ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {263} Dasamasikkhāpade. Catūsu paccayesu antamaso dantakaṭṭhaṃpi
sabbaṃ paṃsukūlameva assāti sabbapaṃsukūliko. So kira susāne
chaḍḍitabhājanameva pattaṃ katvā tattha chaḍḍitacolakeheva cīvaraṃ katvā
tattha chaḍḍitamañcapīṭhakāniyeva gahetvā paribhuñjati. Ayyavosāṭitakānīti
ettha ayyāti vuccanti kālakatā pitipitāmahā. Vosāṭitakāni
vuccanti tesaṃ atthāya susānādīsu chaḍḍitakāni khādanīyabhojanīyāni.
Manussā kira kālakate ñātake uddissa yantesaṃ sajīvakāle piyaṃ hoti
taṃ etesu susānādīsu piṇḍapiṇḍaṃ katvā ñātakā no paribhuñjantūti
ṭhapenti. So bhikkhu taṃ gahetvā bhuñjati aññaṃ paṇītaṃpi
diyyamānaṃ na icchati. Tena vuttaṃ susānepi rukkhamūlepi ummārepi
ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjatīti. Theroti thiro
ghanabaddho. Vaddharoti thūlo 1-. Thūlo ca ghanasarīro cāyaṃ bhikkhūti
@Footnote: 1. vadharoti ghātakoti amhākaṃ mati. pāliyaṃ vadharoti dissati.

--------------------------------------------------------------------------------------------- page427.

Vuttaṃ hoti. Manussamaṃsaṃ maññe khādatīti manussamaṃsaṃ khādatīti naṃ sallakkhema. Manussamaṃsaṃ khādantā hi īdisā bhavantīti ayaṃ tesaṃ adhippāyo. {264} Udakadantapoṇe kukkuccāyantīti ettha te bhikkhū adinnaṃ mukhadvāraṃ āhāraṃ āhareyyāti padassa sammā atthaṃ asallakkhetvā kukkuccāyiṃsu. Bhagavā pana yathāuppannassa vatthussa vasena pitā viya dārake te bhikkhū saññāpento anuppaññattiṃ ṭhapesi. {265} Adinnanti kāyena vā kāyapaṭibaddhena vā gaṇhantassa kāyakāyapaṭibaddhanissaggiyānaṃ aññataravasena na dinnaṃ. Etadeva hi sandhāya padabhājane adinnaṃ nāma apaṭiggahitakaṃ vuccatīti vuttaṃ. Dutiyapārājike pana adinnannāma parapariggahitaṃ vuccatīti vuttaṃ. Dinnanti idaṃ pana tasseva adinnassa paṭipakkhavasena lakkhaṇadassanatthaṃ uddhaṭaṃ. Niddese cassa kāyena vā kāyapaṭibaddhena vā nissaggiyena vā denteti evaṃ aññasmiṃ dadamāne. Hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātīti taṃ evaṃ dīyamānaṃ antamaso rathareṇuṃpi sace pubbe vuttalakkhaṇe hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti. Etaṃ evaṃ paṭiggahitaṃ dinnaṃ nāma vuccati. Na idaṃ gaṇha idaṃ tava hotūtiādivacanena nissaṭṭhaṃ. Tattha kāyenāti hatthādīsu yenakenaci sarīrāvayavena antamaso pādaṅguliyāpi dīyamānaṃ kāyena dinnaṃ nāma hoti. Paṭiggahaṇepi eseva nayo. Yenakenaci hi sarīrāvayavena gahitaṃ

--------------------------------------------------------------------------------------------- page428.

Kāyena gahitameva hoti. Sacepi natthukaraṇīyaṃ dīyamānaṃ nāsapuṭena akallakova mukhena paṭiggaṇhāti. Ābhogamattameva hi ettha pamāṇaṃ. Ayaṃ nayo mahāpaccariyaṃ vutto. Kāyapaṭibaddhenāti kaṭacchuādīsu yenakenaci upakaraṇena dinnaṃ kāyapaṭibaddhena dinnaṃ nāma hoti. Paṭiggahaṇepi eseva nayo. Yenakenaci sarīrasaṃbaddhena pattathālakādinā gahitaṃ kāyapaṭibaddhena paṭiggahitameva hoti. Nissaggiyenāti kāyato ca kāyapaṭibaddhato ca mocetvā hatthapāse ṭhitassa kāyena vā kāyapaṭibaddhena vā pātiyamānaṃ hi nissaggiyena payogena dinnaṃ nāma hoti. Ayaṃ tāva pālivaṇṇanā. Ayaṃ panettha pālimuttakavinicchayo veditabbo. Pañcahi aṅgehi paṭiggahaṇaṃ ruhati. Thāmamajjhimassa purisassa uccāraṇamattaṃ hoti hatthapāso paññāyati abhihāro paññāyati devo vā manusso vā tiracchānagato vā deti taṃ pana bhikkhu kāyena vā kāyapaṭibandhena vā paṭiggaṇhāti. Evaṃ pañcahaṅgehi paṭiggahaṇaṃ ruhati. Tattha ṭhitanisinnanipannānaṃ pavāraṇasikkhāpade vuttanayena hatthapāso veditabbo. Sace pana dāyakapaṭiggāhakesu eko ākāse hoti eko bhūmiyaṃ bhummaṭṭhassa ca sīsena ākāsaṭṭhassa ca ṭhapetvā dātuṃ vā gahetuṃ vā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ tassa orimantena hatthapāsappamāṇaṃ paricchinditabbaṃ. Sacepi eko kūpe hoti eko kūpataṭe eko vā rukkhe eko paṭhaviyaṃ vuttanayeneva hatthapāsappamāṇaṃ paricchinditabbaṃ. Evarūpe hatthapāse ṭhatvā

