ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {89} Senāsanavaggassa paṭhamasikkhāpade. Anādiyantoti tassā
vacanaṃ aggaṇhanto. Dārakassa bāhuṃ ākoṭṭesīti ukkhittapharasuṃ
niggahetuṃ asakkonto manussānaṃ cakkhuvisayātikkante
cātummahārājasantikā laddhe rukkhaṭṭhakadibbavimāne nipannassa
dārakassa bāhuṃ thanamūleyeva chindi. Na kho panetaṃ paṭirūpanti ādimhi ayaṃ
Saṅkhepavaṇṇanā. Himavante kira pakkhadivasesu devatāsannipāto
hoti tattha rukkhadhammaṃ pucchanti tvaṃ rukkhadhamme ṭhitā na ṭhitāti.
Rukkhadhammo nāma rukkhe chijjamāne rukkhadevatāya manopadosassa
akaraṇaṃ. Tattha yā devatā rukkhadhamme aṭṭhitā hoti sā
devatā sannipātaṃ pavisituṃ na labhati. Iti sā devatā imañca
rukkhadhamme aṭṭhānapaccayaṃ ādīnavaṃ addasa bhagavato ca sammukhā
sutapubbadhammadesanānusārena tathāgatassa chaddantādikāle pubbacaritaṃ
anussari. Tenassā etadahosi nakho panetaṃ paṭirūpaṃ .pe.
Jīvitā voropeyyanti. Yannūnāhaṃ bhagavato etamatthaṃ āroceyyanti
idaṃ panassā ayaṃ bhikkhu sapitiko putto addhā bhagavā imassa
imaṃ ajjhācāraṃ sutvā mariyādaṃ bandhissati sikkhāpadaṃ paññāpessatīti
iti paṭisañcikkhantiyā ahosi. Sacajja tvaṃ devateti sace
ajja tvaṃ devate. Pasaveyyāsīti janeyyāsi uppādeyyāsi.
Evañca pana vatvā bhagavā taṃ devataṃ saññāpento
         yo ve uppatitaṃ kodhaṃ     rathaṃ bhantaṃva dhāraye
         tamahaṃ sārathiṃ brūmi        rasmiggāho itaro janoti 1-
imaṃ gāthaṃ abhāsi. Gāthāpariyosāne sā devatā sotāpattiphale
patiṭṭhāsi. Puna bhagavā sampattaparisāya dhammaṃ desento
                 yo ve uppatitaṃ vineti kodhaṃ
                 visaṭaṃ sappavisaṃva osathehi
                 so bhikkhu jahāti orapāraṃ
@Footnote: 1. khu. dha. 25/44-45.
                Urago jiṇṇamiva tacaṃ purāṇanti 1-
     imaṃ gāthamabhāsi. Tattha paṭhamagāthā dhammapade saṅgahaṃ āruḷhā
dutiyā suttanipāte vatthu pana vinayeti. Atha bhagavā dhammaṃ
desentoyeva tassā devatāya vasanaṭṭhānaṃ āvajjento paṭirūpaṃ ṭhānaṃ
disvā gaccha devate amukasmiṃ okāse rukkho vivitto tasmiṃ
upagacchāti āha. So kira rukkho na āḷavīraṭṭhe jetavanassa
antoparikkhepe yassa devaputtassa pariggaho ahosi so cuto
tasmā vivittoti vutto. Tato paṭṭhāya ca pana sā devatā
sammāsambuddhato laddhaparihārā buddhūpaṭṭhāyikā ahosi. Yadā
devatāsamāgamo hoti mahesakkhadevatāsu āgacchantīsu aññā
appesakkhā devatā yāva mahāsamuddacakkavāḷapabbatā tāva
paṭikkamanti. Ayaṃ pana attano vasanaṭṭhāne nisīditvāva dhammaṃ
suṇāti. Yaṃpi paṭhamayāme bhikkhū pañhaṃ pucchanti majjhimayāme
devatā taṃ sabbaṃ tattheva nisīditvā suṇāti. Cattāro
mahārājānopi bhagavato upaṭṭhānaṃ āgantvā gacchantā taṃ devataṃ
disvāva gacchanti. {90} Bhūtagāmapātabyatāyāti ettha bhavanti āhuvanti
cāti bhūtā. Jāyanti vaḍḍhanti jātā vaḍḍhitā vāti attho.
