![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{162} Tatiyasikkhāpade. Aññatra samayā ovadati āpatti pācittiyassāti ādīsu aṭṭhahi garudhammehi ovadantasseva pācittiyaṃ aññena dhammena dukkaṭanti veditabbaṃ. Ekato upasampannāyāti bhikkhunīsaṅghe upasampannāya. Bhikkhusaṅghe upasampannāya pana ovadato pācittiyameva. Ito paraṃpi ca yattha yattha ekato upasampannāyāti vuccati sabbattha ayamevattho daṭṭhabbo. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Bhikkhunīupassayasikkhāpadaṃ tatiyaṃ. Idaṃ panettha mahāpaccariyaṃ vuttaṃ pakiṇṇakaṃ. Asammato ce @Footnote: 1. vi. mahāvibhaṅga. 2/275. Bhikkhu atthaṅgate suriye bhikkhunīupassayaṃ upasaṅkamitvā aṭṭhahi garudhammehi ovadati tīṇi pācittiyāni. Aññena dhammena ovadato dve dukkaṭāni ekaṃ pācittiyaṃ. Kathaṃ. Asammatamūlakaṃ dukkaṭaṃ upassayaṃ gantvā aññena dhammena ovadanamūlakaṃ dukkaṭaṃ atthaṅgate suriye ovadanamūlakaṃ pācittiyanti. Sammatassa atthaṅgate suriye tattha gantvā aṭṭhahi garudhammehi ovadantassa ekā anāpatti dve pācittiyāni. Kathaṃ. Sammatattā anāpatti atthaṅgate suriye ovadanamūlakaṃ ekaṃ gantvā aṭṭhahi garudhammehi ovadanamūlakaṃ ekanti dve pācittiyāni. Tasseva aññena dhammena ovadato ekā anāpatti ekaṃ dukkaṭaṃ ekaṃ pācittiyaṃ. Kathaṃ. Sammatattā anāpatti gantvā aññena dhammena ovadanamūlakaṃ dukkaṭaṃ atthaṅgate suriye ovadanamūlakaṃ pācittiyanti. Divā pana gantvā ovadato sammatassa asammatassa ca rattiṃ ovadanamūlakaṃ ekaṃ pācittiyaṃ apanetvā avasesā āpattānāpattiyo veditabbāti.The Pali Atthakatha in Roman Book 2 page 373-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7871 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7871 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=644 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19395 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8657 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8657 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]