![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{428} Dasamasikkhāpade. Diṭṭhigataṃ uppannanti ariṭṭhassa viya etassāpi ayoniso ummajjantassa uppannaṃ diṭṭhigataṃ. Nāsetūti ettha tividhā nāsanā saṃvāsanāsanā liṅganāsanā daṇḍakammanāsanāti. Tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. Dūsako nāsetabbo mettiyaṃ bhikkhuniṃ nāsethāti ayaṃ liṅganāsanā nāma. Ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabboti ayaṃ daṇḍakammanāsanā nāma. Ayaṃ idha adhippetā. Tenāha evañca pana bhikkhave nāsetabbo .pe. Cara pire vinassāti. Tattha carāti gaccha. Pireti para amāmaka. Vinassāti nassa yattha na te passāma tattha gacchāti. {429} Upalāpeyyāti saṅgaṇheyya. Upaṭṭhāpeyyāti tena attano upaṭṭhānaṃ kārāpeyya. Sesaṃ ariṭṭhasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti. Kaṇṭhakasikkhāpadaṃ 1- dasamaṃ. Samatto vaṇṇanākkamena sappāṇakavaggo sattamo.The Pali Atthakatha in Roman Book 2 page 466-467. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9838 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9838 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]