ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {203} Bhojanavaggassa paṭhamasikkhāpade. Āvasathapiṇḍoti āvasathe
piṇḍo. Samantā parikkhittaṃ addhikagilānagabbhinīpabbajitānaṃ yathānurūpaṃ
paññattamañcapīṭhaṃ anekagabbhappamukhaparicchedaṃ āvasathaṃ katvā tattha
puññakāmatāya piṇḍo paññatto hoti. Yāgubhattabhesajjādi
sabbaṃ tesaṃ tesaṃ dānatthāya ṭhapitaṃ hotīti attho. Bhiyyopīti

--------------------------------------------------------------------------------------------- page383.

Svepi. Apasakkantīti apagacchanti. Manussā ujjhāyantīti titthiye apassantā titthiyā kuhiṃ gatāti pucchitvā ime passitvā pakkantāti sutvā ujjhāyanti. Kukkuccāyantoti kukkuccaṃ karonto akappiyasaññaṃ uppādentoti attho. {206} Sakkoti tamhā āvasathā pakkamitunti aḍḍhayojanaṃ vā yojanaṃ vā gantuṃ sakkoti. Na sakkotīti ettakameva na sakkoti. Anuddissāti imesaṃyeva vā ettakānaṃyeva vāti evaṃ pāsaṇḍaṃ anuddisitvā sabbesaṃ paññatto hoti. Yāvadatthoti bhojanaṃpi ettakanti aparicchinditvā yāvadattho paññatto hoti. Sakiṃ bhuñjitabbanti ekadivasaṃ bhuñjitabbaṃ. Dutiyadivasato paṭṭhāya paṭiggahaṇe dukkaṭaṃ ajjhohāre ajjhohāre pācittiyaṃ. Ayaṃ panettha vinicchayo. Ekakulena vā nānākulehi vā ekato hutvā ekasmiṃ vā ṭhāne nānāṭhānesu vā ajja ekasmiṃ sve ekasminti evaṃ aniyataṭṭhāne vā paññattaṃ ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase tasmiṃ vā ṭhāne aññasmiṃ vā bhuñjituṃ na vaṭṭati. Nānākulehi pana nānāṭhānesu paññattaṃ ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase aññattha bhuñjituṃ vaṭṭati. Paṭipāṭiṃ pana khepetvā puna ādito paṭṭhāya bhuñjituṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Ekapūganānāpūga- ekagāmanānāgāmesupi eseva nayo. Yopi ekakulassa vā nānākulānaṃ vā ekato paññatto taṇḍulādīnaṃ abhāvena antarantarā chijjati sopi na bhuñjitabbo. Sace pana na sakkoma

--------------------------------------------------------------------------------------------- page384.

Dātunti upacchinditvā puna kalyāṇacitte uppanne dātuṃ ārabhanti ekaṃ puna ekadivasaṃ bhuñjituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. {208} Anāpatti gilānassāti gilānassa anuvasitvā bhuñjantassa anāpatti. Gacchanto vāti yo gacchanto antarāmagge ekadivasaṃ gataṭṭhāne ca ekadivasaṃ bhuñjati tassāpi anāpatti. Āgacchantepi eseva nayo. Gantvā paccāgacchanto hi antarāmagge ekadivasaṃ āgataṭṭhāne ca ekadivasaṃ bhuñjituṃ labhati. Gacchissāmīti bhuñjitvā nikkhantassa nadī vā pūrati corādibhayaṃ vā hoti so nivattitvā khemabhāvaṃ ñatvā gacchanto puna ekadivasaṃ bhuñjituṃ labhatīti sabbamidaṃ mahāpaccariyādīsu vuttaṃ. Uddissa paññatto hotīti bhikkhūnaṃyeva atthāya uddisitvā paññatto hoti. Na yāvadatthoti yāvadatthaṃ paññatto na hoti thokaṃ thokaṃ labbhati. Tādisaṃ niccaṃpi bhuñjituṃ vaṭṭati. Pañca bhojanāni ṭhapetvā sabbatthāti yāgukhajjakaphalāphalādibhede sabbattha anāpatti. Yāguādīni hi niccaṃpi bhuñjituṃ vaṭṭati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Āvasathapiṇḍasikkhāpadaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 382-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8067&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8067&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]