Gāmoti rāsi. Bhūtānaṃ gāmoti bhūtagāmo. Bhūtāeva vā gāmo
bhūtagāmo. Patiṭṭhitaharatatiṇarukkhādīnametaṃ adhivacanaṃ. Pātabyassa
bhāvo pātabyatā. Chedanabhedanādīhi yathāruciṃ paribhuñjitabbatāti
attho. Tassa bhūtagāmapātabyatāya. Nimittatthe bhummavacanaṃ.
@Footnote: 1. khu. su. 25/324.
Bhūtagāmapātabyatāhetu bhūtagāmassa chedanādipaccayā pācittiyanti
attho. {91} Idāni taṃ bhūtagāmaṃ vibhajitvā dassento bhūtagāmo
nāma pañca vījajātānīti ādimāha. Tattha bhūtagāmo nāmāti
bhūtagāmaṃ uddharitvā yasmiṃ sati bhūtagāmo hoti taṃ dassetuṃ pañca
bījajātānīti ādimāhāti aṭṭhakathāsu vuttaṃ. Evaṃ santepi yāni vā
panaññānipi atthi mūle jāyantīti ādīni na samenti. Na hi
mūlabījādīni mūlādīsu jāyanti mūlādīsu jāyamānāni pana tāni
bījāni tasmā evamettha vaṇṇanā veditabbā. Bhūtagāmo nāmāti
vibhajitabbapadaṃ. Pañcāti tassa vibhāgaparicchedo. Bījajātānīti
paricchinnadhammanidassanaṃ. Tassattho bījehi jātānīti bījajātāni.
Rukkhādīnaṃ etaṃ adhivacanaṃ. Aparo nayo. Bījāni ca tāni
jātāni ca pasutāni nibbattapaṇṇamūlānīti bījajātāni.
Etena allavālikādīsu ṭhapitānaṃ nibbattapaṇṇamūlānaṃ siṅgaverādīnaṃ
saṅgaho kato hoti. Idāni yehi bījehi jātattā rukkhādīni
bījajātānīti vuttāni tāni dassento mūlabījanti ādimāha.
Tesaṃ uddeso pākaṭoeva. Niddese yāni vā panaññānipi
atthi mūle jāyanti mūle sañjāyantīti ettha bījato nibbattanabījaṃ
dassitaṃ. Tasmā evamettha attho daṭṭhabbo yāni vā panaññānipi
atthi āluvakaserukamaluppalapuṇḍarīkakuvalayakaṇḍapāṭalīmūlādibhede
mūle gacchavallīrukkhādīni jāyanti sañjāyanti tāni yamhi mūle
jāyanti ceva sañjāyanti ca tañca pāliyaṃ vuttaṃ haliddādi
Sabbaṃpi etaṃ mūlabījaṃ nāmaṃ 1-. Esa nayo khandhabījādīsu. Ye 2- vā
pana bījesu panettha ambāṭakaindasālanuhipālibhaddakaṇṇikārādīni
khandhabījāni ambilavallī caturassavallī kaṇaverādīni phalubījāni
makacisumanajayasumanādīni aggabījāni ambajambūpanasaṭṭhiādīni bījabījānīti
daṭṭhabbāni. {92} Idāni yaṃ vuttaṃ bhūtagāmapātabyatāya pācittiyanti
tattha saññāvasena āpattānāpattibhedaṃ pātabyatābhedañca dassento
bīje bījasaññīti ādimāha. Tattha yathā sālīnañceva odanaṃ
bhuñjatīti ādīsu sālītaṇḍulānaṃ odano sālīnaṃ odanoti vuccati
evaṃ bījato sambhūto bhūtagāmo bījanti vuttoti veditabbo.
