ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {129} Aṭṭhamasikkhāpade. Upari vehāsakuṭiyāti upari acchannatalāya
dvibhūmikakuṭiyā vā tibhūmikādikuṭiyā vā. Mañcaṃ sahasā abhinisīdatīti
mañcaṃ sahasā abhibhavitvā ajjhottharitvā nisīdi. Bhummatthe
Vā etaṃ upayogavacanaṃ. Mañce nisīdatīti attho. Abhīti idaṃ
pana padasobhanatthaṃ upasaggamattameva. Patitvāti nipatitvā
nikkhamitvā vā. Tassa hi upari āṇipi na dinnā tasmā
nikkhanto. Vissaramakāsīti virūpaṃ āturassaraṃ akāsi. {131} Vehāsakuṭī
nāma majjhimassa purisassa asīsaghaṭṭāti yā pamāṇamajjhimassa
purisassa sabbaheṭṭhimāhi tulāhi sīsaṃ na ghaṭṭeti. Etena idha
adhippetavehāsakuṭi dassitā hoti. Na vehāsakuṭilakkhaṇaṃ dassitaṃ.
Yā hi kāci upari acchannatalā dvibhūmikā kuṭī vā tibhūmikādikuṭī
vā vehāsakuṭīti vuccati. Idha pana asīsaghaṭṭā adhippetā.
Abhinisīdanādīsu pubbe vuttanayeneva payogavasena āpattibhedo
veditabbo. {133} Avehāsakuṭiyāti bhūmiyaṃ katapaṇṇasālādīsu anāpatti.
Na hi sakkā tattha parassa pīḷā kātuṃ. Sīsaghaṭṭāyāti yā
sīsaghaṭṭā hoti tatthāpi anāpatti. Na hi sakkā tattha
heṭṭhāpāsāde anonatena vicarituṃ tasmā asañcaraṇaṭṭhānattā parassa
pīḷā na bhavissati. Heṭṭhā aparibhogaṃ hotīti yasmā heṭṭhā
dabbasambhārādīnaṃ nikkhittattā aparibhogaṃ hoti tatthāpi anāpatti.
Padarasañcitaṃ hotīti yassā upari talaṃ dāruphalakehi vā ghanasanthataṃ
hoti sudhādiparikammakataṃ vā tatthāpi anāpatti. Paṭṭāṇi dinnā
hotīti mañcapīṭhādīnaṃ pādasikhāsu āṇi dinnā hoti. Yattha
nisīdantepi na nipatanti tādise mañcapīṭhe nisīdatopi anāpatti.
Tasmiṃ ṭhitoti āhaccapādake mañce vā pīṭhe vā ṭhito upari
nāgadantakādīsu laggitakaṃ cīvaraṃ vā kiñci vā gaṇhāti aññaṃ vā
laggeti tassāpi anāpatti. Sesaṃ uttānameva.
Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ
tivedananti.
                 Vehāsakuṭīsikkhāpadaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 345-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7282              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7282              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=600              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18604              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8011              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8011              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]