![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{188} Aṭṭhamasikkhāpade. Saṃvidhāyāti lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvā. Uddhagāmininti uddhaṃ nadiyā paṭisotaṃ gacchantiṃ. Yasmā pana yo uddhajavanato ujjavanikāya nāvāya kīḷati so uddhagāminiṃ abhiruhatīti vuccati. Tenassa padabhājane atthameva dassetuṃ ujjavanikāyāti vuttaṃ. Adhokāmininti adho anusotaṃ gacchantiṃ. Yasmā pana yo adhojavanato ojavanikāya nāvāya kīḷati so adhogāminiṃ abhiruhatīti vuccati. Tenassāpi padabhājane atthameva dassetuṃ ojavanikāyāti vuttaṃ. Tattha yaṃ tiṭṭhasampaṭipādanatthaṃ uddhaṃ vā adho vā haranti ettha anāpatti. Tiriyantaraṇāyāti upayogatthe nissakkavacanaṃ. {189} Gāmantare gāmantareti ettha yassā nadiyā ekaṃ tīraṃ kukkuṭasaṃpātagāmehi nirantaraṃ ekaṃ agāmakaṃ araññaṃ tassā sagāmakatīrapassena gamanakāle gāmantaragaṇanāya pācittiyāni. Agāmakatīrapassena gamanakāle aḍḍhayojanagaṇanāya. Yā pana yojanavitthatā hoti tassā majjhena gamanepi aḍḍhayojanagaṇanāya pācittiyāni veditabbāni. Anāpatti tiriyantaraṇāyāti ettha na kevalaṃ nadiyā yopi mahātiṭṭhapaṭṭanato tāmbalittiṃ vā suvaṇṇabhūmiṃ vā gacchati tassāpi anāpatti. Sabbaaṭṭhakathāsu hi nadiyaṃyeva āpatti vicāritā na samudde. {191} Visaṃketenāti idhāpi kālavisaṃketeneva anāpatti. Tiṭṭhavisaṃketena pana nāvāvisaṃketena vā gacchantassa āpattiyeva. Sesaṃ paṭhamasikkhāpadasadisameva saddhiṃ samuṭṭhānādīhīti. Nāvābhiruhanasikkhāpadaṃ aṭṭhamaṃ.The Pali Atthakatha in Roman Book 2 page 380-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8011 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8011 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]