Yaṃ pana bījagāmabhūtagāmasamārambhā paṭiviratoti ādīsu vuttaṃ
bhūtagāmaparimocanaṃ katvā ṭhapitabījaṃ taṃ dukkaṭavatthu. Athavā yadetaṃ
bhūtagāmo nāmāti sikkhāpadavibhaṅgassa ādipadaṃ tena saddhiṃ yojetvā
yaṃ bījaṃ bhūtagāmo nāma hoti tasmiṃ bīje bījasaññī satthakādīni gahetvā
sayaṃ vā chindati aññena vā chedāpeti  pāsāṇādīni gahetvā sayaṃ vā
bhindati aññena vā bhedāpeti aggiṃ upasaṃharitvā sayaṃ vā pacati
aññena vā pacāpeti āpatti pācittiyassāti evamettha
attho veditabbo. Yathārutaṃ pana gahetvā bhūtagāmavinimuttassa
bījassa chindanādibhedāya pātabyatāya pācittiyaṃ na vattabbaṃ.
     Ayaṃ hettha vinicchayakathā. Bhūtagāmaṃ vikopentassa pācittiyaṃ.
Bhūtagāmaparimocitaṃ pañcavidhaṃpi vījagāmaṃ vikopentassa dukkaṭaṃ.
@Footnote: 1. ito paraṃ itisaddo icchitabbo.  2. yāni.
Bījagāmabhūtagāmo nāmesa atthi udakaṭṭho atthi thalaṭṭho. Tattha
udakaṭṭho sāsapamattikātilabījakādibhedā sapaṇṇikā ca apaṇṇikā ca
sabbā sevālajāti antamaso udakapappaṭakaṃ upādāya bhūtagāmoti
veditabbo. Udakapappaṭako nāma upari thaddho pharusavaṇṇo heṭṭhā
mudu nīlavaṇṇo hoti. Tattha yassa sevālassa mūlaṃ orohitvā
paṭhaviyaṃ patiṭṭhitaṃ tassa paṭhavī ṭhānaṃ. Yo udake sañcarati tassa
udakaṃ. Paṭhaviyaṃ patiṭṭhitaṃ yattha katthaci vikopentassa uddharitvā
vā ṭhānantaraṃ saṅkāmentassa pācittiyaṃ. Udake sañcarantaṃ
vikopentasseva pācittiyaṃ. Hatthehi pana itocītoca viyūhitvā nahāyituṃ
vaṭṭati. Sakalaṃ hi udakaṃ tassaṭṭhānaṃ. Tasmā na so ettāvatā
ṭhānantaraṃ saṅkāmito hoti. Udakato pana udakena vinā
sañcicca ukkhipituṃ na vaṭṭati. Udakena saddhiṃ ukkhipitvā puna udake
pakkhipituṃ vaṭṭati. Parissāvanantarena nikkhamati kappiyaṃ kārāpetvāva
udakaṃ paribhuñjitabbaṃ. Uppalinīpaduminīādīni jalajavallītiṇāni udakato
uddharantassa vā tattheva vikopentassa vā pācittiyaṃ. Parehi
uppāṭitāni vikopentassa dukkaṭaṃ. Tāni hi bījagāme saṅgahaṃ
gacchanti. Tilabījakasāsapamattakasevālopi udakato uddhaṭo
amilāto aggabījasaṅgahaṃ gacchati. Mahāpaccariyādīsu
anantakatilavījakaudakapappaṭakādīni dukkaṭavatthukānīti vuttaṃ. Tattha kāraṇaṃ
na dissati. Andhakaṭṭhakathāyaṃ sampuṇṇabhūtagāmo na hoti tasmā
dukkaṭanti vuttaṃ. Taṃpi na sameti. Bhūtagāme hi pācittiyaṃ
Bījagāme dukkaṭaṃ vuttaṃ. Asampuṇṇabhūtagāmo nāma tatiyo koṭṭhāso
neva pāliyaṃ na aṭṭhakathāsu āgato. Atha ca taṃ bījagāmasaṅgahaṃ
gacchissatīti. Taṃpi na yuttaṃ abhūtagāmamūlattā tādisassa bījassāti.
