ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {116} Dutiyasenāsanasikkhāpade. Bhisīti mañcakabhisī vā pīṭhakabhisī vā.
Cimilikādīni purimasikkhāpade vuttappakārāniyeva. Nisīdananti sadasaṃ
veditabbaṃ. Paccattharaṇanti pāvāro kojavoti ettakameva vuttaṃ.
Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthāre.
Parikkhepaṃ atikkāmentassāti ettha paṭhamapādaṃ atikkāmentassa
dukkaṭaṃ. Dutiyātikkame pācittiyaṃ. Aparikkhittassa upacāro nāma
senāsanato dve leḍḍupātā. Anāpucchaṃ vā gaccheyyāti ettha
Bhikkhumhi sati bhikkhu āpucchitabbo. Tasmiṃ asati sāmaṇero
tasmiṃ asati ārāmiko tasmiṃpi asati yena vihāro kārito so
vihārassāmiko tassa vā kule yokoci āpucchitabbo. Tasmiṃpi
asati catūsu pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni
āropetvā upari bhisīādikaṃ dasavidhaṃpi seyyaṃ rāsiṃ karitvā dārubhaṇḍaṃ
mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānāni pidahitvā gamiyavattaṃ
pūretvā gantabbaṃ. Sace pana senāsanaṃ ovassati chadanatthañca tiṇaṃ
vā iṭṭhakā vā ānītā honti sace ussahati chādetabbaṃ. No ce
sakkoti yo okāso anovassako tattha mañcapīṭhādiṃ nikkhipitvā
gantabbaṃ. Sace sabbaṃpi ovassati ussahantena antogāme
upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi saṅghikaṃ nāma bhante bhāriyaṃ
aggidāhādīnaṃ bhāyāmāti na sampaṭicchanti ajjhokāsepi pāsāṇānaṃ
upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi
ca paṇṇehi ca paṭicchādetvā gantuṃ vaṭṭati. Yaṃ hi tattha
aṅgamattaṃpi avasissati taṃ aññesaṃ tattha āgatānaṃ bhikkhūnaṃ upakāraṃ
bhavissatīti. {117} Vihārassa upacāreti ādīsu vihārassa upacāro nāma
pariveṇaṃ. Upaṭṭhānasālāti pariveṇabhojanasālā. Maṇḍapoti
pariveṇamaṇḍapo. Rukkhamūlanti pariveṇarukkhamūlaṃ. Ayaṃ tāva nayo
kurundaṭṭhakathāyaṃ vutto. Kiñcāpi vutto athakho vihāroti
antogabbho vā aññaṃ vā sabbaparicchannaṃ guttasenāsanaṃ veditabbaṃ.
Vihārassa upacāreti tassa bahi āsanne okāse. Upaṭṭhānasālāyaṃ
Vāti bhojanasālāyaṃ vā. Maṇḍape vāti aparicchanne
paricchanne vāpi bahūnaṃ sannipātamaṇḍape. Rukkhamūle vattabbaṃ
natthi. Āpatti dukkaṭassāti vuttappakāraṃ hi dasavidhaṃ seyyaṃ
antogabbhādimhi guttaṭṭhāne ca paññāpetvā gacchantassa yasmā
seyyāpi senāsanaṃpi upacikādīhi palujjati vammikarāsiyeva hoti
tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññāpetvā
gacchantassa seyyamattameva nasseyya ṭhānassa aguttatāya na senāsanaṃ
tasmā ettha dukkaṭaṃ vuttaṃ. Mañcaṃ vā pīṭhaṃ vāti ettha yasmā
na sakkā mañcapīṭhaṃ sahasā upacikāhi khāyituṃ tasmā taṃ vihārepi
santharitvā gacchantassa dukkaṭaṃ vuttaṃ. Vihārūpacāre pana taṃ
vihāracārikaṃ āhiṇḍantāpi bhikkhū disvā paṭisāmessanti. {118} Uddharitvā
gacchatīti ettha uddharitvā gacchantena mañcapīṭhakavānaṃ sabbaṃ apanetvā
saṃharitvā cīvaravaṃse laggetvā gantabbaṃ. Pacchā āgantvā
vasanakabhikkhunāpi puna mañcapīṭhaṃ vāyitvā gacchantena tatheva kātabbaṃ.
