaṃ siyā taṃ sabbaṃ catutthapārājikavaṇṇanāyaṃ vuttanayameva. Ayaṃ hi viseso tattha abhūtaṃ ārocesuṃ idha bhūtaṃ. Bhūtaṃpi puthujjanā ārocesuṃ na ariyā. Ariyānaṃ hi payuttavācā nāma natthi. Attano guṇe ārociyamāne pana aññe na paṭisedhesuṃ. Yathā uppanne ca paccaye sādiyiṃsu tathā uppannabhāvaṃ ajānantā. Athakho te bhikkhū bhagavato etamatthaṃ ārocesunti ādimhi pana ye uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu te ārocesunti veditabbā. Kacci pana vo bhikkhave bhūtanti pucchi. Te pana sabbepi bhūtaṃ bhagavāti paṭijāniṃsu. Ariyānaṃpi hi abbhantare bhūto uttarimanussadhammoti. Atha bhagavā ariyamissakattā moghapurisāti avatvā kathañhi nāma tumhe bhikkhaveti vatvā udarassa kāraṇāti ādimāha. Tattha yasmā ariyā aññesaṃ sutvā ayyo kira bhante sotāpannoti ādinā Nayena pasannehi manussehi pucchiyamānā appaññatte sikkhāpade anādīnavadassāvino suddhacittatāya attano ca paresañca visesādhigamaṃ paṭijāniṃsu evaṃ paṭijānantehi ca tehi yaṃ aññe udarassa kāraṇā uttarimanussadhammassa vaṇṇaṃ bhāsitvā piṇḍapātaṃ uppādesuṃ taṃ suddhacittatāya sādiyantehipi udarassa kāraṇā uttarimanussadhammassa vaṇṇo bhāsito viya hoti tasmā sabbasaṅgāhikeneva nayena kathaṃ hi nāma tumhe bhikkhave udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissathāti 3- āha. Sesaṃ catutthapārājikavatthusadisamevāti. Sikkhāpadavibhaṅgepi kevalaṃ tattha pārājikañceva thullaccayañca idha bhūtattā pācittiyañceva dukkaṭañca ayaṃ viseso. Sesaṃ vuttanayameva. {77} Upasampannassa bhūtaṃ ārocetīti uttarimanussadhammameva sandhāya vuttaṃ. Parinibbānakāle hi antarā ca atikaḍḍhiyamānena upasampannassa bhūtaṃ ārocetuṃ vaṭṭati. Sutapariyattisīlaguṇaṃ pana anupasampannassāpi ārocetuṃ vaṭṭati. Ādikammikassa anāpatti. Ummattakassāti idaṃ pana idha na vuttaṃ. Kasmā. Diṭṭhisampannānaṃ ummādassa vā cittakkhepassa vā abhāvāti mahāpaccariyaṃ vicāritaṃ. Jhānalābhī pana parihīne jhāne ummattako bhaveyya tassāpi bhūtārocanapaccayā anāpatti na vattabbā bhūtasseva abhāvatoti. Sesaṃ uttānatthameva. Bhūtārocanannāmetaṃ pubbe avuttehi tīhi samuṭṭhānehi samuṭṭhāti kāyato ca vācato ca kāyavācato ca kiriyā nosaññāvimokkhaṃ @Footnote: 1. vi. mahāvibhaṅga. 1/168. Acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ kusalābyākatacittehi dvicittaṃ sukhamajjhattavedanāhi dvivedananti. Bhūtārocanasikkhāpadaṃ aṭṭhamaṃ.The Pali Atthakatha in Roman Book 2 page 304-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6403 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6403 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-451 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=15358 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6194 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6194 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]