Apica garukalahukesu garuke ṭhātabbanti etaṃ vinayalakkhaṇaṃ. Thalaṭṭhe
chinnarukkhānaṃ avasiṭṭho haritakhāṇuko nāma hoti. Tattha
kakudhakarañjapiyaṅgupanasādīnaṃ khāṇu uddhaṃ vaḍḍhati. So bhūtagāmena
saṅgahito. Tālanāḷikerādīnaṃ khāṇu uddhaṃ na vaḍḍhati. So
bījagāmena saṅgahito. Kadaliyā pana aphalitāya khāṇu bhūtagāmena
saṅgahito. Phalitāya bījagāmena. Kadalī pana phalitā yāva nīlapaṇṇā
tāva bhūtagāmeneva saṅgahitā. Tathā phalito veḷu. Yadā pana
aggato paṭṭhāya sussati tadā bījagāmena saṅgahaṃ gacchati.
Katarabījagāmena. Phalubījagāmena. Kintato nibbattati. Na kiñci
yadi hi nibbatteyya bhūtagāme saṅgahaṃ gaccheyya. Indasālādirukkhe
chinditvā rāsiṃ karonti. Kiñcāpi rāsikatadaṇḍakehi
ratanappamāṇāpi sākhā nikkhamanti bījagāmeneva saṅgahaṃ gacchanti.
Maṇḍapatthāya vā vatiatthāya vā vallīāropanatthāya vā bhūmiyaṃ
nikkhananti. Mūlesu ceva paṇṇesu ca niggatesu pana bhūtagāmasaṅkhyaṃ
gacchanti. Mūlamattesu pana paṇṇamattesu vā niggatesu
bījagāmasaṅgahitāeva. Yāni kānici bījāni paṭhaviyaṃ vā udakena siñcitvā
ṭhapitāni kapālādīsu vā allapaṃsuṃ pakkhipitvā nikkhittāni honti
sabbāni mūlamatte vā paṇṇamatte vā niggatepi bījāniyeva. Sacepi
Mūlāni ca upariaṅkuro ca niggacchati yāva aṅkro harito
na hoti tāva bījāniyeva. Muggādīnaṃ pana paṇṇesu uṭṭhitesu
vīhiādīnaṃ vā aṅkure harite nīlavaṇṇapaṇṇe jāte bhūtagāmasaṅgahaṃ
gacchanti. Tālaṭṭhīnaṃ paṭhamaṃ sūkaradāḍhā viya mūlaṃ niggacchati.
Niggatepi yāva upari pattavaṭṭi na niggacchati tāva bījagāmoyeva.
Nāḷikerassa tacaṃ bhinditvā daṇḍasūci viya aṅkuro niggacchati yāva
migasiṅgasadisā nīlapattavaṭṭi na hoti tāva bījagāmoyeva. Mūle
aniggatepi tādisāya pattavaṭṭiyā jātāya amūlakabhūtagāme saṅgahaṃ
gacchati. Ambaṭṭhiādīni vīhiādīhi vinicchinitabbāni. Vaṇṭakā vā
aññā vā yākāci rukkhe jāyitvā rukkhaṃ ottharati rukkhoyeva
tassā ṭhānaṃ. Taṃ vikopentassa vā tato uddharantassa vā
pācittiyaṃ. Ekā amūlikā latā hoti aṅguliveṭhako viya vanappagumbadaṇḍake
veṭheti tassāpi ayameva vinicchayo. Gehamukhapākāravedikācetiyādīsu
nīlavaṇṇo sevālo hoti. Yāva dve tīṇi pattāni na
sañjāyanti tāva aggabījasaṅgahaṃ gacchati. Pattesu jātesu
pācittiyavatthu. Tasmā tādisesu ṭhānesu sudhālepampi dātuṃ vaṭṭati.
Anupasampannena littassa upari siniddhalepaṃ dātuṃ vaṭṭati. Sace
nidāghasamaye sukkhasevālo tiṭṭhati taṃ sammajjanīādīhi ghaṃsitvā
apanetuṃ vaṭṭati. Pānīyaghaṭādīnaṃ bahi sevālo dukkaṭavatthu anto
abbohāriko. Dantakaṭṭhapūvādīsu kaṇṇakitaṃpi abbohārikameva.
