![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{126} Sattamasikkhāpade. Ekena payogena bahukepi dvāre atikkāmetīti ye catubbhūmikapañcabhūmikapāsādā chassattaaṭṭhakoṭṭhakāni vā catūrassasālāni 1- tādisesu senāsanesu hatthesu vā gīvāyaṃ vā gahetvā antarā aṭṭhapento ekena payogena atikkāmeti ekameva pācittiyaṃ. Ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa dvāragaṇanāya pācittiyāni. Hatthena anāmasitvā nikkhamāti vatvā vācāya nikkaḍḍhantassāpi eseva nayo. Aññaṃ āṇāpetīti ettha imaṃ nikkaḍḍhāti āṇattamatte dukkaṭaṃ. Sace so sakiṃ āṇatto bahukepi dvāre atikkāmeti ekaṃ pācittiyaṃ. @Footnote: 1. itthīliṅgo kātabbo. Sace pana ettakāni dvārāni nikkaḍḍhāhīti vā yāva mahādvāraṃ tāva nikkaḍḍhāhīti vā evaṃ niyāmetvā āṇatto hoti dvāragaṇanāya pācittiyāni. Tassa parikkhāranti yaṅkiñci tassa santakaṃ pattacīvaraparissāvanadhamakarakamañcapīṭhabhisībimbohanādibhedaṃ antamaso rajanachallimpi yo nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa vatthugaṇanāya dukkaṭāni. Gāḷhaṃ bandhitvā ṭhapitakesu pana ekāva āpattīti mahāpaccariyaṃ vuttaṃ. {127} Aññassa puggaliketi idhāpi vissāsikapuggalikaṃ attano puggalikasadisameva. Yathā ca idha evaṃ sabbattha. Yattha pana viseso bhavissati tattha vakkhāma. {128} Alajjiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vāti ādīsu bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghaṃpi bhindeyya. Alajjiādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā. Sakalasaṅghārāmato te nikkaḍḍhituṃ na vaṭṭati. Ummattakassāti sayaṃ ummattakassa anāpatti. Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Nikkaḍḍhanasikkhāpadaṃ sattamaṃ.The Pali Atthakatha in Roman Book 2 page 344-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7254 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7254 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=590 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18423 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7872 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7872 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]