ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {274} Dutiyasikkhāpade. Paṭikkamanepīti āsanasālāyaṃpi.
Bhattavissagganti bhattakiccaṃ. Na sambhāvesīti na pāpuṇi. {276} Anācāranti
vuttāvasesaṃ kāyavacīdvāravītikkamaṃ. Dassanūpacāraṃ vā savanūpacāraṃ
vā vijahantassāti ettha yadi ṭhito vā nisinno vā
uyyojeti yo uyyojito so vijahati tassa ca āpatti
nāma natthi tasmiṃ pana vijahantepi atthato itarena vijahitameva
hoti tasmā yo uyyojeti tassevāyaṃ āpatti. Tattha sace
upacārabbhantare eko pādo hoti dukkaṭaṃ sīmātikkame
pācittiyaṃ. Ettha ca dassanūpacārassa ajjhokāse dvādasahatthappamāṇaṃ
tathā savanūpacārassa. Sace pana antarā kuḍḍadvārapākārādayo
honti tehi antaritabhāvoyeva dassanūpacārātikkamo.
Tassa vasena āpatti veditabbā. Na añño koci
paccayo hotīti ṭhapetvā vuttappakāramanācāraṃ aññaṃ kiñci kāraṇaṃ
na hoti. {277} Kalisāsanaṃ āropetīti 1- kalīti kodho. Tassa sāsanaṃ
āropeti. Kodhassa āṇaṃ āropeti. Kodhavasena ṭhānanissajjādīsa
dosaṃ dassetvā passatha bho imassa ṭhānaṃ nissajjaṃ ālokitaṃ
vilokitaṃ khāṇu viya tiṭṭhati sunakho viya nisīdati makkaṭo viya
itocītoca viloketīti evaṃ amanāpavacanaṃ vadati appeva nāma
imināpi ubbāḷho pakkameyyāti. Sesaṃ uttānamevāti.
     Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca
@Footnote: 1. āroceti.
Samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ tivedananti.
                  Uyyojanasikkhāpadaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 445-446. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9386              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9386              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]