--------------------------------------------------------------------------------------------- page429.

Sacepi pakkhī mukhatuṇḍakena hatthī vā soṇḍāya gahetvā pupphaṃ vā phalaṃ vā deti paṭiggahaṇaṃ ruhati. Sace pana pana aḍḍhaṭṭhamaratanassāpi hatthino khandhe nisinno tena soṇḍāya dīyamānaṃ gaṇhāti vaṭṭatiyeva. Eko bahūni bhattabyañjanabhājanāni sīse katvā bhikkhussa santikaṃ āgantvā ṭhitakova gaṇhāthāti vadati na tāva abhihāro paññāyati tasmā na gahetabbaṃ. Sace pana īsakaṃpi onamati bhikkhunā hatthaṃ pasāretvā heṭṭhimabhājanaṃ ekadesenāpi sampaṭicchitabbaṃ. Ettāvatā sabbabhājanāni paṭiggahitāni honti. Tato paṭṭhāya oropetvā vā ugghāṭetvā vā yaṃ icchati taṃ gahetuṃ vaṭṭati. Sabhattapacchiādimhi pana ekabhājane vattabbameva natthi. Kājena bhattaṃ harantopi sace kājaṃ onāmetvā deti vaṭṭati. Sacepi tiṃsahattho veḷu hoti ekasmiṃ ante guḷakumbho baddho hoti ekasmiṃ sappikumbho taṃ ce paṭiggaṇhāti sabbaṃ paṭiggahitameva. Ucchuyantadoṇito paggharantameva rasaṃ gaṇhāthāti vadati abhihāro na paññāyatīti na gahetabbo. Sace pana kasaṭaṃ chaḍḍetvā hatthena ussiñcitvā ussiñcitvā deti vaṭṭati. Bahū pattā mañce vā pīṭhe vā kaṭasārake vā doṇiyaṃ vā phalake vā ṭhapitā honti. Yattha ṭhitassa dāyako hatthapāse hoti tattha ṭhatvā paṭiggahaṇasaññāya mañcādīni aṅguliyāpi phusitvā ṭhitena vā nisinnena vā nipannena vā yantesu pattesu dīyati taṃ sabbaṃ paṭiggahitaṃ hoti. Sacepi paṭiggahessāmīti mañcādīni

--------------------------------------------------------------------------------------------- page430.

Āruhitvā nisīdati vaṭṭatiyeva. Paṭhaviyaṃ pana sacepi kucchiyā kucchiṃ āhacca ṭhitā honti yaṃ yaṃ pattaṃ aṅguliyā vā sūciyā vā phusitvā nisinno hoti tattha tattha dīyamānameva paṭiggahitaṃ hoti. Yattha katthaci mahākaṭasārahatthattharādīsu ṭhapitapatte paṭiggahaṇaṃ na ruhatīti vuttaṃ. Taṃ hatthapāsātikkamaṃ sandhāya vuttanti veditabbaṃ. Hatthapāse pana sati yattha katthaci vaṭṭati aññatra tattha jātakā. Tattha jātake pana paduminīpaṇṇe vā kiṃsukapaṇṇādimhi vā na vaṭṭati. Na hi taṃ kāyapaṭibaddhasaṅkhyaṃ gacchati. Yathā ca tattha jātake evaṃ khāṇuke bandhitvā ṭhapitamañcādimhi asaṃhārime phalake vā pāsāṇe vā na ruhatiyeva. Tepi hi tattha jātake saṅkhepūpagā honti. Bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesupi paṭiggahaṇaṃ na ruhati. Na hi tāni saṇṭhātuṃ samatthānīti. Mahantesu pana paduminīpaṇṇādīsu ruhati. Sace tattha hatthapāsaṃ atikkamma ṭhito dīghadaṇḍakena uḷuṅkena deti āgantvā dehīti vattabbo. Vacanaṃ assutvā vā anādiyitvā vā patte ākīratiyeva puna paṭiggahetabbaṃ. Dūre ṭhatvā bhattapiṇḍaṃ khipantepi eseva nayo. Sace pattatthavikato nīhariyamāne patte rajanacuṇṇāni honti sati udake dhovitabbo . Asati rajanacuṇṇaṃ puñchitvā paṭiggahetvā vā piṇḍāya caritabbaṃ. Sace piṇḍāya carantassa rajaṃ 1- patati paṭiggahetvā bhikkhā gaṇhitabbā. Apaṭiggahetvā @Footnote: 1. rajo.

