![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{67} Atthamasikkhapade. Vatthukathayam tava yam vattabbam siya tam sabbam catutthaparajikavannanayam vuttanayameva. Ayam hi viseso tattha abhutam arocesum idha bhutam. Bhutampi puthujjana arocesum na ariya. Ariyanam hi payuttavaca nama natthi. Attano gune arociyamane pana anne na patisedhesum. Yatha uppanne ca paccaye sadiyimsu tatha uppannabhavam ajananta. Athakho te bhikkhu bhagavato etamattham arocesunti adimhi pana ye uttarimanussadhammassa vannam bhasimsu te arocesunti veditabba. Kacci pana vo bhikkhave bhutanti pucchi. Te pana sabbepi bhutam bhagavati patijanimsu. Ariyanampi hi abbhantare bhuto uttarimanussadhammoti. Atha bhagava ariyamissakatta moghapurisati avatva kathanhi nama tumhe bhikkhaveti vatva udarassa karanati adimaha. Tattha yasma ariya annesam sutva ayyo kira bhante sotapannoti adina Nayena pasannehi manussehi pucchiyamana appannatte sikkhapade anadinavadassavino suddhacittataya attano ca paresanca visesadhigamam patijanimsu evam patijanantehi ca tehi yam anne udarassa karana uttarimanussadhammassa vannam bhasitva pindapatam uppadesum tam suddhacittataya sadiyantehipi udarassa karana uttarimanussadhammassa vanno bhasito viya hoti tasma sabbasangahikeneva nayena katham hi nama tumhe bhikkhave udarassa karana gihinam annamannassa uttarimanussadhammassa vannam bhasissathati 3- aha. Sesam catutthaparajikavatthusadisamevati. Sikkhapadavibhangepi kevalam tattha parajikanceva thullaccayanca idha bhutatta pacittiyanceva dukkatanca ayam viseso. Sesam vuttanayameva. {77} Upasampannassa bhutam arocetiti uttarimanussadhammameva sandhaya vuttam. Parinibbanakale hi antara ca atikaddhiyamanena upasampannassa bhutam arocetum vattati. Sutapariyattisilagunam pana anupasampannassapi arocetum vattati. Adikammikassa anapatti. Ummattakassati idam pana idha na vuttam. Kasma. Ditthisampannanam ummadassa va cittakkhepassa va abhavati mahapaccariyam vicaritam. Jhanalabhi pana parihine jhane ummattako bhaveyya tassapi bhutarocanapaccaya anapatti na vattabba bhutasseva abhavatoti. Sesam uttanatthameva. Bhutarocanannametam pubbe avuttehi tihi samutthanehi samutthati kayato ca vacato ca kayavacato ca kiriya nosannavimokkham @Footnote: 1. vi. mahavibhanga. 1/168. Acittakam pannattivajjam kayakammam vacikammam kusalabyakatacittehi dvicittam sukhamajjhattavedanahi dvivedananti. Bhutarocanasikkhapadam atthamam.The Pali Atthakatha in Roman Book 2 page 304-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6403&modeTY=2 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6403&modeTY=2 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-451 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=15358 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6194 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6194 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]