![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{387} Dutiyasikkhāpade. Sappāṇakanti ye pāṇakā paribhogena maranti tehi pāṇakehi sappāṇakaṃ. Tādisaṃ hi jānaṃ paribhuñjato payoge payoge pācittiyaṃ. Pattapūraṃpi avicchinditvā ekappayogena pivato ekā āpatti. Tādisena udakena sāmisaṃ pattaṃ āvijjhitvā dhovatopi tādise udake uṇhayāgupattaṃ nibbāpayatopi taṃ udakaṃ hatthena vā uḷuṅkena vā gahetvā nahāyatopi payoge payoge pācittiyaṃ. Udakasoṇḍiṃ vā pokkharaṇiṃ vā pavisitvā bahi nikkhamanatthāya vīciṃ uṭṭhāpayatopi. Soṇḍiṃ vā pokkharaṇiṃ vā sodhentehi tato gahitaudakaṃ udakeyeva āsiñcitabbaṃ. Samīpamhi udake asati kappiyaudakassa aṭṭha vā dasa vā ghaṭe udakasaṇṭhānakappadese āsiñcitvā tattha āsiñcitabbaṃ. Pavaṭṭitvā udake patissatīti uṇhapāsāṇe udakaṃ nāsiñcitabbaṃ. Kappiyaudakena pana pāsāṇaṃ nibbāpetvā āsiñcituṃ vaṭṭati. Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Ettha ca paṭaṅgapāṇakānaṃ patanaṃ ñatvāpi suddhacittatāya dīpujjalane viya sappāṇakabhāvaṃ ñatvāpi udakasaññāya paribhuñjitabbato paṇṇattivajjatā veditabbāti. Sappāṇakasikkhāpadaṃ dutiyaṃ.The Pali Atthakatha in Roman Book 2 page 458-459. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9665 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9665 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]