--------------------------------------------------------------------------------------------- page431.

Gaṇhato pana vinayadukkaṭaṃ. Taṃ pana puna paṭiggahetvā bhuñjato anāpatti. Sace pana paṭiggahetvā dethāti vutte vacanaṃ assutvā vā anādiyitvā vā bhikkhaṃ dentiyeva vinayadukkaṭaṃ natthi. Puna paṭiggahetvā aññā bhikkhā paṭiggahetabbā. Sace mahāvāto tato tato rajaṃ pāteti na sakkā hoti bhikkhaṃ gahetuṃ anupasampannassa dassāmīti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Evaṃ piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati. Sace bhikkhācāre sarajaṃ pattaṃ bhikkhussa deti so vattabbo imaṃ paṭiggahetvā bhikkhaṃ vā gaṇheyyāsi paribhuñjeyyāsi vāti. Tena tathā kātabbaṃ. Sace rajaṃ upari uppalavati kañjikaṃ pavāhetvā sesaṃ bhuñjitabbaṃ. Sace anto paviṭṭhaṃ hoti paṭiggahetabbaṃ. Anupasampanne asati hatthato amocenteneva yattha anupasampanno atthi tattha netvā paṭiggahetabbaṃ. Sukkhabhatte patitarajaṃ apanetvā bhuñjituṃ vaṭṭati. Sace pana atisukhumaṃ hoti uparibhattena saddhiṃ apanetabbaṃ paṭiggahetvā vā bhuñjitabbaṃ. Yāguṃ vā sūpaṃ vā purato ṭhapetvā ālulentānaṃ bhājanato phusatāni uggantvā patte patanti patto paṭiggahetabbo. Uḷuṅkena āharitvā dentānaṃ paṭhamataraṃ uḷuṅkato thevā patte patanti supatitā abhihaṭattā doso natthi. Sacepi carukena bhatte ākīriyamāne carukato

--------------------------------------------------------------------------------------------- page432.

Masi vā chārikā vā patati abhihaṭattā nevatthi doso. Anantarassa bhikkhuno dīyamānaṃ pattato uppatitvā itarassa patte patati supatitaṃ paṭiggahitakameva hoti. Sace jajjharisākādiṃ phāletvā ekassa bhikkhuno dentānaṃ sākato phusitāni aññassa patte patanti patto paṭiggahetabbo. Yassa pattassa upari phālenti tassa patte patitesu dātukāmatāya abhihaṭattā doso natthi. Pāyāsassa pūretvā pattaṃ denti uṇhattā heṭṭhā gahetuṃ na sakkoti mukhavaṭṭiyāpi gahetuṃ vaṭṭatiyeva. Sace tathāpi na sakkoti ādhārakena gaṇhitabbo. Āsanasālāyaṃ pattaṃ gahetvā nisinno bhikkhu niddaṃ okkamanto hoti. So neva āhariyamānaṃ na dīyamānaṃ jānāti apaṭiggahitakaṃ hoti. Sace pana ābhogaṃ katvā nisinno hoti vaṭṭati. Sacepi so hatthena ādhārakaṃ muñcitvā pādena pīḷetvā niddāyati vaṭṭatiyeva. Pādena ādhārakaṃ akkamitvā paṭiggaṇhantassa pana jāgarantassāpi anādarapaṭiggahaṇaṃ hoti tasmā na kātabbaṃ. Keci evaṃ ādhārakena paṭiggahaṇaṃ kāyapaṭibaddhapaṭibaddhena paṭiggahaṇaṃ nāma hoti tasmā na vaṭṭatīti vadanti. Taṃ vacanamattameva. Atthato pana sabbametaṃ kāyapaṭibaddhameva hoti. Kāyasaṃsaggepi cesa nayo dassito. Yaṃpi bhikkhussa dīyamānaṃ patati taṃpi sāmaṃ gahetvā paribhuñjituṃ vaṭṭati. Tatrīdaṃ suttaṃ anujānāmi bhikkhave yaṃ dīyamānaṃ patati taṃ sāmaṃ gahetvā paribhuñjituṃ taṃ kissahetu

--------------------------------------------------------------------------------------------- page433.

