ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {86} Dasamasikkhāpade. Jātā ca paṭhavī ajātā ca paṭhavīti
imehi padehi jātapaṭhaviñca ajātapaṭhaviñca dasseti.
Appapāsāṇādīsu appā pāsāṇā etthāti appapāsāṇāti evamattho
daṭṭhabbo. Tattha muṭṭhippamāṇato upari pāsāṇo veditabbo.
Muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti
pākaṭasakkharā. Vālukāti vālukāyeva. Yebhuyyena paṃsūti tīsu
koṭṭhāsesu dvekoṭṭhāsā paṃsu eko pāsāṇādīsu aññataro.
Adaḍḍhāpīti uddhanapattapacanakumbhakārāvāpādivasena tathā tathā
adaḍḍhā. Sā pana visuṃ natthi suddhapaṃsuādīsu aññatarā
veditabbā. Yebhuyyena sakkharāti bahutarā sakkharā. Hatthikucchiyaṃ
Kira ekapacchipūraṃ āharāpetvā doṇiyaṃ dhovitvā paṭhaviyā
yebhuyyena sakkharabhāvaṃ ñatvā sayaṃ bhikkhū pokkharaṇiṃ khaniṃsu. Yāni
pana majjhe appapaṃsu appamattikāti dve padāni tāni yebhuyyena
pāsāṇādipañcakameva pavisanti. Tesaṃyeva hi dvinnaṃ pabhedadassanametaṃ.
Sayaṃ khanati āpatti pācittiyassāti ettha pahāre pahāre
pācittiyaṃ veditabbaṃ. Sakiṃ āṇatto bahukaṃpi khanatīti sacepi
sakaladivasaṃ khanati āṇāpakassa ekaṃyeva pācittiyaṃ. Sace pana
kusito hoti punappunaṃ āṇāpetabbo taṃ āṇāpetvā khanāpentassa
vācāya vācāya pācittiyaṃ. Ayaṃ tāva pālivaṇṇanā.
     Ayaṃ pana pālimuttakavinicchayo. Pokkharaṇiṃ khanāti vadati
vaṭṭati. Khatāyeva hi pokkharaṇī nāma hoti tasmā ayaṃ
kappiyavohāro. Eseva nayo vāpiṃ taḷākaṃ āvāṭaṃ khanāti
ādīsupi. Imaṃ okāsaṃ khana imasmī okāse pokkharaṇiṃ khanāti
vattuṃ pana na vaṭṭati. Kaṇḍaṃ khana mūlaṃ khanāti aniyametvā
vattuṃ vaṭṭati. Imaṃ valliṃ khana imasmiṃ okāse kaṇḍaṃ vā
mūlaṃ vā khanāti vattuṃ na vaṭṭati. Pokkharaṇiṃ sodhentehi yo
kuṭehi ussiñcituṃ sakkā hoti tanukakaddamo taṃ apanetuṃ
vaṭṭati. Bahalaṃ na vaṭṭati. Ātapena sukkhakaddamo phalati. Tatra yo
heṭṭhā paṭhaviyā asaṃbaddho tameva apanetuṃ vaṭṭati. Udakena gataṭṭhāne
udakapappaṭako nāma hoti vātappahārena calati taṃ apanetuṃ
vaṭṭati. Pokkharaṇiyādīnaṃ taṭaṃ bhijjitvā udakasāmantā patati.
Sace omakacātummāsaṃ ovuṭṭhaṃ chindituṃ vā bhindituṃ vā vaṭṭati.
Cātummāsato uddhaṃ na vaṭṭati. Sace pana udakeyeva patati
deve atirekacātummāsaṃ ovuṭṭhepi udakeyeva udakassa patitattā
vaṭṭati. Pāsāṇapiṭṭhiyaṃ soṇḍiṃ khananti. Sacepi tattha paṭhamameva
sukhumarajaṃ pati taṃ devena ovuṭṭhaṃ hoti cātummāsaccayena
akappiyapaṭhavīsaṅkhyaṃ gacchati. Udake pariyādinne soṇḍiṃ sodhentehi
taṃ vikopetuṃ na vaṭṭati. Sace paṭhamameva udakena pūrati pacchā
rajaṃ patati taṃ vikopetuṃ vaṭṭati. Tattha hi deve vassantepi
udakeyeva udakaṃ patatīti. Piṭṭhipāsāṇesu sukhumarajaṃ hoti. Taṃ
deve phusāyante alliyati. Taṃpi cātummāsaccayena vikopetuṃ na
vaṭṭati. Akatapabbhāre vammiko uṭṭhito hoti yathāsukhaṃ vikopetuṃ
vaṭṭati. Sace abbhokāse uṭṭhahati omakacātummāsaṃ vuṭṭhoyeva
vaṭṭati. Rukkhādīsu āruḷhaupacikāmattikāyapi eseva nayo.