Antokuḍḍato seyyaṃ bahikuḍḍe paññāpetvā vasantena gamanakāle
gahitagahitaṭṭhāneyeva paṭisāmetabbā. Uparipāsādato oropetvā
heṭṭhāpāsāde vasantasasāpi eseva nayo. Rattiṭṭhānadivāṭṭhānesu
mañcapīṭhaṃ paññāpetvāpi gamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ.
Āpucchaṃ gacchatīti ettha ayaṃ āpucchitabbānāpucchitabbavinicchayo.
Yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti yaṃ vā
rukkhatthambhesu katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti tato
Pakkamantena tāva āpucchitvā pakkamitabbaṃ. Tasmiṃ hi katipayāni
divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana
pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā
sudhālittasenāsanaṃ vā yattha upacikāsaṅkā natthi tato pakkamantassa
āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati. Āpucchanaṃ
pana vattaṃ. Sace tādisepi senāsane ekena passena upacikā
ārohanti āpucchitvāva gantabbaṃ. Yo pana āgantuko bhikkhu
saṅghikaṃ senāsanaṃ gahetvā vasantaṃ bhikkhuṃ anuvattanto attano
senāsanaṃ aggahetvā vasati. Yāva so na gaṇhāti tāva taṃ
senāsanaṃ purimabhikkhusseva palibodho. Yadā pana so senāsanaṃ
gahetvā attano issariyena vasati tato paṭṭhāya āgantukasseva
palibodho. Sace ubhopi vibhajitvā gaṇhanti ubhinnaṃpi palibodho.
Mahāpaccariyaṃ pana vuttaṃ sace dve tayo ekato hutvā
paññāpenti gamanakāle sabbehi āpucchitabbaṃ. Tesu
ce paṭhamaṃ gacchanto pacchimo jaggissatīti ābhogaṃ katvā gacchati
vaṭṭati. Pacchimassa ābhogena mutti natthi. Bahū ekaṃ pesetvā
santharāpenti gamanakāle sabbehi āpucchitabbaṃ ekaṃ vā pesetvā
āpucchitabbaṃ. Aññato mañcapīṭhādīni ānetvā aññatra vasitvāpi
gamanakāle tattheva netabbāni. Sace aññato ānetvā vasamānassa
añño vuḍḍhataro āgacchati na paṭibāhitabbo mayā bhante
aññāvāsato ānītaṃ pākatikaṃ kareyyāthāti vattabbaṃ. Tena evaṃ
Karissāmīti sampaṭicchite itarassa gantuṃ vaṭṭati. Evaṃ aññattha
haritvāpi saṅghikaparibhogena paribhuñjantassa hi naṭṭhaṃ vā jiṇṇaṃ vā
corehi vā haṭaṃ gīvā na hoti puggalikaparibhogena paribhuñjantassa
pana gīvā hoti. Aññassa mañcapīṭhaṃ pana saṅghikaparibhogena vā
puggalikaparibhogena vā paribhuñjantassa naṭṭhaṃ gīvāyeva. Kenaci
palibuddhaṃ hotīti vuḍḍhatarabhikkhuissarayakkhasīhavāḷamigakaṇhasappādīsu
kenaci senāsanaṃ palibuddhaṃ hoti. Sāpekkho gantvā tattha ṭhito
āpucchati kenaci palibuddho hotīti ajjeva āgantvā
paṭijaggissāmīti evaṃ sāpekkho nadīpāraṃ vā gāmantaraṃ vā gantvā
yatthassa gamanacittaṃ uppannaṃ tattheva ṭhito kañci pesetvā
āpucchati nadīpūrarājacorādīsu vā kenaci palibuddho hoti.
Upaddūto na sakkoti paccāgantuṃ evaṃ tassapi anāpatti. Sesaṃ
paṭhamasikkhāpade vuttanayameva saddhiṃ samuṭṭhānādīhi.
                Dutiyasenāsanasikkhāpadaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 2 page 338-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7131              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7131              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=538              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17310              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7262              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]