Vuttañhetaṃ sace gerukaparikammakatā bhitti kaṇṇakitā hoti colakaṃ
Temetvā pīḷetvā pamajjitabbāti 1-. Pāsāṇajātipāsāṇadaddu-
sevālaseleyyakādīni aharitavaṇṇāni apattakāni ca dukkaṭavatthukāni.
Ahicchattakaṃ yāva makulaṃ hoti tāva dukkaṭavatthu.
Pupphitakālato paṭṭhāya abbohārikaṃ. Allarukkhato pana ahicchattakaṃ
gaṇhanto rukkhatacaṃ vikopeti tasmā tattha pācittiyaṃ.
Rukkhapappaṭikāyaṃpi eseva nayo. Yā pana indasālakakudhādīnaṃ pappaṭikā
rukkhato muccitvā tiṭṭhati taṃ gaṇhantassa anāpatti. Niyāsampi
rukkhato muccitvā vā ṭhitaṃ sukkharukkhesu vā laggaṃ gaṇhituṃ vaṭṭati
allarukkhato na vaṭṭati. Lākhāyapi eseva nayo. Rukkhaṃ cāletvā
paṇḍupalāsaṃ vā pariṇatakaṇṇikārādipupphaṃ vā pātentassa pācittiyameva.
Hatthakukkuccena mudukesu indasālanuhikkhandhādīsu vā tattha
jātakatālapaṇṇādīsu vā akkharaṃ chindantassāpi eseva nayo.
Sāmaṇerānaṃ pupphaṃ ocinantānaṃ sākhaṃ onāmetvā dātuṃ vaṭṭati.
Tehi pana pupphehi pānīyaṃ na vāsetabbaṃ. Pānīyavāsatthikena
sāmaṇeraṃ ukkhipitvā ocināpetabbāni. Phalasākhāpi attanā
khāditukāmena na onāmetabbā. Sāmaṇeraṃ ukkhipitvā phalaṃ
gāhetabbaṃ. Yaṅkiñci gacchaṃ vā lataṃ vā uppāṭentehi sāmaṇerehi
saddhiṃ gahetvā ākaḍḍhituṃ na vaṭṭati. Tesaṃ pana ussāhajananatthaṃ
ākaḍḍhantena kaḍḍhanākāraṃ dassentena viya agge gahetuṃ vaṭṭati.
Yesaṃ rukkhānaṃ sākhā ruhati tesaṃ sākhaṃ makkhikāvījanādīnaṃ atthāya
kappiyaṃ akārāpetvā gahitaṃ tace vā patte vā antamaso nakhenapi
@Footnote: 1. vi. cullavagga. 7/249.
Vilekhantassa dukkaṭaṃ. Allasiṅgaverādīsupi eseva nayo. Sace
pana kappiyaṃ kārāpetvā sītale padese ṭhapitassa mūlaṃ sañjāyati
uparibhāge chindituṃ vaṭṭati. Sace aṅkuro jāyati heṭṭhābhāge
chindituṃ vaṭṭati. Mūle ca nīlaṅkure ca jāte chindituṃ na vaṭṭati.
     Chindati vā chedāpeti vāti antamaso sammajjanīsalākāyapi
tiṇāni chindissāmīti bhūmiṃ sammajjanto sayaṃ vā chindati aññena
vā chedāpeti. Bhindati vā bhindāpeti vāti antamaso caṅkamantopi
chijjanakaṃ chijjatu bhijjanakaṃ bhijjatu caṅkamitaṭṭhānaṃ dassessāmīti
sañcicca pādehi akkamanto tiṇavallīādīni sayaṃ vā bhindati
aññena vā bhedāpeti. Sacepi tiṇaṃ vā lataṃ vā gaṇṭhiṃ
karontassa bhijjati gaṇṭhimpi kātuṃ na vaṭṭati. Tālarukkhādīsu
pana corānaṃ anāruhaṇatthāya dārumakkaṭakaṃ ākoṭṭenti kaṇṭake
bandhanti. Bhikkhussa evaṃ kātuṃ na vaṭṭati. Sace pana dārumakkaṭako
rukkhe allīnamattova hoti rukkhaṃ na pīḷeti vaṭṭati.