Pariccattaṃ taṃ bhikkhave dāyakehīti 1-. Idañca pana suttaṃ neyyatthaṃ tasmā evamettha adhippāyo veditabbo. Yaṃ dīyamānaṃ dāyakassa hatthato parigalitvā suddhāya vā bhūmiyā paduminīpaṇṇavatthakaṭasārakādīsu vā patati taṃ sāmaṃ gahetvā paribhuñjituṃ vaṭṭati. Yaṃ pana sarajāya bhūmayā patati taṃ rajaṃ puñchitvā vā dhovitvā vā paṭiggahetvā vā paribhuñjitabbaṃ. Sace pana pavaṭṭantaṃ aññassa bhikkhuno santikaṃ gacchati tena āharāpetuṃpi vaṭṭati. Sace taṃ bhikkhuṃ vadati tvaṃyeva khādāti tassāpi khādituṃ vaṭṭati. Anāṇattena pana tena na gahetabbaṃ. Anāṇattenāpi itarassa dassāmīti gahetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ. Kasmā panetaṃ itarassa bhikkhuno gahetuṃ na vaṭṭatīti. Bhagavatā ananuññātattā. Bhagavatā hi sāmaṃ gahetvā paribhuñjitunti vadantena yasseva taṃ dīyamānaṃ patati tassa appaṭiggahitakaṃpi taṃ gahetvā paribhogo anuññāto. Pariccattaṃ taṃ bhikkhave dāyakehīti vacanena panettha parasantakābhāvo dīpito tasmā aññassa sāmaṃ gahetvā paribhuñjituṃ na vaṭṭati tassa pana āṇattiyā vaṭṭati. Ayaṃ kirettha adhippāyo. Yasmā ca taṃ apaṭiggahitakattā anuññātaṃ tasmā yathāṭhitaṃyeva anāmasitvā kenaci pidahitvā ṭhapitaṃ dutiyadivasepi paribhuñjituṃ vaṭṭati. Sannidhipaccayā anāpatti. Paṭiggahetvā pana paribhuñjitabbaṃ. Taṃdivasaṃyeva hi tassa sāmaṃ gahetvā paribhogo anuññāto na tato paranti ayaṃpi kirettha adhippāyo. Idāni @Footnote: 1. vi. cullavagga. 7/58.

--------------------------------------------------------------------------------------------- page434.

Abbohārikanayo vuccati. Bhuñjantānaṃ hi dantā khīyanti nakhā khīyanti pattassa vaṇṇo khīyati sabbaṃ abbohārikaṃ. Satthakena ucchuādīsu phālitesu malaṃ paññāyati etaṃ navasamuṭṭhitaṃ nāma paṭiggahetvā paribhuñjitabbaṃ. Satthakaṃ dhovitvā phālitesu malaṃ na paññāyati lohagandhamattaṃ hoti taṃ abbohārikaṃ. Yaṃpi satthakaṃ gahetvā pariharanti tena phālitesupi eseva nayo. Na hi taṃ paribhogatthāya pariharantīti. Mūlabhesajjādīni piṃsantānaṃ vā koṭṭentānaṃ vā nisadanisadapotakaudukkhalamusalāni khīyanti. Pariharaṇakavāsiṃ tāpetvā bhesajjatthāya takke vā khīre vā pakkhipanti. Tattha nīlakā paññāyati. Satthake vuttasadisova vinicchayo. Āmakatakkādīsu pana sayaṃ na pakkhipitabbā. Pakkhipati ce sāmapākato na muccati. Deve vassante piṇḍāya carantassa sarīrato vā cīvarato vā kiliṭṭhaṃ udakaṃ patte patati taṃ paṭiggahetabbaṃ. Rukkhamūlādīsu bhuñjantassa patitepi eseva nayo. Sace pana sattāhaṃ vassante deve suddhamudakaṃ hoti abbhokāsato vā patati vaṭṭati. Sāmaṇerassa odanaṃ dentena tassa pattagataṃ acchupanteneva dātabbaṃ. Patto vāssa paṭiggahetabbo. Apaṭiggahite odanaṃ chupitvā puna attano patte odanaṃ gaṇhantassa uggahitako hoti. Sace pana dātukāmo hutvā āhara sāmaṇera pattaṃ odanaṃ gaṇhāti vadati itaro ca alaṃ mayhanti paṭikkhipati puna tavetaṃ mayā pariccattanti ca vuttepi

--------------------------------------------------------------------------------------------- page435.

Na mayhaṃ etenatthoti vadati satakkhattuṃpi pariccajatu yāva attano hatthagataṃ paṭiggahitakameva hoti. Sace pana ādhārakepi ṭhitaṃ nirapekkho gaṇhāhīti vadati puna paṭiggahetabbaṃ. Sace sāpekkho ādhārake pattaṃ ṭhapetvā eto pūvaṃ vā bhattaṃ vā gaṇhāti sāmaṇeraṃ vadati sāmaṇero hatthaṃ dhovitvā sacepi satakkhattuṃ gahetvā attano pattagataṃ aphusantova attano patte pakkhipati puna paṭiggahaṇakiccaṃ natthi. Yadi pana attano pattagataṃ phusitvā tato gaṇhāti sāmaṇerassa santakena saṃsaṭṭhaṃ hoti puna paṭiggahetabbaṃ. Keci pana sacepi gayhamānaṃ chijjitvā tattha patati puna paṭiggahetabbanti vadanti. Taṃ ekaṃ bhattapiṇḍaṃ gaṇha ekaṃ pūvaṃ gaṇha imassa guḷapiṇḍassa ettakaṃ padesaṃ gaṇhāti evaṃ paricchinditvā vutte veditabbaṃ. Idha pana paricchedo natthi tasmā yaṃ sāmaṇerassa patte patati tadeva paṭiggahaṇaṃ vijahati. Hatthagataṃ pana yāva sāmaṇero vā alanti na oramati bhikkhu vā na vāreti tāva bhikkhusseva santakaṃ tasmā paṭiggahaṇaṃ na vijahati. Sace attano vā bhikkhūnaṃ vā yāgupacanakabhājane kesañci atthāya bhattaṃ pakkhipati sāmaṇera bhājanassa upari hatthaṃ karohīti vatvā tassa hatthe pakkhipitabbaṃ. Tass hatthato bhājane patati. Taṃ hi dutiyadivase bhājanassa akappiyabhāvaṃ na karoti pariccattattā. Sace evaṃ akatvā pakkhipati pattamiva bhājanaṃ nirāmisaṃ katvā paribhuñjitabbaṃ. Dāyakā yāgukuṭaṃ ṭhapetvā

