![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{350} Chaṭṭhasikkhāpade. Bhaggāti janapadassetaṃ nāmaṃ. Suṃsumāragīranti nagarassa nāmaṃ. Bhesakalāvananti tannissitavanassa nāmaṃ. Taṃ pana migānaṃ phāsuvihāratthāya dinnattā migadāyāti vuccati. Samādahitvāti jāletvā. Paripātesīti anubandhi. {354-355} Sayaṃ samādahatīti ettha jotiṃ samādahitukāmatāya araṇīsaṇṭhapanato paṭṭhāya yāva jālā na uṭṭhahati tāva sabbapayogesu dukkaṭaṃ. {352} Padīpepīti padīpujjalanepi. Jotikepīti pattapacanasedakammādīsu jotikaraṇe. Tathārūpapaccayāti padīpādipaccayā. Paṭilātaṃ ukkhipatīti ḍayhamānaṃ alātaṃ patati taṃ ukkhipati puna yathāṭhāne ṭhapetīti attho. Evaṃ avijjhātaṃ ukkhipitvā pakkhipantasseva dukkaṭaṃ. Vijjhātaṃ pana jālāpentassa pācittiyameva. {356} Tathārūpapaccayāti ṭhapetvā padīpādīni aññenapi tathārūpena paccayena samādahantassa anāpatti. Āpadāsūti sappadaṭṭhacoraruddhabāḷamigaamanussehi upaddavo hoti Tattha samādahantassāpi anāpatti. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Jotisamādahanasikkhāpadaṃ chaṭṭhaṃ.The Pali Atthakatha in Roman Book 2 page 454-455. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9582 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9582 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]