ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

      {290} Tena samayena buddho bhagavāti attakāmapāricariyasikkhāpadaṃ.
Tattha kulūpakoti kulapayirupāsanako catunnaṃ paccayānaṃ atthāya
kulūpasaṅkamane niccappayutto. Cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhāranti cīvarañca piṇḍapātañca senāsanañca
gilānapaccayabhesajjaparikkhārañca. Gilānapaccayabhesajjaparikkhāranti
cettha paṭikaraṇaṭṭhena paccayo. Yassakassaci sappāyassetaṃ adhivacanaṃ.
Bhisakkassa kammantena anuññātattāti bhesajjaṃ. Gilānapaccayo ca
bhesajjañca gilānapaccayabhesajjaṃ. Yaṅkiñci gilānassa sappāyaṃ
bhisakkassa kammantelamadhuphāṇitādīti vuttaṃ hoti. Parikkhāroti pana
sattahi nagaraparikkhārehi suparikkhittaṃ hotīti 1- ādīsu parivāro
vuccati. Ratho setaparikkhāro jhānakkho cakkaviriyoti 2- ādīsu
alaṅkāro. Yepime pabbajitena jīvitaparikkhārā samudānetabbāti 3-
ādīsu sambhāro. Idha pana sambhāropi parivāropi vaṭṭati. Taṃ
hi gilānapaccayabhesajjaṃ jīvitassa parivāropi hoti jīvitavināsakā-
bādhuppattiyā antaraṃ adatvā rakkhaṇato sambhāropi yathā ciraṃ
@Footnote: 1. aṅ. sattaka. 23/107. 2. saṃ. mahāvāra. 19/7. 3. Ma. mū. 12/212.

--------------------------------------------------------------------------------------------- page45.

Pavattati evamassa kāraṇabhāvato tasmā parikkhāroti vuccati. Evaṃ gilānapaccayabhesajjañca taṃ parikkhāro cāti gilānapaccaya- bhesajjaparikkhāro. Taṃ gilānapaccayabhesajjaparikkhāranti evamattho daṭṭhabbo. Vasalanti hīnaṃ lāmakaṃ. Athavā vassatīti vasalo. Paggharatīti attho. Taṃ vasalaṃ. Asucipaggharaṇakanti vuttaṃ hoti. Nuṭṭhuhitvāti kheḷaṃ pātetvā. Kissāhaṃ kena hāyāmīti ahaṃ kissā aññissā itthiyā kena bhogena vā alaṅkārena vā rūpena vā parihāyāmi kā nāma mayā uttaritarāti dīpeti. {291} Santiketi upacāre ṭhatvā sāmantā avidūre. Padabhājanenapi ayamevattho dīpito. Attakāmapāricariyāyāti methunadhammasaṅkhātena kāmena pāricariyā kāmapāricariyā. Attano atthāya kāmapāricariyā attakāmapāricariyā. Attanā vā kāmitā icchitāti attakāmā. Sayaṃ methunarāgavasena paṭṭhitāti attho. Attakāmā ca sā pāricariyā cāti attakāmapāricariyā. Tassā attakāmapāricariyāya. Vaṇṇaṃ bhāseyyāti guṇaṃ ānisaṃsaṃ pakāseyya. Tatra yasmā attano atthāya kāmapāricariyāti imasmiṃ atthavikappe kāmoceva hetu ca pāricariyā cāti attho sesaṃ byañjanaṃ attakāmā ca sā pāricariyā ca attakāmapāricariyāti imasmiṃ atthavikappe adhippāyo ceva pāricariyā cāti attho sesaṃ byañjanaṃ tasmā byañjane ādaraṃ akatvā atthamattameva dassetuṃ attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariyanti padabhājanaṃ vuttaṃ. Attano

--------------------------------------------------------------------------------------------- page46.

Kāmaṃ attano hetuṃ attano pāricariyanti hi vutte jānissanti paṇḍitā ettāvatā attano atthāya kāmapāricariyā vuttāti. Attano adhippāyaṃ attano pāricariyanti vuttepi jānissanti ettāvatā attanā icchitakāmitaṭṭhena attakāmapāricariyā vuttāti. Idāni tassā attakāmapāricariyāya vaṇṇabhāsanākāraṃ dassento etadagganti ādimāha. Taṃ uddesatopi niddesatopi uttānatthameva. Ayaṃ panettha padasambandho ca āpattivinicchayo ca etadaggaṃ .pe. Paricareyyāti yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyya tassā evaṃ mādisaṃ paricarantiyā yā ayaṃ pāricariyā nāma etadaggaṃ pāricariyānanti. Methunūpasaṃhitena saṅghādisesoti evaṃ attakāmapāricariyāya vaṇṇaṃ bhāsento 1- methunūpasaṃhiteneva methunadhammapaṭisaṃyutteneva vacanena yo bhāseyya tassa saṅghādisesoti. Idāni yasmā methunūpasaṃhiteneva bhāsantassa saṅghādiseso vutto tasmā ahaṃpi khattiyo tvampi khattiyā arahati khattiyā khattiyassa dātuṃ samajātikattāti evamādīhi vacanehi pāricariyāya vaṇṇaṃ bhāsamānassāpi saṅghādiseso natthi. Ahampi khattiyo tvaṃpi khattiyāti ādike pana bahūpi pariyāye vatvā arahasi tvaṃ mayhaṃ methunadhammaṃ dātunti evaṃ methunapaṭisaṃyutteneva bhāsamānassa saṅghādiseso. Itthī ca hotīti ādi pubbe vuttanayameva. Idha udāyitthero ādikammiko tassa anāpatti ādikammikassāti. Padabhājanīyavaṇṇanā niṭṭhitā. @Footnote: 1. bhāsanto.

--------------------------------------------------------------------------------------------- page47.

Samuṭṭhānādi sabbaṃ duṭṭhullavācasadisaṃ. Vinītavatthūnipi uttānatthānevāti. Catutthasaṅghādisesavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 44-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=910&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=910&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=414              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=14204              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=5649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=5649              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]