ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {326} Surāpānavaggassa paṭhamasikkhāpade. Bhaddavatikāta eko
gāmo. So bhaddikāya vatiyā samannāgatattā etaṃ nāmaṃ
labhati. Pathāvinoti addhikā. Tejasā tejanti attano tejasā
ānubhāvena nāgassa tejaṃ. Kāpotikāti kāpotānaṃ
pādasamavaṇṇarattobhāsā. Pasannāti surāmaṇḍassetaṃ adhivacanaṃ.
Ananucchaviyaṃ bhikkhave sāgatassāti pañcābhiññassa sato majjapānannāma
na anucchaviyanti vuttaṃ hoti. {328} Pupphāsavo nāma madhukapupphādīnaṃ
rasena kato. Phalāsavo nāma muddikāphalādīni madditvā tesaṃ
Rasena kato. Madhuvāsavo nāma muddikādīnaṃ jātirasena kato.
Makkhikāmadhunāpi kariyatīti vadanti. Guḷāsavo nāma ucchurasādīhi
kariyati. Surā nāma piṭṭhakiṇṇapakkhittā nāḷikerādīnaṃpi rasena katā
surātveva saṅkhyaṃ gacchati. Tassāyeva kiṇṇapakkhittāya maṇḍe
gahite merayotveva saṅkhyaṃ gacchatīti vadanti. Antamaso kusaggenapi
pivatīti etaṃ suraṃ vā merayaṃ vā bījato paṭṭhāya kusaggenapi pivato
pācittiyanti attho. Ekena pana payogena bahuṃpi pivantassa
ekāva āpatti. Vicchinditvā vicchinditvā pivato payogagṇanāya
āpattiyo. {329} Amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasanti
loṇasocirakaṃ vā surattaṃ vā hoti. Sūpasaṃpāketi vāsagāhāpanatthaṃ
īsakaṃ majjaṃ pakkhipitvā sūpaṃ pacanti tasmiṃ anāpatti. Maṃsasaṃpākepi
eseva nayo. Telaṃ pana vātabhesajjatthaṃpi majjena saddhiṃ pacanti
tasmiṃpi anatikkhittamajjeyeva anāpatti. Yaṃ pana atikkhittamajjaṃ
hoti yattha majjassa vaṇṇagandharasā paññāyanti tasmiṃ
āpattiyeva. Amajjaṃ ariṭṭhanti yo ariṭṭho majjaṃ na hoti tasmiṃ
anāpatti. Āmalakādīnaṃyeva kira rasena ariṭṭhaṃ karonti. So
majjavaṇṇagandharaso ceva hoti na ca majjaṃ. Taṃ sandhāyetaṃ
vuttaṃ. Yo pana sambhārapakkhitto so majjaṃ hoti bījato
paṭṭhāya na vaṭṭati. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ
kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ
tivedananti. Vatthussa ajānanatāya cettha acittakatā veditabbā.
Akusaleneva pātabbatāya lokavajjatāti.
                  Surāpānasikkhāpadaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 450-452. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9504              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9504              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]