Rukkhaṃ chinda lataṃ  chinda kaṇḍaṃ vā mūlaṃ vā uppāṭehīti
vattuṃpi vaṭṭati aniyāmitattā. Niyāmetvā pana imaṃ rukkhaṃ
chindāhītiādiṃ vattuṃ na vaṭṭati. Nāmaṃ gaṇhitvāpi ambarukkhaṃ
catūrassavalliṃ āluvakaṇḍaṃ muñajatiṇaṃ asukarukkhacchalliṃ chinda bhinda
uppāṭehītiādivacanaṃpi aniyāmitameva hoti. Imaṃ ambarukkhanti
ādivacanameva hi niyāmitaṃ nāma taṃ na vaṭṭati. Pacati vā
pacāpeti vāti antamaso pattampi pacitukāmo tiṇādīnaṃ upari
Sañcicca aggiṃ karonto sayaṃ vā pacati aññena vā pacāpetīti
sabbaṃ paṭhavīkhananasikkhāpade vuttanayeneva veditabbaṃ. Aniyāmetvā
pana mugge paca māse pacātiādiṃ vattuṃ vaṭṭati. Ime mugge
paca ime māse pacāti evaṃ vattuṃ na vaṭṭati. Anāpatti imaṃ
jānāti ādīsu imaṃ mūlabhesajjaṃ jāna imaṃ mūlaṃ vā paṇṇaṃ vā
dehi imaṃ rukkhaṃ vā lataṃ vā āhara iminā pupphena vā
phalena vā paṇṇena vā attho imaṃ rukkhaṃ vā lataṃ vā phalaṃ
vā kappiyaṃ karohīti evamattho daṭṭhabbo. Ettāvatā
bhūtagāmaparimocanaṃ kataṃ hoti. Paribhuñjantena pana bījagāmaparimocanatthaṃ
punapi kappiyaṃ kāretabbaṃ.
     Kappiyakaraṇañcettha iminā suttānusārena veditabbaṃ anujānāmi
bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparicitaṃ
satthaparicitaṃ nakhaparicitaṃ abījaṃ nibbaṭṭabījameva pañcamanti 1-. Tattha
aggiparicitanti agginā paricitaṃ abhibhūtaṃ daḍḍhaṃ phuṭṭhanti attho.
Satthaparicitanti satthena paricitaṃ abhibhūtaṃ chinnaṃ viddhaṃ vāti attho.
Eseva nayo nakhaparicite. Abījanibbaṭṭabījāni sayameva kappiyāni.
Agginā kappiyaṃ karontena kaṭṭhaggigomayaggiādīsu yenakenaci
antamaso lohakhaṇḍenapi ādittena kappiyaṃ kātabbaṃ. Tañcakho
ekadesaṃ phusantena kappiyanti vatvāva kātabbaṃ. Satthena karontena
yassa kassaci lohamayasatthassa antamaso sūcinakhacchedanādīnaṃpi
tuṇḍena vā dhārāya vā chedaṃ vā bhedaṃ vā dassentena
@Footnote: 1. vi. cullavagga. 7/11
Kappiyanti vatvāva kātabbaṃ. Nakhena kappiyaṃ karontena pūtinakhena
na kātabbaṃ. Manussānaṃ pana sīhabyagghadīpimakkaṭādīnaṃ sakuṇānañca
nakhā tikkhiṇā honti tehi kātabbaṃ. Assamahisasūkaramigagorūpādīnaṃ
khurā atikkhiṇā tehi na kātabbaṃ. Kataṃpi akataṃ hoti.
Hatthinakhā pana khurā na honti tehi vaṭṭati. Yehi pana kātuṃ
vaṭṭati tehi tattha jātakehipi uddharitvā gahitakehipi chedanaṃ vā
bhedanaṃ vā dassentena kappiyanti vatvā kātabbaṃ. Tattha sacepi
bījānaṃ pabbatamatto rāsi rukkhasahassaṃ vā chinditvā ekābaddhaṃ
katvā ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti ekasmiṃ
bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ
hoti. Ucchūni ca dārūni ca ekato baddhāni honti. Ucchuṃ
kappiyaṃ karissāmīti dāruṃ vijjhati vaṭṭatiyeva. Sace pana yāya
rajjuyā vā valliyā vā baddhāni honti taṃ vijjhati na vaṭṭati.
