ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {247} Sattamasikkhāpade. Giraggasamajjoti girimhi aggasamajjo
girassa vā aggappadese samajjo. So kira sattame divase
bhavissatīti nagare ghosanā kariyati. Nagarassa bahiddhā same
bhūmibhāge pabbatacchāyāyaṃ mahājanakāyo sannipati. Anekappakārāni
naṭanāṭakāni pavattanti. Tesaṃ dassanatthaṃ mañcātimañce bandhanti.
Sattarasavaggiyā appaññatte sikkhāpade daharāva upasampannā.
Te nāṭakāni āvuso passissāmāti tattha agamaṃsu. Atha nesaṃ
ñātakā amhākaṃ ayyā āgatāti tuṭṭhacittā nahāpetvā
vilimpitvā bhojetvā aññaṃpi pūvakhādanīyādiṃ hatthe adaṃsu. Te
sandhāya vuttaṃ manussā sattarasavaggiye bhikkhū passitvāti ādi.
     {248-249} Vikāleti vigate kāle. Kāloti bhikkhūnaṃ bhojanakālo adhippeto.
So ca sabbantimena paricchedena majjhantiko tasmiṃ vītivatteti

--------------------------------------------------------------------------------------------- page414.

Adhippāyo. Tenevassa padabhājane vikālo nāma majjhantike vītivatte yāva aruṇuggamanāti vuttaṃ. Ṭhitamajjhantikopi kālasaṅgahaṃ gacchati. Tato paṭṭhāya khādituṃ vā bhuñjituṃ vā na sakkā sahasā pivituṃ sakkā bhaveyya kukkuccakena pana na kattabbaṃ. Kālaparicchedajānanatthaṃ ca kālatthambho yojetabbo. Kālantare vā bhattakiccaṃ kātabbaṃ. Avasesaṃ khādanīyaṃ nāmāti ettha yaṃ tāva sakkhalimodakādi pubbannāparannamayaṃ tattha vattabbamevamatthi. Yaṃpi paṇṇamūlādippabhedaṃ āmisagatikaṃ hoti seyyathīdaṃ mūlakhādanīyaṃ kaṇḍakhādanīyaṃ mūḷālakhādanīyaṃ matthakakhādanīyaṃ khandhakhādanīyaṃ tacakhādanīyaṃ pattakhādanīyaṃ pupphakhādanīyaṃ phalakhādanīyaṃ aṭṭhikhādanīyaṃ piṭṭhakhādanīyaṃ niyyāsakhādanīyanti idaṃpi khādanīyasaṅgahameva gacchati. Tattha pana āmisagatikaṃ sallakkhaṇatthaṃ idaṃ khādanīyaṃ mukhamattanidassanaṃ. Mūlakhādanīye tāva mūlakamūlaṃ vārakamūlaṃ puccumūlaṃ tambakamūlaṃ taṇḍuleyyakamūlaṃ vatthaleyyakamūlaṃ vajjakalimūlaṃ jajjharimūlanti evamādīni sūpeyyapaṇṇamūlāni āmisagatikāni. Ettha ca vajjakalimūle jaraḍḍhaṃ chinditvā chaḍḍenti taṃ yāvajīvikaṃ hoti. Aññaṃpi evarūpaṃ eteneva nayena veditabbaṃ. Mūlakavārakajajjharimūlāni pana jaraḍḍhānipi āmisagatikānevāti vuttaṃ. Yāni pana pāliyaṃ anujānāmi bhikkhave mūlāni bhesajjāni haliddaṃ siṅgaveraṃ vacaṃ vacatthaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ yāni vā panaññānipi atthi

--------------------------------------------------------------------------------------------- page415.

Mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharantīti 1- vuttāni tāni yāvajīvikāni. Tesaṃ cūḷapañcamūlaṃ mahāpañcamūlanti ādinā nayena gaṇiyamānānaṃ gaṇanāya anto natthi. Khādanīyatthañca bhojanīyatthañca apharaṇabhāvoyeva panetesaṃ lakkhaṇaṃ. Tassa yaṅkiñci mūlaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharati taṃ yāvakālikaṃ itaraṃ yāvajīvikanti veditabbaṃ. Subahuṃ vatvāpi hi imasmiṃyeva lakkhaṇe ṭhātabbaṃ. Nāmasaññāsu pana vuccamānāsu taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva hoti. Tasmā nāmasaññāya ādaraṃ akatvā lakkhaṇameva dassitaṃ. Yathā ca mūle evaṃ kaṇḍādīsupi yaṃ lakkhaṇaṃ dassitaṃ tasseva vasena vinicchayo veditabbo. Yañca taṃ pāliyaṃ haliddādi aṭṭhavidhaṃ vuttaṃ tassa khandhatacapupphaphalaṃpi sabbaṃ yāvajīvikanti vuttaṃ. Kaṇḍakhādanīye duvidho kaṇḍo dīgho ca vaṭṭo ca. Dīgho ca rasso ca bhisakiṃsukakaṇḍādi vaṭṭo uppalakaserukakaṇḍādi yaṃ gaṇṭhītipi vadanti. Tattha sabbesaṃ kaṇḍānaṃ jiṇṇajaraḍḍhaṭṭhānaṃ ca challi ca sukhumamūlāni ca yāvajīvikāni. Taruṇo pana sukhakhādanīyo sālakalyāṇīpotakakaṇḍo kiṃsukapotakakaṇḍo ambātakakaṇḍo ketakakaṇḍo māluvakaṇḍo bhisasaṅkhāto padumapuṇḍarīkakaṇḍo piṇḍālumasāluādayo ca vallīkaṇḍā āluvakaṇḍo siggukaṇḍo tālakaṇḍo nīluppalarattuppalakumudasogandhikānaṃ kaṇḍā kaddalīkaṇḍo veḷukaṇḍo @Footnote: 1. vi. mahāvagga. 5/41.

--------------------------------------------------------------------------------------------- page416.

Kaserukakaṇḍoti evamādayo tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharaṇakaṇḍā yāvakālikā. Khīravallīkaṇḍo adhoto yāvajīviko dhoto yāvakāliko. Khīrakākolijīvikausabhakalasuṇādikaṇḍā pana yāvajīvikā. Te pāliyaṃ yāni vā panaññānipi atthi mūlāni bhesajjānīti 1- evaṃ mūlabhesajjasaṅgaheneva saṅgahitā. Mūḷālakhādanīye padumamūḷālaṃ puṇḍarikamūḷālasadisameva. Erakamūlaṃ kaṇḍalamūlanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakamūḷālaṃ yāvakālikaṃ. Haliddasiṅgavera- makacicaturassavallīketakatālahintālakuntālanāḷikerapūgarukkhādimūḷālaṃ pana yāvajīvikaṃ. Taṃ sabbaṃpi pāliyaṃ yāni vā panaññānipi atthi mūlāni bhesajjānīti 2- evaṃ mūlabhesajjasaṅgaheneva saṅgahitaṃ. Matthakakhādanīye tālahintālakuntālaketakanāḷikerapūgarukkhakhajjūrīvettaerakakaddalīnaṃ kalīrasaṅkhātā matthakā veḷukalīro naḷakalīro ucchukalīro mūlakakalīro sāsapakalīro satāvarikalīro sattannaṃ dhaññānaṃ kalīrāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharaṇako rukkhavallīādīnaṃ matthako yāvakāliko. Haliddasiṅgaveravacamakacilasuṇānaṃkalīrānaṃtālahintālakuntālanāḷikerakalīrānaṃ ca chinditvā pātito jaraḍḍhabundho yāvajīviko. Khandhakhādanīye antopaṭhavīgato sālakalyāṇikkhandho ucchukkhandho niluppalarattuppalakumudasogandhikānaṃ khandhāti evamādi tesu tesu janapadesu @Footnote: 1.2. vi. mahāvagga. 5/41.

--------------------------------------------------------------------------------------------- page417.

Pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako khandho yāvakāliko. Uppalajātīnaṃ paṇṇadaṇḍako padumajātīnaṃ sabbopi daṇḍako aravindakadaṇḍādayo ca avasesā sabbe khandhā yāvajīvikā. Tacakhādanīye ucchuttacova eko yāvakāliko. Sopi saraso. Seso sabbo yāvajīviko. Tesaṃ pana matthakakkhandhattacānaṃ tiṇṇaṃpi pāliyaṃ kasāvabhesajjena saṅgaho veditabbo. Vuttaṃ hetaṃ anujānāmi bhikkhave kasāvāni bhesajjāni nimbakasāvaṃ kudajakasāvaṃ paggavakasāvaṃ nattamālakasāvaṃ yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharantīti 1-. Ettha etesaṃpi saṅgaho sijjhati. Vuttakasāvāni ca sabbakappiyānīti veditabbāni. Pattakhādanīye mūlako vārako puccutambako taṇḍuleyyako punnāgo vatthaleyyako vajjakali jajjhari selu siggu kāsamaddako ummācīnamuggo māso rājamāso ṭhapetvā mahānipphāvaṃ avasesanipphāvo aggimaṭṭho sunisaṇṇako setavaraṇo nāliko bhūmiyaṃ jātaloṇīti etesaṃ pattāni aññāni ca evarūpāni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanayatthaṃ bhojanīyatthaṃ ca pharaṇakāni pattāni ekaṃsena yāvakālikāni. Yā panaññāpi mahānakhapiṭṭhimattapaṇṇāloṇi rukkhe vā gacche vā ārohati tassā pattaṃ yāvajīvikaṃ brahmipattañca yāvajīvikanti dīpavāsino vadanti. Ambapallavaṃ yāvakālikaṃ. Asokapallavaṃ pana yāvajīvikaṃ. Yāni vā panaññāni pāliyaṃ anujānāmi bhikkhave @Footnote: 1. vi. mahāvagga. 5/42. pāliyaṃ anujānāmi.. nimbakasāvaṃ kuṭjakasāvaṃ paṭolakasāvanti @dissati.

--------------------------------------------------------------------------------------------- page418.

Paṇṇāni bhesajjāni nimbapaṇṇaṃ kudajapaṇṇaṃ 1- paṭolapaṇṇaṃ gulasipaṇṇaṃ kappāsikapaṇṇaṃ yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ na bhojanīye bhojanīyatthaṃ pharantīti 2- vuttāni tāni yāvajīvikāni. Na kevalañca paṇṇāni tesaṃ pupphaphalādīnipi. Yāvajīvikapaṇṇānaṃ paṭolapaṇṇaṃ paggavapaṇṇaṃ ajjukapaṇṇaṃ phaṇijjakapaṇṇaṃ tambolapaṇṇaṃ paduminīpaṇṇanti evaṃ gaṇanāvasena anto natthi. Pupphakhādanīye mūlakapupphaṃ vārakapupphaṃ puccupupphaṃ tambakapupphaṃ vajjakalipupphaṃ jajjharipupphaṃ cūḷanipphāvapupphaṃ mahānipphāvapupphaṃ kaserukapupphaṃ nāḷikeratālaketakānaṃ taruṇapupphāni setavaraṇapupphaṃ siggupupphaṃ uppalapadumajātikānaṃ pupphāni kaṇṇikārapupphaṃ agandhikapupphaṃ kaṇṇavirapupphaṃ jīvapupphanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharaṇakapupphaṃ yāvakālikaṃ. Asokabakulakuleyyakapunnāgacampakajāti- kaṇṇavirakaṇṇikārakaṇḍavanamālikamallikādīnaṃ pana pupphaṃ yāvajīvikaṃ. Tassa gaṇanāya anto natthi. Pāliyaṃ panassa kasāvabhesajjeneva saṅgaho veditabbo. Phalakhādanīye panasalabujatāla- nāḷikeraambajambūambātakatintiṇikamātuluṅgakapiṭṭhalāvukumbhaṇḍa- pussaphalatimbarusakatipusavātiṅgaṇacocamocamadhukādīnaṃ phalāni yāni loke tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharanti sabbāni tāni yāvakālikāni. Nāmagaṇanāvasena ca nesaṃ na sakkā pariyantaṃ dassetuṃ. Yāni ca pana pāliyaṃ anujānāmi @Footnote: 1. pāliyaṃ kuṭajapaṇṇanti dissati. 2. vi. mahāvagga. 5/42.

