บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{392} Tatiyasikkhāpade. Ukkoṭentīti tassa tassa bhikkhuno santikaṃ gantvā akataṃ kammantiādīni vadantā uccālenti yathāpatiṭṭhitabhāvena patiṭṭhātuṃ na denti. {393} Yathādhammanti yo yassa adhikaraṇassa vūpasamanāya dhammo vutto teneva dhammenāti attho. Nīhaṭādhikaraṇanti nīhaṭaṃ adhikaraṇaṃ satthārā vuttadhammeneva vūpasamitaṃ adhikaraṇanti attho. {395} Dhammakamme dhammakammasaññīti yena kammena taṃ adhikaraṇaṃ vūpasamitaṃ tañce dhammakammaṃ hoti tasmiṃ dhammakamme ayaṃpi dhammakammasaññī hutvā yadi ukkoṭeti pācittiyaṃ āpajjatīti attho. Etena nayena sesapadānipi veditabbāni. Ayamettha saṅkhepo. Vitthāro pana imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭanātiādinā 1- nayena parivāre vutto. Aṭṭhakathāsu taṃ sabbaṃ āharitvā tassevattho vaṇṇito. Mayaṃ pana naṃ tattheva vaṇṇayissāma. Idha āharitvā vaṇṇiyamāne hi suṭṭhutaraṃ sammoho bhaveyyāti na taṃ vaṇṇayimhā. Sesamettha uttānameva. @Footnote: 1. vi. parivāra. 8/372. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Ukkoṭanasikkhāpadaṃ tatiyaṃ.The Pali Atthakatha in Roman Book 2 page 459-460. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9684 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9684 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]