![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{342} Catutthasikkhāpade. Kathāyaṃ nasseyyāti kathaṃ ayaṃ dhammo tanti paveṇi nasseyya. Taṃ vā na sikkhitukāmoti yena paññattena vuccati taṃ paññattaṃ na sikkhitukāmo. Appaññattenāti sutte vā abhidhamme vā āgatena. {344} Evaṃ amhākaṃ ācariyānaṃ uggahoti ettha gārayho ācariyuggaho na gahetabbo. Paveṇiyā āgato ācariyuggahova gahetabbo. Kurundiyaṃ lokavajje ācariyuggaho na vaṭṭati paṇṇattivajje pana vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ suttaṃ suttānulomaṃ ca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇaṃ ajānantānaṃ kathā appamāṇanti vuttaṃ. Taṃ sabbaṃ paveṇiyā āgate samodhānaṃ gacchati. Sesaṃ uttānameva. Tisamuṭṭhānaṃ Kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Anādariyasikkhāpadaṃ catutthaṃ.The Pali Atthakatha in Roman Book 2 page 453-454. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9565 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9565 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]