ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {257} Navamasikkhāpade. Paṇītabhojanānīti uttamabhojanāni. Kassa
sampannaṃ na manāpanti sampattiyuttaṃ kassa na piyaṃ. Sādūti
surasaṃ. {259} Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano
atthāya viññāpetvā bhuñjeyyāti ettha suddhāni sappiādīni
viññāpetvā bhuñjanto pācittiyaṃ nāpajjati. Sekhiyesu
sūpodanaviññattidukkaṭaṃ āpajjati. Odanasaṃsaṭṭhāni pana viññāpetvā
bhuñjanto pācittiyaṃ āpajjatīti veditabbo. Ayaṃ kirettha
adhippāyo. Teneva ca paṇītānīti avatvā paṇītabhojanānīti
Sutte vuttaṃ. Paṇītānīti hi vutte sappiādīnaṃyeva gahaṇaṃ hoti.
Paṇītabhojanānīti vutte pana paṇītasaṃsaṭṭhāni sattadhaññanibbattāni
bhojanāni paṇītabhojanānīti ayamattho paññāyati. Idāni viññāpeti
payoge dukkaṭantiādīsu ayaṃ vinicchayo. Sappinā bhattaṃ dehi sappiṃ
ākīritvā dehi sappimissakaṃ katvā dehi sappiṃ dehi sappiñca
bhattañca dehīti viññāpentassa viññattiyā dukkaṭaṃ paṭiggahaṇe
dukkaṭaṃ ajjhohāre pācittiyaṃ. Sappibhattaṃ dehīti vutte pana
yasmā sālibhattaṃ viya sappibhattaṃ nāma natthi tasmā
sūpodanaviññattidukkaṭameva veditabbaṃ. Sace pana sappinā bhattaṃ dehīti
vutte pana bhattaṃ datvā sappiṃ katvā bhuñjāti navanītaṃ vā khīraṃ
vā dadhiṃ vā deti mūlaṃ vā pana deti iminā sappiṃ gahetvā
bhuñjāti yathāvatthukameva. Gosappinā bhattaṃ dehīti vutte pana
gosappinā vā detu gosappimhi asati purimanayeneva gonavanītādīni
vā gāviṃyeva vā detu ito sappinā bhuñjāti yathāvatthukameva.
Sace pana gosappinā yācito ajiyā sappiādīhi deti visaṃketaṃ.
Evaṃ hi sati aññaṃ yācitena aññaṃ dinnaṃ nāma hoti tasmā
anāpatti. Esa nayo ajiyā sappinā dehīti ādīsupi.
     Kappiyasappinā dehīti vutte akappiyasappinā deti visaṃketameva.
Akappiyasappinā dehīti vutte akappiyasappinā deti paṭiggahaṇepi paribhogepi
dukkaṭameva. Akappiyasappimhi asati purimanayeneva akappiyanavanītādīhi
deti sappiṃ katvā bhuñjāti akappiyasappināva dinnaṃ hoti.
Akappiyasappināti vutte kappiyena deti visaṃketameva. Sappināti
vutte sesesu navanītādīsu aññatarena deti visaṃketameva. Eseva
nayo navanītena dehīti ādīsupi. Yena yena hi viññatti hoti
tasmiṃ vā tassa mūle vā laddhe taṃ taṃ laddhameva hoti. Sace
pana aññaṃ pāliyaṃ āgataṃ vā anāgataṃ vā deti visaṃketaṃ.
Pāliyaṃ āgatanavanītādīni ṭhapetvā aññehi navanītādīhi
viññāpentassa dukkaṭaṃ. Yathā ca sappibhattaṃ dehīti vutte
sālibhattassa viya sappibhattassa abhāvā sūpodanaviññatti dukkaṭameva
hotīti vuttaṃ evaṃ navanītabhattaṃ dehīti ādīsupi. Paṭipāṭiyā
ekamekaṃ vitthāretvā vuccamānepi hi ayamevattho vattabbo
siyā. So ca saṅkhepenapi sakkā ñātuṃ kiṃ tattha vitthārena.
Tena vuttaṃ eseva nayo navanītena dehīti ādīsupīti. Sace pana
sabbehipi sappiādīhi ekaṭṭhāne vā nānāṭhāne vā viññāpetvā
paṭiladdhaṃ ekabhājane ākīritvā ekarasaṃ katvā tato kusaggenāpi
jivhagge ekavinduṃ ṭhapetvā ajjhoharati nava pācittiyāni
āpajjati. Vuttaṃpi cetaṃ parivāre
                kāyikāni na vācasikāni
                sabbāni nānāvatthukāni
                apubbaṃ acarimaṃ āpajjeyya ekato
                pañhāmesā kusalehi cintitāti 1-.
     {261} Agilāno gilānasaññīti ettha sace gilānasaññīpi hutvā
@Footnote: 1. vi. parivāra. 8/534.
Bhesajjatthāya pañca bhesajjāni viññāpeti mahānāmasikkhāpadena
kāretabbo. Nava paṇītabhojanāni viññāpento pana iminā
sikkhāpadena kāretabbo. Bhikkhunīnaṃ pana etāni pāṭidesanīyavatthūni honti.
Sūpodanaviññattiyaṃ ubhayesaṃpi sekhapaṇṇattidukkaṭameva. Sesamettha
uttānameva. Catussamuṭṭhānaṃ kāyato ca kāyavācato ca kāyacittato
ca kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                  Paṇītabhojanasikkhāpadaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 2 page 423-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8934              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8934              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]