--------------------------------------------------------------------------------------------- page419.

Bhikkhave phalāni bhesajjāni vilaṅgaṃ pipphali 1- maricaṃ harītakaṃ vibhītakaṃ āmalakaṃ koṭṭhaphalaṃ yāni vā panaññānipi atthi phalāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharantīti 2- vuttāni tāni yāvajīvikāni. Tesaṃpi aparipakkāni acchiva bimbavaraṇaketakakasmiriādīnaṃ phalāni jātiphalaṃ kaṭukaphalaṃ elā takkolanti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ. Aṭṭhikhādanīye labujaṭṭhi panasaṭṭhi ambātakaṭṭhi sālaṭṭhi khajjūrīketakatimbarusakānaṃ taruṇaphalaṭṭhi tintiṇikaṭṭhi bimbaphalaṭṭhi kosambaṭṭhi uppalapadumajātīnaṃ pokkharaṭṭhīti evamādīni tesu tesu janapadesu manussānaṃ pakatiāhāravasena khādanīyatthaṃ bhojanīyatthaṃ ca pharaṇakāni aṭṭhini yāvakālikāni. Madhukaṭṭhi punnāgaṭṭhi harītakādīnaṃ aṭṭhīni siddhaṭṭhakaṭṭhi rājikaṭṭhīti evamādīni aṭṭhīni yāvajīvikāni. Tesaṃ pāliyaṃ phalabhesajjeneva saṅgaho veditabbo. Piṭṭhakhādanīye sattannaṃ dhaññānaṃ dhaññānulomānaṃ aparannānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambātakapiṭṭhaṃ sālapiṭṭhaṃ dhotakatālapiṭṭhaṃ ca khīravallīpiṭṭhañcāti evamādīni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthaṃ ca pharaṇakāni piṭṭhāni yāvakālikāni. Adhotakatālapiṭṭhaṃ khīravallīpiṭṭhaṃ assagandhādipiṭṭhāni yāvajīvikāni. Tesaṃ pāliyaṃ kāsāvehi ca mūlaphalehi ca saṅgaho veditabbo. Niyyāsakhādanīye eko ucchuniyyāso sattāhakāliko. Sesā anujānāmi bhikkhave jatūni bhesajjāni hiṃgu hiṃgujatu hiṃgusipāṭikā takkaṃ takkapatti takkapaṇṇi 3- sajjulasaṃ yāni vā panaññānipi @Footnote: 1. pāliyaṃ pipphalinti dissati. 2. vi. mahāvagga. 5/42-3. 3. pāliyaṃ hiṅguṃ @hiṅgujatuṃ hiṅgusipātikaṃ takaṃ takapattiṃ takapaṇṇinti dissati.

--------------------------------------------------------------------------------------------- page420.

Atthi jatūni bhesajjānīti 1- evaṃ pāliyaṃ vuttaniyyāsā yāvajīvikā. Tattha yevāpanakavasena saṅgahitānaṃ kaṇṇikāraniyyāso ambaniyyāsoti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ. Evaṃ imesu mūlakhādanīyādīsu yaṅkiñci yāvakālikaṃ sabbaṃpi imasmiṃ atthe avasesaṃ khādanīyaṃ nāmāti saṅgahitaṃ. Bhojanīyaṃ nāma pañca bhojanānītiādimhi yaṃ vattabbaṃ taṃ vuttameva. Khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti yo bhikkhu vikāle etaṃ khādanīyaṃ bhojanīyaṃ ca paṭiggaṇhāti tassa paṭiggahaṇe tāva āpatti dukkaṭassa. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Vikālabhojanasikkhāpadaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 2 page 413-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8712&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8712&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]