![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{382} Sappāṇakavaggassa paṭhamasikkhāpade. Issāso hotīti gihikāle dhanuggahācariyo hoti. Jīvitā voropitāti jīvatā viyojitā. Sikkhāpadepi voropeyyāti viyojeyya. Yasmā pana vohāramattamevetaṃ na hettha kiñci viyojite sīsālaṅkāre sīsaṃ viya jīvatā voropite pāṇe jīvitaṃ nāma visuṃ tiṭṭhati aññadatthu antaradhānameva gacchati tasmā tamatthaṃ dassetuṃ padabhājane jīvitindriyaṃ upacchindatītiādi vuttaṃ. Imasmiṃ ca sikkhāpade tiracchānagatoyeva Pāṇoti veditabbo. Taṃ khuddakaṃpi mahantaṃpi mārentassa āpatti. Nānākaraṇaṃ natthi. Mahante pana upakkamamahantattā akusalamahattaṃ hoti. Pāṇe pāṇasaññīti antamaso mañcapīṭhaṃ sodhento maṅkuṇabījakepi pāṇakasaññī nikkāruṇikatāya taṃ bhindanto apaneti pācittiyaṃ. Tasmā evarūpesu ṭhānesu kāruññaṃ upaṭṭhapetvā appamattena vattaṃ kātabbaṃ. Sesaṃ manussaviggahe vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhi. Sañciccapāṇasikkhāpadaṃ paṭhamaṃ.The Pali Atthakatha in Roman Book 2 page 457-458. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9650 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9650 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]