ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {230} Catutthasikkhāpade. Kāṇamātāti kāṇāya mātā. Sā
kirassā dhītā abhirūpā dassanīyā ahosi. Ye ye taṃ passanti
te te rāgena kāṇā honti rāgandhā hontīti attho.
Tasmā paresaṃ kāṇabhāvakaraṇato kāṇāti vissutā ahosi.
Tassā vasena mātāpissā kāṇamātāti pākaṭā jātā. Āgatanti
āgamanaṃ. Kismiṃ viyāti kīdisaṃ viya. Lajjanakaṃ viya hotīti adhippāyo.
Rittahatthaṃ gantunti rittā hatthā asmiṃ gamane tadidaṃ rittahatthaṃ.
Taṃ rittahatthaṃ gamanaṃ gantuṃ lajjanakaṃ viya hotīti vuttaṃ hoti.
Parikkhayaṃ agamāsīti upāsikā ariyasāvikā bhikkhū disvā santaṃ
adātuṃ na sakkoti tasmā tāva dāpesi yāva sabbaṃ parikkhayaṃ
agamāsi. Dhammiyā kathāyāti ettha kāṇāpi mātu atthāya
desiyamānaṃ dhammaṃ suṇantī desanāpariyosāne sotāpannā ahosi.
Uṭṭhāyāsanā pakkāmīti āsanato uṭṭhahitvā gato. Sopi puriso
satthā kira kāṇamātāya nivesanaṃ agamāsīti sutvā kāṇaṃ ānetvā
pakatiṭṭhāneyeva ṭhapesi. {231} Imasmiṃ pana vatthusmiṃ uppannamatte
appaññatteneva sikkhāpade pātheyyavatthu udapādi. Tasmā
anantarameva cetaṃ dassetuṃ tena kho pana samayenāti ādi vuttaṃ.
Sopi ca upāsako ariyasāvakattā sabbameva dāpesi.
Tena vuttaṃ parikkhayaṃ agamāsīti. {233} Yaṅkiñci pahiṇakatthāyāti
paṇṇākāratthāya paṭiyattaṃ yaṅkiñci atirasakamodakasakkhalikādi sabbaṃ
idha pūvotveva saṅkhyaṃ gacchati. Yaṅkiñci pātheyyatthāyāti maggaṃ
gacchantānaṃ antarāmaggatthāya paṭiyattaṃ yaṅkiñci baddhasattuabaddha-
sattutilataṇḍulādi sabbaṃ idha manthotveva saṅkhyaṃ gacchati. Tato ce
uttarinti sace tatiyapattaṃ thūpīkataṃ gaṇhāti pūvagaṇanāya pācittiyaṃ.
     Dvittipattapūre paṭiggahetvāti mukhavaṭṭiyā heṭṭhimalekhāya
samapūre patte gahetvā. Amutra mayā dvittipattapūrāti ettha
sace dve gahitā amutra mayā dve pattapūrā paṭiggahitā tvaṃ
ekaṃ gaṇheyyāsīti vattabbaṃ. Tenāpi aññaṃ passitvā paṭhamaṃ
āgatena dve pattapūrā gahitā mayā eko mā tvaṃ gaṇhīti
vattabbaṃ. Yena paṭhamaṃ eko gahito tassāpi paramparārocane
eseva nayo. Yena pana sayameva tayo gahitā tena aññaṃ
disvā mā kho ettha paṭiggaṇhāti vattabbaṃ. Paṭikkamanaṃ
nīharitvāti āsanasālaṃ haritvā. Āsanasālaṃ gacchantena ca
chaḍḍitasālā na gantabbā. Yattha mahābhikkhusaṅgho nisīdati tattha
gantabbaṃ. Mahāpaccariyaṃ pana vuttaṃ yā laddhaṭṭhānato āsannā
āsanasālā tattha gantabbaṃ attano sandiṭṭhasambhattānaṃ vā
ekanikāyikānaṃ vā dassāmīti aññattha gantuṃ na labbhati sace
panassa nibaddhanisīdanaṭṭhānaṃ hoti dūraṃpi gantuṃ vaṭṭatīti.
     Saṃvibhajitabbanti sace tayo pattapūrā gahitā ekaṃ attano ṭhapetvā
Dve pattapūrā bhikkhusaṅghassa dātabbā. Sace dve gahitā ekaṃ
attano ṭhapetvā eko saṅghassa dātabbo. Yathāmittaṃ pana
dātuṃ na labbhati. Yena eko gahito na tena kiñci akāmā
dātabbaṃ yathāruciṃ kātabbaṃ. {235} Gamane paṭippassaddheti antarāmagge
upaddavaṃ vā disvā anatthikatāya vā mayaṃ idāni na pesissāma
na gamissāmāti evaṃ gamane paṭippassaddhe upacchinne. Ñātakānaṃ
pavāritānanti etesaṃ bahuṃpi dentānaṃ paṭiggaṇhantassa anāpatti.
Aṭṭhakathāsu pana tesaṃpi pātheyyapahiṇatthāya paṭiyattato pamāṇameva
vaṭṭatīti vuttaṃ. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
                 Kāṇamātāsikkhāpadaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 2 page 396-398. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8348              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8348              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]