--------------------------------------------------------------------------------------------- page436.

Gatā. Taṃ daharasāmaṇero paṭiggaṇhāpetuṃ na sakkoti. Bhikkhu pattaṃ upanāmeti. Sāmaṇero kuṭassa gīvaṃ pattassa mukhavaṭṭiyaṃ ṭhapetvā āvaṭṭeti. Pattagatā yāgu paṭiggahitāva hoti. Athavā bhikkhu bhūmiyaṃ hatthaṃ ṭhapeti. Sāmaṇero pavaṭṭetvā tattha āropeti vaṭṭati. Pūvapacchibhattapacchiucchubhārādīsupi eseva nayo. Sace paṭiggahaṇūpagaṃ bhāraṃ dve tayo vā sāmaṇerā denti ekena vā balavatā ukkhittaṃ dve tayo bhikkhū gaṇhanti vaṭṭati. Mañcassa vā pīṭhassa vā pādesu telaghaṭaṃ vā phāṇitaghaṭaṃ vā laggenti bhikkhussa mañcepi pīṭhepi nisīdituṃ vaṭṭati. Uggahitakaṃ nāma na hoti. Nāgadantake vā aṅkusake vā dve telaghaṭā laggitā honti. Upari paṭiggahitako heṭṭhā apaṭiggahitako. Uparimaṃ gahetuṃ vaṭṭati. Heṭṭhā paṭiggahitako upari apaṭiggahitako. Uparimaṃ gahetvā itaraṃ gaṇhato uparimo uggahitako hoti. Heṭṭhāmañce apaṭiggahitakaṃ telathālakaṃ hoti. Tañce sammajjanto sammajjaniyā ghaṭṭeti uggahitakaṃ na hoti. Paṭiggahitakaṃ gaṇhissāmīti apaṭiggahitakaṃ gaṇhitvā ñatvā puna gahitaṭṭhāne ṭhapeti uggahitakaṃ na hoti. Bahi nīharitvā sañjānāti. Bahi aṭṭhapetvā haritvā tattheva ṭhapetabbaṃ natthi doso. Sace pana pubbe vivaritvā ṭhapitaṃ na pidahitabbaṃ yathā pubbe ṭhitaṃ tatheva ṭhapetabbaṃ. Sace bahi ṭhapeti puna na chupitabbaṃ. Atha heṭṭhāpāsādaṃ orohanto nisseṇīmajjhe sañjānāti anokāsattā

--------------------------------------------------------------------------------------------- page437.

Uddhaṃ vā adho vā nīharitvā ṭhapetabbaṃ. Paṭiggahitake telādimhi kaṇikā uṭṭheti. Siṅgaverādimhi ghuṇacuṇṇaṃ. Taṃsamuṭṭhānameva nāma etaṃ puna paṭiggahaṇakiccaṃ natthi. Tālaṃ vā nāḷikeraṃ vā āruḷho yottena phalapiṇḍaṃ otāretvā upariṭṭhitova gaṇhāthāti vadati na gahetabbaṃ. Sace añño bhūmiyaṃ ṭhito yottapāsake gahetvā ukkhipitvā deti vaṭṭati. Saphalaṃ mahāsākhaṃ kappiyaṃ kāretvā paṭiggaṇhāti. Phalāni paṭiggahitāneva honti yathāsukhaṃ paribhuñjituṃ vaṭṭati. Antovatiyaṃ ṭhatvā vatiṃ chinditvā ucchuṃ vā timbarusakaṃ vā denti. Hatthapāse sati vaṭṭati. Vatidaṇḍakesu appaharitvā niggataṃ gaṇhantassa vaṭṭati. Paharitvā niggate aṭṭhakathāsu doso na dassito. Mayaṃ pana yaṃ ṭhānaṃ pahaṭaṃ tato sayaṃ patitamiva hotīti takkayāma. Taṃpi aṭṭhatvā gacchante yujjati suṅkaghāṭato pavaṭṭetvā bahi pātitabhaṇḍaṃ viya. Vatiṃ vā pākāraṃ vā laṅghāpetvā denti. Sace pana na puthulo pākāro antopākāre ca bahipākāre ca ṭhitassa hatthapāso pahoti hatthasataṃpi uddhaṃ gantvā sampattaṃ gahetuṃ vaṭṭati. Bhikkhu gilānaṃ sāmaṇeraṃ khandhena vahati. So phalāphalaṃ disvā gahetvā khandhe nisinnova deti vaṭṭati. Aparo bhikkhuṃ vahanto khandhe nisinnassa bhikkhuno deti vaṭṭatiyeva. Bhikkhu phaliniṃ sākhaṃ chāyatthāya gahetvā gacchati. Phalāni khādituṃ citte uppanne paṭiggahāpetvā khādituṃ vaṭṭati. Macchikavāraṇatthaṃ kappiyaṃ kāretvā paṭiggaṇhāti.

