![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{399} Catutthasikkhāpade. Duṭṭhullā nāma āpattīti ettha cattāri pārājikāni atthuddhāravasena dassitāni saṅghādisesāpatti pana adhippetā. Taṃ chādentassa pācittiyaṃ. Dhuraṃ nikkhittamatteti dhure nikkhittamatte. Sacepi dhuraṃ nikkhipitvā pacchā āroceti na rakkhati. Dhuraṃ nikkhittamatteyeva pācittiyanti vuttaṃ hoti. Sace pana evaṃ dhuraṃ nikkhipitvā paṭicchādanatthameva aññassa āroceti sopi aññassāti etenūpāyena samaṇasataṃpi samaṇasahassaṃpi āpattiṃ āpajjatiyeva yāva koṭi na chijjati. Kadā pana koṭi chijjatīti. Mahāsumatthero tāva vadati āpattiṃ āpanno ekassa āroceti so paṭinivattitvā tasseva āroceti evaṃ koṭi chijjatīti. Mahāpadumatthero panāha ayaṃ hi vatthupuggaloyeva āpattiṃ āpanno pana ekassa bhikkhuno āroceti ayaṃ aññassa āroceti so paṭinivattitvā yenassa ārocitaṃ tasseva āroceti evaṃ tatiyena puggalena dutiyassa ārocite koṭi chinnā hotīti. {400} Aduṭṭhullaṃ āpattinti avasese pañcāpattikkhandhe. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha anupasampannassa sukkavisaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāma. Sesamettha uttānamevāti. Dhuranikkhepasamuṭṭhānaṃ Kāyavācācittato samuṭṭhāti akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Duṭṭhullasikkhāpadaṃ catutthaṃ.The Pali Atthakatha in Roman Book 2 page 460-461. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9702 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9702 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]