ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {257} Navamasikkhāpade. Paṇītabhojanānīti uttamabhojanāni. Kassa
sampannaṃ na manāpanti sampattiyuttaṃ kassa na piyaṃ. Sādūti
surasaṃ. {259} Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano
atthāya viññāpetvā bhuñjeyyāti ettha suddhāni sappiādīni
viññāpetvā bhuñjanto pācittiyaṃ nāpajjati. Sekhiyesu
sūpodanaviññattidukkaṭaṃ āpajjati. Odanasaṃsaṭṭhāni pana viññāpetvā
bhuñjanto pācittiyaṃ āpajjatīti veditabbo. Ayaṃ kirettha
adhippāyo. Teneva ca paṇītānīti avatvā paṇītabhojanānīti

--------------------------------------------------------------------------------------------- page424.

Sutte vuttaṃ. Paṇītānīti hi vutte sappiādīnaṃyeva gahaṇaṃ hoti. Paṇītabhojanānīti vutte pana paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni paṇītabhojanānīti ayamattho paññāyati. Idāni viññāpeti payoge dukkaṭantiādīsu ayaṃ vinicchayo. Sappinā bhattaṃ dehi sappiṃ ākīritvā dehi sappimissakaṃ katvā dehi sappiṃ dehi sappiñca bhattañca dehīti viññāpentassa viññattiyā dukkaṭaṃ paṭiggahaṇe dukkaṭaṃ ajjhohāre pācittiyaṃ. Sappibhattaṃ dehīti vutte pana yasmā sālibhattaṃ viya sappibhattaṃ nāma natthi tasmā sūpodanaviññattidukkaṭameva veditabbaṃ. Sace pana sappinā bhattaṃ dehīti vutte pana bhattaṃ datvā sappiṃ katvā bhuñjāti navanītaṃ vā khīraṃ vā dadhiṃ vā deti mūlaṃ vā pana deti iminā sappiṃ gahetvā bhuñjāti yathāvatthukameva. Gosappinā bhattaṃ dehīti vutte pana gosappinā vā detu gosappimhi asati purimanayeneva gonavanītādīni vā gāviṃyeva vā detu ito sappinā bhuñjāti yathāvatthukameva. Sace pana gosappinā yācito ajiyā sappiādīhi deti visaṃketaṃ. Evaṃ hi sati aññaṃ yācitena aññaṃ dinnaṃ nāma hoti tasmā anāpatti. Esa nayo ajiyā sappinā dehīti ādīsupi. Kappiyasappinā dehīti vutte akappiyasappinā deti visaṃketameva. Akappiyasappinā dehīti vutte akappiyasappinā deti paṭiggahaṇepi paribhogepi dukkaṭameva. Akappiyasappimhi asati purimanayeneva akappiyanavanītādīhi deti sappiṃ katvā bhuñjāti akappiyasappināva dinnaṃ hoti.

--------------------------------------------------------------------------------------------- page425.

Akappiyasappināti vutte kappiyena deti visaṃketameva. Sappināti vutte sesesu navanītādīsu aññatarena deti visaṃketameva. Eseva nayo navanītena dehīti ādīsupi. Yena yena hi viññatti hoti tasmiṃ vā tassa mūle vā laddhe taṃ taṃ laddhameva hoti. Sace pana aññaṃ pāliyaṃ āgataṃ vā anāgataṃ vā deti visaṃketaṃ. Pāliyaṃ āgatanavanītādīni ṭhapetvā aññehi navanītādīhi viññāpentassa dukkaṭaṃ. Yathā ca sappibhattaṃ dehīti vutte sālibhattassa viya sappibhattassa abhāvā sūpodanaviññatti dukkaṭameva hotīti vuttaṃ evaṃ navanītabhattaṃ dehīti ādīsupi. Paṭipāṭiyā ekamekaṃ vitthāretvā vuccamānepi hi ayamevattho vattabbo siyā. So ca saṅkhepenapi sakkā ñātuṃ kiṃ tattha vitthārena. Tena vuttaṃ eseva nayo navanītena dehīti ādīsupīti. Sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānāṭhāne vā viññāpetvā paṭiladdhaṃ ekabhājane ākīritvā ekarasaṃ katvā tato kusaggenāpi jivhagge ekavinduṃ ṭhapetvā ajjhoharati nava pācittiyāni āpajjati. Vuttaṃpi cetaṃ parivāre kāyikāni na vācasikāni sabbāni nānāvatthukāni apubbaṃ acarimaṃ āpajjeyya ekato pañhāmesā kusalehi cintitāti 1-. {261} Agilāno gilānasaññīti ettha sace gilānasaññīpi hutvā @Footnote: 1. vi. parivāra. 8/534.

--------------------------------------------------------------------------------------------- page426.

Bhesajjatthāya pañca bhesajjāni viññāpeti mahānāmasikkhāpadena kāretabbo. Nava paṇītabhojanāni viññāpento pana iminā sikkhāpadena kāretabbo. Bhikkhunīnaṃ pana etāni pāṭidesanīyavatthūni honti. Sūpodanaviññattiyaṃ ubhayesaṃpi sekhapaṇṇattidukkaṭameva. Sesamettha uttānameva. Catussamuṭṭhānaṃ kāyato ca kāyavācato ca kāyacittato ca kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Paṇītabhojanasikkhāpadaṃ navamaṃ.


             The Pali Atthakatha in Roman Book 2 page 423-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8934&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8934&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]