--------------------------------------------------------------------------------------------- page438.

Khāditukāmo ce hoti mūlapaṭiggahaṇameva vaṭṭati khādantassa doso natthi. Bhikkhu paṭiggahaṇārahaṃ bhaṇḍaṃ manussānaṃ yāne ṭhapetvā maggaṃ gacchati. Yānaṃ kaddame laggati. Daharo cakkaṃ gahetvā ukkhipati vaṭṭati. Uggahitakaṃ nāma na hoti. Nāvāyaṃ ṭhapetvā nāvaṃ arittena vā pājeti hatthena vā kaḍḍhati vaṭṭati. Ulumpepi eseva nayo. Pāṭiyā vā kuṇḍake vā ghaṭe vā ṭhapetvāpi taṃ anupasampannena gāhāpetvā anupasampannaṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati. Tasmiṃpi asati anupasampannaṃ gāhāpetvā taṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati. Upāsakā gamikabhikkhūnaṃ pātheyyataṇḍule denti. Sāmaṇerā bhikkhūnaṃ taṇḍule gahetvā attano taṇḍule gahetuṃ na sakkonti. Bhikkhū tesaṃ taṇḍule gaṇhanti. Sāmaṇerā attanā gahitataṇḍulesu khīṇesu itarehi taṇḍulehi yāguṃ pacitvā sabbesaṃ pattāni paṭipāṭiyā ṭhapetvā yāguṃ ākīranti. Paṇḍito sāmaṇero attano pattaṃ gahetvā therassa deti therassa pattaṃ dutiyatherassāti evaṃ sabbāni parivatteti. Sabbehi sāmaṇerassa santakaṃ bhuttaṃ hoti vaṭṭati. Sacepi sāmaṇero apaṇḍito hoti attano patte yāguṃ sayameva pātuṃ ārabhati āvuso tuyhaṃ yāguṃ mayhaṃ dehīti evaṃ therehi paṭipāṭiyā yācatvā pivituṃ vaṭṭati. Sabbehi sāmaṇerassa santakameva bhuttaṃ hoti. Neva uggahitakapaccayā na sannidhipaccayā vajjaṃ phusanti. Ettha pana mātāpitūnaṃ telādīnaṃ chāyādīnaṃ atthāya sākhādīni ca harantānaṃ

--------------------------------------------------------------------------------------------- page439.

Imesaṃ ca viseso na dissati tasmā kāraṇaṃ upaparikkhitabbaṃ. Sāmaṇero bhattaṃ pacitukāmo taṇḍule dhovitvā niccāletuṃ na sakkoti. Bhikkhunā taṇḍule ca bhājanaṃ ca paṭiggahetvā taṇḍule dhovitvā niccāletvā bhājanaṃ uddhanaṃ āropetabbaṃ. Aggi na kātabbo. Pakkakāle vivaritvā pakkabhāvo jānitabbo. Sace duppakkaṃ hoti pākatthāya pidahituṃ na vaṭṭati. Rajassa vā chārikāya vā apatanatthāya vaṭṭati. Pakkakāle oropetuṃpi bhuñjituṃpi vaṭṭati. Tato paṭṭhāya puna paṭiggahaṇakiccaṃ natthi. Sāmaṇero paṭibalo pacituṃ khaṇo panassa natthi katthaci gantukāmo bhikkhunā sataṇḍulodakaṃ bhājanaṃ paṭiggahetvā uddhanaṃ āropetvā aggiṃ jāletvā gacchāti vattabbo. Tato paraṃ purimanayeneva sabbaṃ kātuṃ vaṭṭati. Bhikkhu yāguatthāya suddhabhājanaṃ āropetvā udakaṃ tāpeti vaṭṭati. Tatte udake sāmaṇero taṇḍule pakkhipati. Tato paṭṭhāya pana bhikkhunā aggi na kātabbo. Pakkaṃ yāguṃ paṭiggahetvā pātuṃ vaṭṭati. Sāmaṇero yāguṃ pacati. Hatthakukkuccako bhikkhu kīḷanto bhājanaṃ āmasati pidhānaṃ āmasati uggataṃ pheṇuṃ chinditvā harati. Tasseva pātuṃ na vaṭṭati. Durupaciṇṇaṃ nāma hoti. Sace pana dabbiṃ vā uḷuṅkaṃ vā gahetvā anukkhipanto āluleti sabbesaṃ na vaṭṭati. Sāmapākañceva hoti durupaciṇṇaṃ ca. Sace ukkhipati uggahitakaṃpi hoti. Bhikkhunā piṇḍāya caritvā ādhārake patto ṭhapito

--------------------------------------------------------------------------------------------- page440.

