![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{269} Acelakavaggassa paṭhamasikkhāpade. Parivesananti parivisanaṭṭhānaṃ. Paribbājakasamāpannoti pabbajjaṃ samāpanno. Deti āpatti pācittiyassāti samatittikaṃ yāgubhattaṃ ekappayogena deti ekaṃ pācitciyaṃ. Avacchinditvā avacchinditvā deti payoge payoge pācittiyaṃ. Eseva nayo pūvabhattādīsu. Titthiye atitthiyasaññīti mātā vā pitā vā titthiyesu pabbajanti tesaṃ mātāpitusaññāya dentassāpi pācittiyameva hoti. Dāpetīti anupasampannena dāpeti. {273} Upanikkhipitvā detīti tathārūpe bhājane ṭhapetvā taṃ bhājanaṃ tesaṃ santike bhūmiyaṃ nikkhipitvā deti tesaṃ vā bhājanaṃ nikkhipāpetvā tattha deti. Pattaṃ ādhārake vā bhūmiyaṃ vā ṭhapetvāpi ito gaṇhāthāti vattuṃ vaṭṭati. Sace titthiyo vadati mayhaṃ nāma idaṃ santakaṃ idha naṃ ākīrathāti ākīritabbaṃ. Tassa santakattā sahatthā dānaṃ nāma na hoti. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Acelakasikkhāpadaṃ paṭhamaṃ.The Pali Atthakatha in Roman Book 2 page 444. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9370 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9370 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]