![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{140} Dasamasikkhāpade. Jānaṃ sappāṇakanti sappāṇakaṃ etanti yathā vā tathā vā jānanto. Siñceyya vā siñcāpeyya vāti tena udakena sayaṃ vā siñceyya aññaṃ vā āṇāpetvā siñcāpeyya. Pāliyaṃ pana siñceyyāti sayaṃ siñcatīti īdisānaṃ vacanānaṃ attho pubbe vuttanayeneva veditabbo. Tattha dhāraṃ avicchinditvā siñcantassa ekasmiṃ udakaghaṭe ekāva āpatti. Esa nayo sabbabhājanesu. Dhāraṃ vicchindantassa pana payoge payoge āpatti. Mātikaṃ sammukhaṃ karoti divasaṃpi sandatu ekāva āpatti. Sace tattha tattha bandhitvā aññato aññato neti payoge payoge āpatti. Sakaṭabhāramattañcepi tiṇaṃ ekappayogena udake Pakkhipati ekāva āpatti. Ekekaṃ tiṇaṃ vā paṇṇaṃ vā pakkhipantassa payoge payoge āpatti. Mattikāyapi aññesupi kaṭṭhakaddamagomayādīsu eseva nayo. Idaṃ pana mahāudakaṃ sandhāya na vuttaṃ. Yaṃ tiṇe vā mattikāya vā pakkhittāya pariyādānaṃ gacchati āvilaṃ vā hoti yattha pāṇakā maranti tādisaṃ udakaṃ sandhāya vuttanti veditabbaṃ. Sesamettha uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Sappāṇakasikkhāpadaṃ dasamaṃ samatto vaṇṇanākkamena senāsanavaggo dutiyo.The Pali Atthakatha in Roman Book 2 page 350-351. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7379 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7379 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=614 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18863 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8199 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8199 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]