Hoti. Tatra ce añño lolabhikkhu kīḷanto pattaṃ āmasati pattapidhānaṃ āmasati. Tasseva tato laddhabhattaṃ na vaṭṭati. Sace pana pattaṃ ukkhipitvā ṭhapeti sabbesaṃ na vaṭṭati. Tattha jātakaphalāni sākhāya vā valliyā vā gahetvā cāleti. Tasseva tato laddhaphalaṃ na vaṭṭati. Durupaciṇṇadukkaṭañca āpajjati. Phalarukkhaṃ pana apassayituṃ vā tattha kaṇṭake vā bandhituṃ vaṭṭati durupaciṇṇaṃ na hotīti mahāpaccariyaṃ vuttaṃ. Araññe patitaṃ pana ambaphalādiṃ disvā sāmaṇerassa dassāmīti āharitvā dātuṃ vaṭṭati. Sīhavighāsādiṃ disvā sāmaṇerassa dassāmīti paṭiggahetvā vā apaṭiggahetvā vā āharitvā dātuṃ vaṭṭati. Sace pana sakkoti vitakkaṃ sodhetuṃ tato laddhaṃ khādituṃpi vaṭṭati. Neva āmakamaṃsapaṭiggahaṇapaccayā na uggahitakapaccayā vajjaṃ phusati. Mātāpitūnaṃ atthāya telādīni gahetvā gacchato antarāmagge byādhi uppajjati. Tato yaṃ icchati taṃ paṭiggahetvā paribhuñjituṃ vaṭṭati. Sace pana mūlepi paṭiggahitaṃ hoti puna paṭiggahaṇakiccaṃ natthi. Mātāpitūnaṃ atthāya taṇḍulaṃ āharitvā deti. Te tatoyeva yāguādīni sampādetvā tassa denti vaṭṭati. Sannidhipaccayā vā uggahitakapaccayā vā doso natthi. Bhikkhu pidahitvā udakaṃ tāpeti. Yāva parikkhayā paribhuñjituṃ vaṭṭati. Sace panettha chārikā patati paṭiggahetabbaṃ. Dīghasaṇḍāsena thālakaṃ gahetvā telaṃ pacantassa chārikā patati. Hatthena

--------------------------------------------------------------------------------------------- page441.

Amuñcanteneva pacitvā otāretvā paṭiggahetabbaṃ. Sace aṅgārāpi dārūni vā paṭiggahetvā ṭhapitāni mūlapaṭiggahaṇameva vaṭṭati. Bhikkhu ucchuṃ khādati. Sāmaṇero mayhaṃpi dethāti vadati. Ito chinditvā gaṇhāti vutto gaṇhāti. Avasesesu pana paṭiggahaṇakiccaṃ natthi. Guḷapiṇḍakaṃ khādantassāpi eseva nayo. Vuttokāsato chinditvā gahitāvasesaṃ hi ajahitapaṭiggahaṇameva hoti. Bhikkhu guḷaṃ bhājento paṭiggahetvā koṭṭhāse karoti. Bhikkhūpi sāmaṇerāpi āgantvā ekagahaṇeneva ekamekaṃ koṭṭhāsaṃ gaṇhanti. Gahitāvasesaṃ paṭiggahitakameva hoti. Sace lolasāmaṇero gaṇhitvā gaṇhitvā puna ṭhapeti tassa gahitāvasesaṃ apaṭiggahitakaṃ hoti. Bhikkhu dhūmavaṭṭiṃ paṭiggahetvā dhūmaṃ pivati. Mukhaṃ ca kaṇṭho ca manosilāya litto viya hoti . Yāvakālikaṃ bhuñjituṃ vaṭṭati. Yāvakālikena yāvajīvikasaṃsaggadoso natthi. Pattaṃ vā rajanaṃ vā pacantassa kaṇṇanāsamukhacchiddehi dhūmo pavisati byādhipaccayā pupphaṃ vā phalaṃ vā upasiṃghati. Abbohārikattā vaṭṭati. Bhuttuttāro tāluṃ āhacca antoyeva pavisati. Avisayattā vaṭṭati. Mukhapaviṭṭhaṃ puna ajjhoharato vikāle āpatti. Dantantare laggassa āmisassa raso pavisati āpattiyeva. Sace sukhumaṃ āmisaṃ hoti raso na paññāyati abbohārikapakkhaṃ bhajati. Upakaṭṭhe kāle nirudakaṭṭhāne bhattaṃ bhuñjitvā kakkāretvā dve tayo kheḷapiṇḍe pātetvā udakaṭṭhānaṃ gantvā

--------------------------------------------------------------------------------------------- page442.

