ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {126} Sattamasikkhāpade. Ekena payogena bahukepi dvāre
atikkāmetīti ye catubbhūmikapañcabhūmikapāsādā chassattaaṭṭhakoṭṭhakāni vā
catūrassasālāni 1- tādisesu senāsanesu hatthesu vā gīvāyaṃ vā
gahetvā antarā aṭṭhapento ekena payogena atikkāmeti ekameva
pācittiyaṃ. Ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa
dvāragaṇanāya pācittiyāni. Hatthena anāmasitvā nikkhamāti
vatvā vācāya nikkaḍḍhantassāpi eseva nayo. Aññaṃ āṇāpetīti
ettha imaṃ nikkaḍḍhāti āṇattamatte dukkaṭaṃ. Sace so
sakiṃ āṇatto bahukepi dvāre atikkāmeti ekaṃ pācittiyaṃ.
@Footnote: 1. itthīliṅgo kātabbo.

--------------------------------------------------------------------------------------------- page345.

Sace pana ettakāni dvārāni nikkaḍḍhāhīti vā yāva mahādvāraṃ tāva nikkaḍḍhāhīti vā evaṃ niyāmetvā āṇatto hoti dvāragaṇanāya pācittiyāni. Tassa parikkhāranti yaṅkiñci tassa santakaṃ pattacīvaraparissāvanadhamakarakamañcapīṭhabhisībimbohanādibhedaṃ antamaso rajanachallimpi yo nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa vatthugaṇanāya dukkaṭāni. Gāḷhaṃ bandhitvā ṭhapitakesu pana ekāva āpattīti mahāpaccariyaṃ vuttaṃ. {127} Aññassa puggaliketi idhāpi vissāsikapuggalikaṃ attano puggalikasadisameva. Yathā ca idha evaṃ sabbattha. Yattha pana viseso bhavissati tattha vakkhāma. {128} Alajjiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vāti ādīsu bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghaṃpi bhindeyya. Alajjiādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā. Sakalasaṅghārāmato te nikkaḍḍhituṃ na vaṭṭati. Ummattakassāti sayaṃ ummattakassa anāpatti. Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Nikkaḍḍhanasikkhāpadaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 2 page 344-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7254&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7254&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=590              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7872              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]