ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {67} Aṭṭhamasikkhāpade. Vatthukathāyaṃ tāva yaṃ vattabbaṃ siyā taṃ
sabbaṃ catutthapārājikavaṇṇanāyaṃ vuttanayameva. Ayaṃ hi viseso
tattha abhūtaṃ ārocesuṃ idha bhūtaṃ. Bhūtaṃpi puthujjanā ārocesuṃ
na ariyā. Ariyānaṃ hi payuttavācā nāma natthi. Attano guṇe
ārociyamāne pana aññe na paṭisedhesuṃ. Yathā uppanne ca
paccaye sādiyiṃsu tathā uppannabhāvaṃ ajānantā. Athakho te bhikkhū
bhagavato etamatthaṃ ārocesunti ādimhi pana ye uttarimanussadhammassa
vaṇṇaṃ bhāsiṃsu te ārocesunti veditabbā. Kacci
pana vo bhikkhave bhūtanti pucchi. Te pana sabbepi bhūtaṃ bhagavāti
paṭijāniṃsu. Ariyānaṃpi hi abbhantare bhūto uttarimanussadhammoti.
Atha bhagavā ariyamissakattā moghapurisāti avatvā kathañhi nāma
tumhe bhikkhaveti vatvā udarassa kāraṇāti ādimāha. Tattha yasmā
ariyā aññesaṃ sutvā ayyo kira bhante sotāpannoti ādinā
Nayena pasannehi manussehi pucchiyamānā appaññatte sikkhāpade
anādīnavadassāvino suddhacittatāya attano ca paresañca visesādhigamaṃ
paṭijāniṃsu evaṃ paṭijānantehi ca tehi yaṃ aññe udarassa
kāraṇā uttarimanussadhammassa vaṇṇaṃ bhāsitvā piṇḍapātaṃ uppādesuṃ
taṃ suddhacittatāya sādiyantehipi udarassa kāraṇā uttarimanussadhammassa
vaṇṇo bhāsito viya hoti tasmā sabbasaṅgāhikeneva
nayena kathaṃ hi nāma tumhe bhikkhave udarassa kāraṇā
gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissathāti 3-
āha. Sesaṃ catutthapārājikavatthusadisamevāti. Sikkhāpadavibhaṅgepi
kevalaṃ tattha pārājikañceva thullaccayañca idha bhūtattā
pācittiyañceva dukkaṭañca ayaṃ viseso. Sesaṃ vuttanayameva.
     {77} Upasampannassa bhūtaṃ ārocetīti uttarimanussadhammameva sandhāya vuttaṃ.
Parinibbānakāle hi antarā ca atikaḍḍhiyamānena upasampannassa bhūtaṃ
ārocetuṃ vaṭṭati. Sutapariyattisīlaguṇaṃ pana anupasampannassāpi
ārocetuṃ vaṭṭati. Ādikammikassa anāpatti. Ummattakassāti
idaṃ pana idha na vuttaṃ. Kasmā. Diṭṭhisampannānaṃ ummādassa
vā cittakkhepassa vā abhāvāti mahāpaccariyaṃ vicāritaṃ. Jhānalābhī
pana parihīne jhāne ummattako bhaveyya tassāpi bhūtārocanapaccayā
anāpatti na vattabbā bhūtasseva abhāvatoti. Sesaṃ uttānatthameva.
     Bhūtārocanannāmetaṃ pubbe avuttehi tīhi samuṭṭhānehi samuṭṭhāti
kāyato ca vācato ca kāyavācato ca kiriyā nosaññāvimokkhaṃ
@Footnote: 1. vi. mahāvibhaṅga. 1/168.
Acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ kusalābyākatacittehi
dvicittaṃ sukhamajjhattavedanāhi dvivedananti.
                 Bhūtārocanasikkhāpadaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 304-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6403              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6403              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-451              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=15358              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6194              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6194              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]