Mukhaṃ vikkhāletabbaṃ. Paṭiggahetvā ṭhapitasiṅgaverādīnaṃ aṅkurā nikkhamanti. Puna paṭiggahaṇakiccaṃ natthi. Loṇe asati samuddodakena loṇakiccaṃ kātuṃ vaṭṭati. Paṭiggahetvā ṭhapitaṃ loṇodakaṃ loṇaṃ hoti loṇaṃ vā udakaṃ hoti. Ucchuraso phāṇitaṃ hoti phāṇitaṃ vā raso hoti. Mūlapaṭiggahaṇameva vaṭṭati. Himakarakā udakagatikāeva. Pārihārikena katakaṭṭhinā udakaṃ pasādenti taṃ abbohārikaṃ āmisena saddhiṃ vaṭṭati. Āmisagatikehi kapiṭṭhaphalādīhi pasāditaṃ purebhattameva vaṭṭati. Pokkharaṇīādīsu udakaṃ bahalaṃ hoti vaṭṭati. Sace pana mukhe ca hatthe ca laggati na vaṭṭati. Taṃ paṭiggahetvā paribhuñjitabbaṃ. Khettesu kasitaṭṭhāne bahalaṃ udakaṃ hoti paṭiggahetabbaṃ. Sace sanditvā kandarādīni pavisitvā nadiṃ pūreti vaṭṭati. Kakudhasobbhādayo honti rukkhato patitehi pupphehi sañchannodakā. Sace puppharaso na paññāyati paṭiggahaṇakiccaṃ natthi. Parittaṃ udakaṃ hoti raso paññāyati paṭiggahetabbaṃ. Pabbatakandarādīsu kāḷavaṇṇapaṇṇacchannaudakepi eseva nayo. Pānīyaghaṭe sareṇukāni vā savaṇṭakkhīrāni vā pupphāni pakkhittāni honti paṭiggahetabbaṃ. Pupphāni vā paṭiggahetvā pakkhipitabbāni. Pāṭalikamallikā pakkhittā honti vāsamattaṃ tiṭṭhati. Taṃ abbohārikaṃ dutiyadivasepi āmisena saddhiṃ vaṭṭati. Bhikkhunā ṭhapitapupphavāsitakapānīyato sāmaṇero pānīyaṃ gahetvā pītāvasesaṃ tattheva ākīrati paṭiggahetabbaṃ. Padumasarādīsu

--------------------------------------------------------------------------------------------- page443.

Udakaṃ santharitvā ṭhitaṃ pupphareṇuṃ ghaṭena vikkhambhetvā udakaṃ gahetuṃ vaṭṭati. Kappiyaṃ kāretvā paṭiggahetvā ṭhapitaṃ dantakaṭṭhaṃ hoti. Sace tassa rasaṃ pivitukāmo mūlapaṭiggahaṇameva vaṭṭati. Apaṭiggahetvā ṭhapitaṃ paṭiggahetabbaṃ. Ajānantassa rase paviṭṭhepi āpattiyeva. Acittakaṃ hi idaṃ sikkhāpadaṃ. Mahābhūtesu kiṃ vaṭṭati kiṃ na vaṭṭatīti. Khīrantāva vaṭṭati kappiyamaṃsakhīraṃ vā akappiyamaṃsakhīraṃ vā hotu pivantassa anāpatti. Assu kheḷo siṅghāṇikā muttaṃ karīsaṃ semhaṃ dantamalaṃ akkhigūthako kaṇṇagūthako sarīre uṭṭhitaloṇanti idaṃ sabbaṃ vaṭṭati. Yampanettha ṭhānato cavitvā patte vā hatthe vā patati taṃ paṭiggahetabbaṃ. Aṅgalaggaṃ paṭiggahitakameva. Uṇhapāyāsaṃ bhuñjantassa sedo aṅgulīanusārena ekābaddho hutvā pāyāse santiṭṭhati. Piṇḍāya vā carantassa hatthato pattassa mukhavaṭṭiṃ gato pattatalaṃ orohati. Ettha paṭiggahaṇakiccaṃ natthi. Jhāmakamahābhūte idaṃ nāma na vaṭṭatīti natthi. Dujjhāpitaṃ pana na vaṭṭati. Sujjhāpitaṃ pana manussaṭṭhiṃpi cuṇṇaṃ katvā lehe upanetuṃ vaṭṭati. Cattāri mahāvikaṭāni asati kappiyakārake sāmaṃpi gahetvā paribhuñjituṃ vaṭṭati. Ettha ca dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhati. Chārikāya asati sukkhadāruṃ jhāpetvā chārikā gahetabbā. Sukkhadārumhi asati alladāruṃ rukkhato chinditvāpi kātuṃ vaṭṭati. Idaṃ pana catubbidhaṃpi mahāvikaṭaṃ kāloddissaṃ nāma sappadaṭṭhakkhaṇeyeva

--------------------------------------------------------------------------------------------- page444.

Vaṭṭati. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Dantapoṇasikkhāpadaṃ dasamaṃ. Samatto vaṇṇanākkamena bhojanavaggo catuttho.


             The Pali Atthakatha in Roman Book 2 page 426-444. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8993&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8993&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]