Ucchukhaṇḍānaṃ pacchiṃ pūretvā āharanti. Ekasmiṃ khaṇḍe kappiye
kate sabbaṃ katameva hoti. Sace pana maricipakkādīhi missitvā
bhattaṃ āharanti kappiyaṃ karohīti vutte sacepi 1- bhattasitthe
vijjhati vaṭṭatiyeva. Tilataṇḍulādīsupi eseva nayo. Yāguyā
pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti. Tattha
ekamekaṃ vijjhitvā kappiyaṃ kātabbameva. Kapiṭṭhaphalādīnaṃ anto
miñjaṃ kaṭāhaṃ muñcitvā sañcarati. Bhindāpetvā kappiyaṃ
@Footnote: 1. idaṃ padaṃ niratkakaṃ hoti purimaparikappena siddhattā.
Kārāpetabbaṃ. Ekābaddhaṃ hoti. Kaṭāhaṃpi kātuṃ vaṭṭati.
     Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa sākhā vā
kaḍḍhantassa kattaradaṇḍena vā bhūmiṃ paharitvā gacchantassa
tiṇādīni chijjanti. Tāni tena chindissāmīti evaṃ sañcicca
acchinnattā asañcicca chinnāni  nāma honti. Iti asañcicca
chindantassa anāpatti. Asatiyāti aññāvihito kenaci saddhiṃ
kiñci kathento pādaṅguṭṭhena vā hatthena vā tiṇaṃ vā lataṃ vā
chindanto tiṭṭhati. Evaṃ asatiyā chindantassa anāpatti.
Ajānantassāti ettha abbhantare bījagāmoti vā bhūtagāmoti vā
na jānāti chindāmītipi na jānāti kevalaṃ vatiyā vā palāsapuñje
vā nikhādanaṃ vā khanittiṃ vā kuddālaṃ vā saṅgopanatthāya ṭhapeti
dayhamānahattho vā aggiṃ pāteti. Tatra ce tiṇādīni chijjanti
vā dayhanti vā anāpatti. Manussaviggahapārājikavaṇṇanāyaṃ
pana sabbaaṭṭhakathāsu sace bhikkhu rukkhena vā ajjhottharito hoti
opāte vā patito sakkā ca hoti rukkhaṃ chinditvā taṃ rukkhaṃ
pavaṭṭetvā bhūmiṃ vā khanitvā nikkhamituṃ jīvitahetupi attanā
na kātabbaṃ aññena pana bhikkhunā bhūmiṃ vā khanitvā rukkhaṃ vā
chinditvā allarukkhato vā daṇḍakaṃ chinditvā taṃ rukkhaṃ pavaṭṭetvā
nikkhāmetuṃ vaṭṭati anāpattīti vuttaṃ. Tattha kāraṇaṃ na dissati
anujānāmi bhikkhave davadāhe dayhamāne paṭaggiṃ dātuṃ parittaṃ
kātunti 1- idaṃ pana ekameva suttaṃ dissati. Sace etassa anulomaṃ
@Footnote: 1. vi. cullavagga. 7/69.
Attano na vaṭṭati aññassa vaṭṭatīti idaṃ nānākaraṇaṃ na sakkā
laddhuṃ. Ettha attano atthāya karonto attasinehena
akusalacitteneva karoti paro pana kāruññena tasmā anāpattīti ce.
Etaṃpi akāraṇaṃ. Kusalacittenāpi hi imaṃ āpattiṃ āpajjati.
Sabbaaṭṭhakathāsu pana vuttattā na sakkā paṭisedhetuṃ gavesitabbā
ettha yutti aṭṭhakathācariyānaṃ vā saddhāya gantabbanti. Sesaṃ
uttānameva.
     Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                   Bhūtagāmasikkhāpadaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 314-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6624              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6624              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-489              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6480              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]