![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{242} Chaṭṭhasikkhāpade. Anācāraṃ ācaratīti paṇṇattivītikkamaṃ karoti. Upanaddhīti upanāhaṃ janento tasmiṃ puggale attano kodhaṃ bandhi punappunaṃ āghātaṃ janesīti attho. Upanaddho bhikkhūti so janitaupanāho bhikkhu. {243} Abhihaṭṭhuṃ pavāreyyāti abhiharitvā handa bhikkhu khāda vā bhuñja vāti evaṃ pavāreyya. Padabhājane pana handa bhikkhūti ādiṃ anuddharitvā sādhāraṇameva abhihaṭṭhuṃ pavāraṇāya atthaṃ dassetuṃ yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti vuttaṃ. Jānanti pavāritabhāvaṃ jānanto. Taṃ panassa jānanaṃ yasmā tīhākārehi hoti tasmā jānāti nāma sāmaṃ vā jānātītiādinā nayena padabhājanaṃ vuttaṃ. Āsādanāpekkhoti Āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Paṭiggaṇhāti āpatti dukkaṭassāti yassa abhihaṭaṃ tasmiṃ paṭiggaṇhante abhihārakassa dukkaṭaṃ. Itarassa pana sabbo āpattibhedo paṭhamasikkhāpade vutto. Imasmiṃ pana sikkhāpade sabbā āpattiyo abhihārakasseva veditabbā. Sesaṃ paṭhamasikkhāpade vuttanayattā pākaṭameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Dutiyappavāraṇāsikkhāpadaṃ chaṭṭhaṃ.The Pali Atthakatha in Roman Book 2 page 412-413. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8693 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8693 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]