![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{192} Navamasikkhāpade. Mahānāge tiṭṭhamāneti bhummatthe upayogavacanaṃ. Mahānāgesu tiṭṭhamānesūti attho. Athavā mahānāge tiṭṭhamāne disvāti ayamettha pāṭhaseso daṭṭhabbo. Itarathā hi attho na yujjati. Antarākathāti avasānaṃ appatvā ārambhassa ca avasānassa ca vemajjhaṭṭhānaṃ pattakathā. Vippakatāti kayiramānā honti. Saccaṃ mahānāgā kho tayā gahapatīti aḍḍhacchikena olokayamānā there pavisante disvā tehi sutabhāvaṃ ñatvā evamāha. {194} Bhikkhunīparipācitanti bhikkhuniyā paripācitaṃ. Guṇappakāsanena nipphāditaṃ laddhabbaṃ katanti attho. Padabhājane panassa bhikkhuniñca tassā paripācanākārañca dassetuṃ bhikkhunī nāma ubhatosaṅghe upasampannā paripācitaṃ nāma pubbe adātukāmānanti ādi vuttaṃ. Pubbe gihisamārambhāti ettha pubbeti paṭhamaṃ samārambhāti samāraddhaṃ vuccati. Paṭiyāditassetaṃ adhivacanaṃ. Gihīnaṃ samārambho gihisamārambho. Bhikkhuniyā paripācanato paṭhamameva yaṃ gihīnaṃ paṭipādanabhattaṃ tato aññatra taṃ piṇḍapātaṃ ṭhapetvā aññaṃ bhuñjantassa āpatti. Taṃ pana bhuñjantassa anāpattīti vuttaṃ hoti. Padabhājane pana yasmā ñātakapavāritehi bhikkhussatthāya asamāraddhopi piṇḍapāto atthato samāraddhova hoti Yathāsukhaṃ āharāpetabbato tasmā byañjanaṃ anādiyitvā atthameva dassetuṃ gihisamārambho nāma ñātakā vā honti pavāritā vāti vuttaṃ. {195} Pakatipaṭiyattanti pakatiyā tasseva bhikkhuno atthāya paṭiyāditaṃ hoti therassa dassāmāti. Mahāpaccariyaṃ pana tassa aññassāti avatvā bhikkhūnaṃ dassāmāti paṭiyattaṃ hotīti avisesena vuttaṃ. {197} Pañca bhojanāni ṭhapetvā sabbattha anāpattīti yāgukhajjakaphalāphale sabbattha bhikkhunīparipācitepi anāpatti. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Paripācanasikkhāpadaṃ navamaṃ.The Pali Atthakatha in Roman Book 2 page 381-382. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8033 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8033 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]