![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{78} Navamasikkhāpade. Duṭṭhullā nāma āpatti cattāri pārājikāni terasa ca saṅghādisesāti imissā pāliyā pārājikāni duṭṭhullasaddadassanatthaṃ vuttāni saṅghādisesaṃ pana idhādhippetanti aṭṭhakathāsu vuttaṃ. Tatrāyaṃ vicāraṇā. Sace 1- pārājikaṃ ārocentassa pācittiyaṃ na bhaveyya. Yathā samānepi bhikkhubhikkhunīnaṃ upasampannasadde yattha bhikakhunī anadhippetā hoti tattha bhikkhuṃ ṭhapetvā avaseso anupasampannoti vuccati evamidha samānepi pārājikasaṅghādisesānaṃ duṭṭhullasadde yadi pārājikaṃ anadhippetaṃ duṭṭhullā nāma āpatti terasa saṅghādisesāti etadeva vattabbaṃ siyā. Tattha bhaveyya yo pārājikaṃ āpanno so bhikkhubhāvato cuto tasmā tassa āpattiṃ ārocento dukkaṭaṃ āpajjatīti. Evaṃ sati akkosantopi dukkaṭaṃ āpajjeyya pācittiyameva ca āpajjatīti. Vuttaṃ hetaṃ asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadati āpatti omasavādassāti. Evaṃ pāliyā vicārayamānāya pārājikaṃ ārocentassāpi pācittiyameva dissati. Kiñcāpi dissati athakho sabbaaṭṭhakathāsu vuttattā aṭṭhakathācariyāva @Footnote: 1. idaṃ padaṃ pamādalikhitaṃ hoti. athavā. sace pārājikaṃ ārocetīti vattabbaṃ. Ettha pamāṇaṃ. Na aññāpi vacāraṇā. Pubbepi avocumha buddhena dhammo vinayo ca vutto yo tassa puttehi tatheva ñātoti 1- ādi. Aṭṭhakathācariyā hi buddhassa adhippāyaṃ jānanti. Imināpi cetaṃ pariyāyena veditabbaṃ. Aññatra bhikkhusammatiyāti hi vuttaṃ. Bhikkhusammatiyā ca ārocanaṃ āyatiṃ saṃvaratthāya puna tathārūpaṃ āpattiṃ anāpajjanatthāya bhagavatā anuññātaṃ na ca tassa bhikkhuno avaṇṇamattappākāsanatthāya na ca sāsane tassa patiṭṭhānisedhanatthāya na ca pārājikaṃ āpannassa puna tathārūpāya āpattiyā anāpajjanena bhikkhubhāvo nāma atthi tasmā pārājikāni duṭṭhullasaddadassanatthaṃ vuttāni saṅghādisesaṃ pana idhādhippetanti yaṃ aṭṭhakathāsu vuttaṃ taṃ suvuttaṃ. {80} Atthi bhikkhusammati āpattipariyantāti ādīsu pana yā ayaṃ bhikkhusammati vuttā sā na katthaci āgatā idha vuttattāyeva pana abhiṇhāpattikaṃ bhikkhuṃ disvā evamesa paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatīti tassa bhikkhuno hitesitāya tikkhattuṃ apaloketvā saṅghena kātabbāti veditabbā. {82} Aduṭṭhullaṃ āpattiṃ āroceti āpatti dukkaṭassāti pañcapi āpattikkhandhe ārocentassa dukkaṭaṃ. Mahāpaccariyaṃ pārājikaṃ ārocentassāpi dukkaṭameva vuttaṃ. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha ādito pañca sikkhāpadāni duṭṭhullo nāma ajjhācāro sesāni aduṭṭhulalo. Sukkavisaṭṭhikāyasaṃsaggaduṭṭhullaattakāmā panassa ajjhācāro nāmāti vuttaṃ. @Footnote: 1. samanta. 1/39. {83} Vatthuṃ ārocetīti ayaṃ sukkavisaṭṭhiṃ āpanno kāyasaṃsaggaṃ āpanno duṭṭhullaṃ āpanno attakāmaṃ āpannoti evaṃ vadantassa anāpatti. Āpattiṃ ārocetīti ayaṃ pārājikaṃ āpanno saṅghādisesaṃ āpanno thullaccayaṃ āpanno pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ āpannoti vadati anāpatti. Ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpannoti ādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā ārocentasseva āpatti. Sesamettha uttānameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Duṭṭhullārocanasikkhāpadaṃ navamaṃ.The Pali Atthakatha in Roman Book 2 page 306-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6441 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6441 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-463 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=15576 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6273 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6273 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]