ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {283} Tena samayena buddho bhagavāti duṭṭhullavācasikkhāpadaṃ. Tattha
ādissāti apadisitvā. Vaṇṇampi bhaṇatīti ādīni parato
āvibhavissanti. Chinnakāti chinnaottappā. Dhuttikāti saṭhā.
Ahirikāyoti nillajjā. Ohasantīti sitaṃ katvā mandahasitaṃ
hasanti. Ullapantīti aho ayyoti ādinā nayena uccakaraṇiṃ
nānāvidhaṃ palobhanakathaṃ kathenti. Ujjagghantīti mahāhasitaṃ hasanti.
Upphaṇḍentīti paṇḍako ayaṃ nāyaṃ purisoti ādinā nayena
parihāsaṃ karonti.
     {285} Sārattoti duṭṭhullavācassādarāgena sāratto. Apekkhavā
paṭibaddhacittoti vuttanayameva. Kevalaṃ idha vācassādarāgo
yojetabbo. Mātugāmaṃ duṭṭhullāhi vācāhīti ettha adhippetaṃ
mātugāmaṃ dassento mātugāmoti ādimāha. Tattha viññū paṭibalā
subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitunti yā paṇḍitā
Sātthakaniratthakakathaṃ asaddhammasaddhammapaṭisaṃyuttaṃ kathañca jānituṃ paṭibalā
ayaṃ idha adhippetā yā pana mahallikāpi bālā eḷamūgā ayaṃ idha
anadhippetāti dasseti. Obhāseyyāti avabhāseyya nānappakāraṃ
asaddhammavacanaṃ vadeyya. Yasmā pana evaṃ obhāsantassa yo so
obhāso nāma so atthato ajjhācāro hoti rāgavasena
abhibhavitvā saññamavelaṃ ācāro tasmā tamatthaṃ dassento
obhāseyyāti ajjhācāro vuccatīti āha. Yathātanti ettha tanti
nipātamattaṃ. Yathā yuvā yuvatinti attho.
     Dve magge ādissāti ādi yenākārena obhāsato saṅghādi.
Seso hoti taṃ dassetuṃ vuttaṃ. Tattha dve maggeti vaccamaggañca
passāvamaggañca. Sesaṃ uddese tāva pākaṭameva. Niddese
pana thometīti itthīlakkhaṇena subhalakkhaṇena samannāgatāsīti vadati
na tāva sīsaṃ eti. Tava vaccamaggo ca passāvamaggo ca īdiso
tena nāma īdisena itthīlakkhaṇena subhalakkhaṇena samannāgatāsīti
vadati sīsaṃ eti saṅghādiseso. Vaṇṇeti pasaṃsatīti imāni pana
thomanapadassa vevacanāni. Khuṃsetīti vācāpaṭodena ghaṭṭeti. Vambhetīti
apasādeti. Garahatīti dosaṃ vadeti. Parato pana pāliyā āgatehi
animittāsīti ādīhi ekādasahi padehi aghaṭite sīsaṃ na eti
ghaṭitepi tesu sikhiraṇīsi sambhinnāsi ubhatobyañjanāsīti imehi tīhi
ghaṭiteyeva saṅghādiseso. Deti meti yācanāyapi ettakeneva
sīsaṃ na eti. Methunadhammaṃ dehīti evaṃ methunadhammena ghaṭiteeva
Saṅghādiseso. Kadā te mātā pasīdissatīti ādīsu āyācanavacanesupi
ettakeneva sīsaṃ na eti. Kadā te mātā pasīdissati
kadā te methunaṃ dhammaṃ labhissāmīti vā tava mātari pasannāya
methunaṃ dhammaṃ labhissāmīti vā ādinā pana nayena methunadhammena
ghaṭiteyeva saṅghādiseso. Kathaṃ tvaṃ sāmikassa desīti ādīsu
pucchāvacanesupi methunadhammanti vutteyeva saṅghādiseso na itarathā.
Evaṃ kira tvaṃ sāmikassa desīti paṭipucchāvacanesupi eseva nayo.
Ācikkhanāya puṭṭho bhaṇatīti kathaṃ dadamānā sāmikassa piyā hotīti evaṃ
puṭṭho ācikkhati. Ettha ca evaṃ dehi evaṃ dadamānāti vuttepi sīsaṃ
na eti methunadhammaṃ evaṃ dehi upanehi evaṃ methunadhammaṃ dadamānā
upanayamānā piyā hotīti ādinā pana nayena methunadhammena
ghaṭiteyeva saṅghādiseso. Anusāsanavacanesupi eseva nayo.
Akkosaniddese animittāsīti nimittarahitāsi. Kuñciyapanāḷiyamattameva
tava udakasotanti vuttaṃ hoti. Nimittamattāsīti tava itthīnimittaṃ
aparipuṇṇaṃ saññāmattamevāti vuttaṃ hoti. Alohitāti
sukkhasotā. Dhuvalohitāti niccalohitakilinnasotā. Dhuvacolāti niccaṃ
pakkhittāṇicolā sadā āṇicolakaṃ sevasīti vuttaṃ hoti.
