![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{335} Tatiyasikkhāpade. Appakataññunoti yaṃ bhagavatā pakataṃ paññattaṃ taṃ na jānantīti attho. {336} Udake hassadhammoti udakakīḷikā vuccati. Uparigopphaketi gopphakānaṃ uparibhāgappamāṇe. Hassādhippāyoti kīḷādhippāyo. Nimujjati vāti ādīsu nimujjanatthāya orohantassa padavāre padavāre dukkaṭaṃ. Nimujjanummujjanesu payoge payoge pācittiyaṃ. Nimujjitvā antoudakeyeva gacchantassa hatthavārapadavāresu sabbattha pācittiyaṃ. Palavatīti tarati. Hatthehi tarantassa hatthavāre hatthavāre pācittiyaṃ. Pādesupi eseva nayo. Yena yena aṅgena tarati tassa tassa payoge payoge pācittiyaṃ. Tīrato vā rukkhato vā udake patati pācittiyameva. Nāvāya kīḷatīti phiyārittādīhi nāvaṃ pājento vā Tīre ussādento vā nāvāya kīḷati dukkaṭaṃ. Hatthena vāti ādīsupi payoge payoge dukkaṭaṃ. Keci hatthena udake khittāya kaṭhalāya patanuppatanavāresu dukkaṭanti vadanti taṃ na gahetabbaṃ. Tattha hi ekappayogattā ekameva dukkaṭaṃ. Apica uparigopphake vuttāni ummujjanādīni ṭhapetvā aññena yenakenaci ākārena udakaṃ otaritvā vā anotaritvā vā yattha katthaci ṭhitaṃ udakaṃ antamaso binduṃ gahetvā khipanakīḷāyapi kīḷantassa dukkaṭameva. Atthajotakaṃ pana akkharaṃ likhituṃ vaṭṭati. Ayamettha vinicchayo. Sesamettha uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ tivedananti. Hassadhammasikkhāpadaṃ tatiyaṃ.The Pali Atthakatha in Roman Book 2 page 452-453. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9543 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9543 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]