![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{119} Chaṭṭhasikkhāpade. Palibuddhantīti paṭhamataraṃ gantavā pattacīvaraṃ atiharitvā rumbhitvā tiṭṭhanti. There bhikkhū vuṭṭhāpentīti amhākaṃ āvuso pāpuṇātīti vassaggena gahetvā vuṭṭhāpenti. Anūpakhajja seyyaṃ kappentīti tumhākaṃ bhante mañcaṭṭhānaṃyeva pāpuṇāti na sabbo vihāro amhākandāni idaṃ ṭhānaṃ pāpuṇātīti anuppavisitvā mañcapīṭhaṃ paññāpetvā nisīdantipi nipajjantipi sajjhāyaṃpi karonti. {120} Jānanti anuṭṭhāpanīyo ayanti jānanto. Tenevassa Vibhaṅge vuḍḍhoti jānātīti ādi vuttaṃ. Vuḍḍho hi attano vuḍḍhatāya anuṭṭhāpanīyo gilāno gilānatāya. Saṅgho pana bhaṇḍagārikassa vā dhammakathikavinayadharādīnaṃ vā gaṇavācakaācariyassa vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhento dhuvavāsatthāya vihāraṃ sammannitvā deti. Tasmā yassa saṅghena dinno sopi anuṭṭhāpanīyo. Kāmaṃ cettha gilānassāpi saṅghoyeva anucchavikaṃ senāsanaṃ deti gilāno pana apaloketvā saṅghena adinnasenāsanopi na pīḷetabbo anukampitabboti dassetuṃ visuṃ vutto. {121} Upacāreti ettha mañcapīṭhānaṃ tāva mahallake vihāre samantā diyaḍḍho hattho upacāro. Khuddake yato pahoti tato diyaḍḍho hattho. Pāde dhovitvā pavisantassa passāvatthāya nikkhamantassa ca yāva dvāre nikkhittapādadhovanapāsāṇaṭṭhānato passāvaṭṭhānato ca mañcapīṭhaṃ tāva diyaḍḍhahatthavitthāro maggo upacāro nāma. Tasmiṃ mañcassa vā pīṭhassa vā upacāre ṭhitassa vā bhikkhuno pavisantassa vā nikkhamantassa vā upacāre yo anūpakhajja seyyaṃ kappetukāmo seyyaṃ santharati vā santharāpeti vā āpatti dukkaṭassa. Abhinisīdati vā abhinipajjati vāti ettha abhinisīdanamattena abhinipajjanamatteneva vā pācittiyaṃ. Sace pana dvepi karoti dve pācittiyāni. Uṭṭhāyuṭṭhāya nisīdato vā nipajjato vā payoge payoge pācittiyaṃ. {122} Upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vāti imasmiṃ ito pare ca vihārassa upacāreti Ādike dukkaṭavārepi yathā idha abhinisīdanaabhinipajjanamatte ubhayakaraṇe payogabhede ca pācittiyappabhedo vutto evaṃ dukkaṭappabhedo veditabbo. Evarūpena hi visabhāgapuggalena ekavihāre vā ekapariveṇe vā vasantena attho natthi tasmā sabbatthevassa nivāso vārito. Aññassa puggaliketi idhāpi vissāsikassa puggalikaṃ attano puggalikasadisameva tattha anāpatti. {123} Āpadāsūti sace bahi vasantassa jīvitabrahmacariyantarāyo hoti evarūpāsu āpadāsu yo pavisati tassāpi anāpatti. Sesaṃ uttānamevāti. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dukkhavedananti. Anūpakhajjasikkhāpadaṃ chaṭṭhaṃ.The Pali Atthakatha in Roman Book 2 page 342-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7215 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7215 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=564 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17841 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7641 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7641 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]