ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {94} Dutiyasikkhāpade. Anācāraṃ ācaritvāti akātabbaṃ katvā.
Kāyavacīdvāresu āpattiṃ āpajjitvāti vuttaṃ hoti. Aññenaññaṃ
paṭicaratīti aññena vacanena aññaṃ vacanaṃ paṭicarati paṭicchādeti
ajjhottharati. Idāni taṃ paṭicaraṇavidhiṃ dassento ko āpannoti
ādimāha. Tatrāyaṃ vacanasambandho. So kira kiñci vītikkamaṃ disvā
āvuso tvaṃ āpattiṃ āpannosīti saṅghamajjhe āpattiyā anuyuñjiyamāno
ko āpannoti vadati. Tato tvanti vutte ahaṃ kiṃ āpannoti
vadati. Atha pācittiyaṃ vā dukkaṭaṃ vāti vutte vatthuṃ pucchanto
ahaṃ kismiṃ āpannoti vadati. Tato asukasminti vutte ahaṃ kathaṃ
āpanno kiṃ karonto ca āpannomhīti pucchati. Atha idaṃ nāma
Karonto āpannoti vutte kaṃ bhaṇathāti vadati. Tato taṃ
bhaṇāmāti vutte kiṃ bhaṇathāti vadati. Apicettha ayaṃ pālimuttakopi
aññenaññaṃ paṭicaraṇavidhi. Bhikkhūhi tava sipāṭikāya kahāpaṇo
diṭṭho kissevamasāruppaṃ karosīti vutto sudaṭṭhaṃ bhante na
paneso kahāpaṇo tipumaṇḍalaṃ etanti bhaṇanto vā tvaṃ suraṃ
pivanto diṭṭho kissevamasāruppaṃ karosīti vutto sudiṭṭho bhante
na panesā surā bhesajjatthāya sampāditaṃ ariṭṭhanti bhaṇanto vā
tvaṃ paṭicchanne āsane mātugāmena saddhiṃ nisinno diṭṭho
kissevamasāruppaṃ karosīti vutto yena diṭṭhaṃ sudiṭṭhaṃ viññū
panettha dutiyo atthi so kissa na diṭṭhoti bhaṇanto vā
īdisaṃ tayā kiñci diṭṭhanti puṭṭho na suṇāmīti sotamupanento
vā sotadvāre pucchantānaṃ cakkhuṃ upanento vā aññenaññaṃ
paṭicaratīti veditabbo. {98} Aññavādake vihesake pācittiyanti
ettha aññaṃ vadatīti aññavādakaṃ. Aññenaññaṃ paṭicaraṇassetaṃ
nāmaṃ. Vihesatīti vihesakaṃ. Tuṇhībhūtassetaṃ nāmaṃ. Tasmiṃ
aññavādake vihesake. Pācittiyanti vatthudvaye pācittiyadvayaṃ
vuttaṃ. Aññavādakaṃ ropetūti aññavādakaṃ āropetu patiṭṭhāpetūti
attho. Vihesakaṃ ropetūti etasmiṃpi eseva nayo. Aropite
aññavādaketi kammavācāya anāropite aññavādake. {100} Aropite
vihesaketi etasmimpi eseva nayo. {101} Dhammakamme dhammakammasaññīti
ādīsu yantaṃ aññavādakavihesakaropanakammaṃ kataṃ tañce dhammakammaṃ
Hoti so ca bhikkhu tasmiṃ dhammakammasaññī aññavādakañca
vihesakañca karoti athassa tasmiṃ aññavādake ca vihesake ca
āpatti pācittiyassāti iminā nayena attho veditabbo.
     {102} Ajānanto pucchatīti āpattiṃ āpannabhāvaṃ ajānantoyeva kiṃ tumhe
bhaṇatha ahaṃ na jānāmīti pucchati. Gilāno na kathetīti mukhe
tādiso byādhi hoti yena kathetuṃ na sakkoti. Saṅghassa
bhaṇḍanaṃ vāti ādīsu saṅghamajjhe kathite tappaccayā saṅghassa bhaṇḍanaṃ
vā .pe. Vivādo vā bhavissati so mā ahosīti maññamāno
na kathetīti iminā nayena attho veditabbo. Sesaṃ uttānamevāti.
Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti
siyā kiriyā siyā akiriyā aññenaññaṃ paṭicarantassa hi kiriyā
hoti tuṇhībhāvena vihesentassa akiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                  Aññavādasikkhāpadaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 327-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6897              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6897              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=494              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16207              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6509              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6509              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]