Gaṇḍuppādagūthamūsikakukkuragokaṇṭakādīsupi eseva nayo. Gokaṇṭako
nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena
bhūmisambaddho hoti ekadivasaṃpi na vaṭṭati. Kasitaṭṭhānepi
naṅgalacchinnaṃ mattikāpiṇḍaṃ gaṇhantassa eseva nayo. Purāṇasenāsanaṃ
hoti acchadanaṃ vā vinaṭṭhacchadanaṃ vā atirekacātummāsaṃ ovuṭṭhaṃ
jātapaṭhavīsaṅkhyameva gacchati. Tato avasesaṃ chadaniṭṭhakaṃ vā
gopānasīādikaṃ upakaraṇaṃ vā iṭṭhakaṃ gaṇhāmi gopānasiṃ bhittipādaṃ
padarattharaṇaṃ pāsāṇatthambhaṃ gaṇhāmīti saññāya gaṇhituṃ vaṭṭati.
Tena saddhiṃ mattikā patati anāpatti. Bhittimattikaṃ gaṇhantassa
pana āpatti. Sace yā yā atintā tantaṃ gaṇhāti anāpatti.
Antogehe mattikāpuñjo hoti. Tasmiṃ ekadivasaṃ ovuṭṭhe
gehaṃ chādenti. Sace sabbo tinto cātummāsaccayena
jātapaṭhavīyeva. Sacassa upari bhāgoyeva tinto anto atinto yattakaṃ
tintaṃ taṃ kappiyakārakehi kappiyavohārena apanāmetvā sesaṃ
yathāsukhaṃ valañjetuṃ vaṭṭati. Udakena temetvā ekābaddhāyeva hi
jātapaṭhavī hoti na itarāti. Abbhokāse mattikāpākāro
hoti. Atirekacātummāsaṃ ce ovuṭṭho jātapaṭhavīsaṅkhyaṃ gacchati.
Tattha laggapaṃsuṃ pana allahatthena chupitvā gahetuṃ vaṭṭati. Sace
iṭṭhakāpākāro hoti yebhuyyena kathalaṭṭhāne tiṭṭhati yathāsukhaṃ
vikopetuṃ vaṭṭati. Abbhokāse ṭhitaṃ maṇḍapatthambhaṃ itocītoca
sañcāletvā paṭhaviṃ vikopentena gahetuṃ na vaṭṭati. Ujukameva
uddharituṃ vaṭṭati. Aññaṃpi sukkharukkhaṃ vā sukkhakhāṇukaṃ vā
gaṇhantassa eseva nayo. Navakammatthaṃ pāsāṇaṃ vā rukkhaṃ vā
daṇḍakehi uccāletvā pavaṭṭentā gacchanti. Tattha paṭhavī
bhijjati. Sace suddhacittā pavaṭṭenti anāpatti. Atha pana
tena apadesena paṭhaviṃ bhinditukāmāyeva honti āpatti.
Sākhādīni kaḍḍhantānaṃpi paṭhaviyaṃ dārūni phālentānaṃpi eseva
nayo. Paṭhaviyaṃ aṭṭhisūcikaṇṭakādīsupi yaṅkiñci ākoṭṭetuṃ vā
pavesetuṃ vā na vaṭṭati. Passāvadhārāya vegena paṭhaviṃ
Bhindissāmīti evaṃ passāvaṃpi kātuṃ na vaṭṭati. Karontassa
bhijjati āpatti. Visamaṃ bhūmiṃ samaṃ karissāmīti sammajjaniyā
ghaṃsituṃpi na vaṭṭati. Vattasīseneva hi sammajjitabbaṃ. Keci
kattarayaṭṭhiyā bhūmiṃ koṭṭenti pādaṅguṭṭhakena vilikhanti.
Caṅkamitaṭṭhānaṃ dassessāmāti punappunaṃ bhūmiṃ bhindantā caṅkamanti
sabbaṃ na vaṭṭati. Viriyassa sampaggahaṇatthaṃ pana samaṇadhammaṃ
karontena suddhacittena caṅkamituṃ vaṭṭati. Karontassa bhijjati
anāpatti. Hatthaṃ dhovissāmāti paṭhaviyaṃ ghaṃsanti na vaṭṭati.
Aghaṃsantena pana allahatthaṃ paṭhaviyaṃ ṭhapetvā rajaṃ gahetuṃ vaṭṭati.
Keci kaṇḍukacchuādīhi ābādhikā chinnataṭādīsu aṅgapaccaṅgāni
ghaṃsanti na vaṭṭati.