Paggharantīti savanti sadā te muttaṃ savatīti vuttaṃ hoti. Sikhiraṇīti
bahinikkhantaāṇimaṃsā. Itthīpaṇḍakāti animittāva vuccati.
Vepurisikāti samassudāḍhikā purisarūpā itthī. Sambhinnāti
sambhinnavaccamaggapassāvamaggā. Ubhatobyañjanakāti itthīnimittena ca
Purisanimittena cāti ubhatobyañjanakehi samannāgatā. Imesu pana
ekādasasu padesu sikhiraṇīsi sambhinnāsi ubhatobyañjanakāsīti imāni
tīṇiyeva padāni suddhāni sīsaṃ enti . Iti imāni ca tīṇi
purimāni ca vaccamaggapassāvamaggamethunadhammapadāni tīṇi chappadāni
suddhāni āpattikarāni. Sesāni animittāsīti ādīni animitte
methunadhammaṃ me dehīti vā animittāsi methunadhammaṃ me dehīti vā
ādinā nayena methunadhammena ghaṭitāneva āpattikarāni hontīti
veditabbāni.
     {286} Idāni yvāyaṃ otiṇṇo vipariṇatena cittena obhāsati
tassa vaccamaggapassāvamagge ādissa etesaṃ vaṇṇabhaṇanādīnaṃ vasena
vitthārato āpattibhedaṃ dassento itthī ca hoti itthīsaññīti
ādimāha. Tesaṃ attho kāyasaṃsagge vuttanayeneva veditabbo.
Ayaṃ pana viseso. Adhakkhakanti akkhakato paṭṭhāya adho.
Ubbhajānumaṇḍalanti jānumaṇḍalato paṭṭhāya uddhaṃ. Ubbhakkhakanti
akkhakato paṭṭhāya uddhaṃ. Adhojānumaṇḍalanti jānumaṇḍalato
paṭṭhāya adho. Akkhakaṃ pana jānumaṇḍalañca ettheva dukkaṭakkhette
saṅgahaṃ gacchati bhikkhuniyā kāyasaṃsagge viya. Na hi buddhā
garukāpattiṃ sāvasesaṃ paññāpentīti. Kāyapaṭibaddhanti vatthaṃ vā
pupphaṃ vā ābharaṇaṃ vā.
     {287} Atthapurekkhārassāti animittāsīti ādīnaṃ padānaṃ atthaṃ
kathentassa aṭṭhakathaṃ vā sajjhāyaṃ karontassa. Dhammapurekkhārassāti
Pāliṃ vācentassa vā sajjhāyantassa vā. Evaṃ atthañca
dhammañca purakkhitvā bhaṇantassa atthapurekkhārassa ca dhammapurekkhārassa
ca anāpatti. Anusāsanīpurekkhārassāti idānipi animittāsi
ubhatobyañjanakāsi appamādaṃ dāni kareyyāsi yathā āyatimpi
evarūpā māhosīti evaṃ anusiṭaṭhiṃ purakkhitvā bhaṇantassa
anusāsanīpurekkhārassa anāpatti. Yo pana bhikkhunīnaṃ pāliṃ vācento
pakativācanāmaggaṃ pahāya hasanto hasanto sikhiraṇīsi sambhinnāsi
ubhatobyañjanakāsīti punappunaṃ bhaṇati tassa āpattiyeva.
Ummattakassa anāpatti. Idha ādikammiko udāyitthero tassa
anāpatti ādikammikassāti.
                  Padabhājanīyavaṇṇanā niṭṭhitā
      samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato
vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dvivedananti.
      {288} Vinītavatthūsu lohitavatthusmiṃ so bhikkhu itthiyā lohitakaṃ nimittaṃ
sandhāyāha itarā na aññāsi tasmā dukkaṭaṃ. Kakkasalomanti
rassalomehi bahulomaṃ. Ākiṇṇalomanti jaṭitalomaṃ. Kharalomanti
thaddhalomaṃ. Dīghalomanti arassalomaṃ. Sabbaṃ itthīnimittameva
sandhāya vuttaṃ. {289} Vāpitaṃ kho teti asaddhammaṃ sandhāyāha. Sā
asallakkhetvā no ca kho paṭivuttanti āha. Paṭivuttaṃ nāma
udakavappe vījehi appatiṭṭhitokāse pāṇakehi vināsitavīje vā
Okāse puna vījaṃ patiṭṭhāpetvā udakena āsittaṃ thalavappe
visamavisamapatitānaṃ vījānaṃ samakaraṇatthāya puna aṭṭhadantakena samīkataṃ.
Tesu aññataraṃ sandhāya esā āha. Maggavatthusmiṃ maggo
saṃsaratīti aṅgajātamaggaṃ sandhāyāha. Sesaṃ sabbattha uttānamevāti.
      Samantapāsādikāya vinayasaṃvaṇṇanāya duṭṭhullavācasikkhāpadavaṇṇanā
niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 39-44. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=807              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=807              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=13714              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=5394              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=5394              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]