     {87} Khanati vā khanāpeti vāti antamaso pādaṅguṭṭhakenapi
sammajjanīsalākāyapi sayaṃ vā khanati aññena vā khanāpeti. Bhindati vā
bhindāpeti vāti antamaso udakampi chaḍḍento sayaṃ vā bhindati
aññena vā bhedāpeti. Dahati vā dahāpeti vāti antamaso
pattaṃ pacanto sayaṃ vā dahati aññena vā dahāpeti.
Yattakesu ṭhānesu aggiṃ deti vā dāpeti vā tattakāni pācittiyāni.
Pattaṃ pacantenapi pubbe pakkaṭṭhāneyeva pacitabbo.
Adaḍḍhāya paṭhaviyā ṭhapetuṃ na vaṭṭati. Pattapacanakapālassa
pana upari aggiṃ ṭhapetuṃ na vaṭṭati. Dārūnaṃ upari ṭhapeti so
aggi tāni dahanto gantvā paṭhaviṃ dahati na vaṭṭati.
Iṭṭhakapāsāṇādīsupi eseva nayo. Tatrāpi hi iṭṭhakādīnaṃyeva
upari ṭhapetuṃ vaṭṭati. Kasmā. Tesaṃ anupādānattā. Na hi
tāni aggissa upādānasaṅkhayaṃ gacchanti. Sukkhakhāṇusukkharukkhādīsupi
aggiṃ dātuṃ na vaṭṭati. Sace pana paṭhaviṃ appattameva nibbāpetvā
gamissāmīti deti vaṭṭati. Pacchā nibbāpetuṃ na sakkoti
avisayattā anāpatti. Tiṇukkaṃ gahetvā gacchanto hatthe
ḍayhamāne bhūmiyaṃ pāteti anāpatti. Patitaṭṭhāneyeva upādānaṃ
datvā aggiṃ kātuṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Daḍḍhapaṭhaviyā
ca yattakaṃ ṭhānaṃ usumāya anugataṃ sabbaṃ vikopetuṃ vaṭṭatīti
tattheva vuttaṃ. Yo pana ajānanako bhikkhu araṇisahitena aggiṃ
nibbattetvā hatthena ukkhipitvā kiṃ karomīti vadati jālehīti
vattabbo. Hattho me ḍayhatīti vadati yathā na ḍayhati
tathā karohīti vattabbo. Bhūmiyaṃ pātehīti pana na vattabbo.
Sace hatthe ḍayhamāne pāteti paṭhaviṃ ḍayhissāmīti apātitattā
anāpatti. Patitaṭṭhāne pana aggiṃ kātuṃ vaṭṭatīti kurundiyaṃ
vuttaṃ. {88} Anāpatti imaṃ jānāti ādīsu pana imassa thambhassa
āvāṭaṃ jāna mahāmattikaṃ jāna thusamattikaṃ jāna mahāmattikaṃ
dehi thusamattikaṃ dehi mattikaṃ āhara paṃsuṃ āhara mattikāya
attho paṃsunā attho imassa thambhassa āvāṭaṃ kappiyaṃ karohi
imaṃ mattikaṃ kappiyaṃ karohi imaṃ paṃsuṃ kappiyaṃ karohīti evamattho
veditabbo. Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa
Kattaradaṇḍena vā āhacca āhacca gacchantassa paṭhavī bhijjati.
Sā tena bhindissāmīti evaṃ sañcicca abhinnattā asañcicca bhinnā
nāma hoti. Iti asañcicca bhindantassa anāpatti.
Asatiyāti aññāvihito kenaci saddhiṃ kiñci kathento
pādaṅguṭṭhakena vā kattarayaṭṭhiyā vā paṭhaviṃ vilikhanto tiṭṭhati.
Evaṃ asatiyā vilikhantassa vā bhindantassa vā anāpatti.
Ajānantassāti antogehe ovuṭṭhaṃ channaṃ paṭhaviṃ akappiyapaṭhavīti
na jānāti kappiyapaṭhavīti saññāya vikopeti khanāmi bhindāmi
dahāmīti vā na jānāti kevalaṃ saṅgopanatthāya khanittādīni vā
ṭhapeti ḍayhamānahattho vā aggiṃ pāteti evaṃ ajānantassa
anāpatti. Sesaṃ uttānameva.
      Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                  Paṭhavīkhananasikkhāpadaṃ dasamaṃ.
         Samatto vaṇṇanākkamena musāvādavaggo paṭhamo.



             The Pali Atthakatha in Roman Book 2 page 308-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6493              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6493              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-486              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16118              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6442              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6442              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]