ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {438} Dutiyasikkhāpade. Vinayakathaṃ kathetīti vinayakathā nāma
kappiyākappiyaāpattānāpattisaṃvarāsaṃvarappahānapaṭisaṃyuttakathā taṃ
katheti. Vinayassa vaṇṇaṃ bhāsatīti vinayassa vaṇṇo nāma
pañcannaṃpi sattannaṃpi āpattikkhandhānaṃ vasena mātikaṃ nikkhipitvā
padabhājanena vaṇṇanā taṃ bhāsati. Vinayapariyattiyā vaṇṇaṃ
@Footnote: 1. kaṇḍaka itipi.

--------------------------------------------------------------------------------------------- page468.

Bhāsatīti vinayaṃ pariyāpuṇantānaṃ vinayapariyattimūlakaṃ vaṇṇaṃ guṇaṃ ānisaṃsaṃ bhāsati. Vinayadharo hi vinayapariyattimūlake pañcānisaṃse cha ānisaṃse sattānisaṃse aṭṭhānisaṃse navānisaṃse dasānisaṃse ekādasānisaṃse labhati te sabbe bhāsatīti attho. Katame pañcānisaṃse labhati. Attano sīlakkhandhaguttiādike. Vuttaṃ hetaṃ pañcime bhikkhave ānisaṃsā vinayadhare puggale attano sīlakkhandho sugutto hoti surakkhito kukkuccappakatānaṃ paṭissaraṇaṃ hoti visārado saṅghamajjhe voharati paccatthike sahadhammena suniggahitaṃ niggaṇhāti saddhammaṭṭhitiyā paṭipanno hotīti 1-. Kathamassa attano sīlakkhandho sugutto hoti surakkhito. Idhekacco bhikkhu āpattiṃ āpajjanto chahākārehi āpajjati alajjitā aññāṇatā kukkuccappakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā satisammosāti. Kathaṃ alajjitāya āpajjati. Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti. Vuttaṃpi cetaṃ sañcicca āpattiṃ āpajjati āpattiṃ parigūhati agatigamanañca gacchati īdiso vuccati alajjipuggaloti 2- kathaṃ aññāṇatāya āpajjati. Aññāṇipuggalo hi mando momuho kattabbākattabbaṃ ajānanto akattabbaṃ karoti kattabbaṃ virādheti evaṃ aññāṇatāya āpajjati. Kathaṃ kukkuccappakatatāya @Footnote: 1. 2. naYu. vi. parivāra. 8/453. parivāreyeva 393.

--------------------------------------------------------------------------------------------- page469.

Āpajjati. Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce kattabbaṃ siyā akappiyaṃ ce na kattabbaṃ siyā ayaṃ pana vaṭṭatīti madditvā vītikkamatiyeva evaṃ kukkuccappakatatāya āpajjati. Kathaṃ akappiye kappiyasaññitāya āpajjati. Acchamaṃsaṃ sūkaramaṃsanti khādati dīpimaṃsaṃ migamaṃsanti khādati akappiyabhojanaṃ kappiyabhojananti bhuñjati vikāle kālasaññāya bhuñjati akappiyapānakaṃ kappiyapānakanti pivati evaṃ akappiye kappiyasaññitāya āpajjati. Kathaṃ kappiye akappiyasaññitāya āpajjati. Sūkaramaṃsaṃ acchamaṃsanti khādati migamaṃsaṃ dīpimaṃsanti khādati kappiyabhojanaṃ akappiyabhojananti bhuñjati kāle vikālasaññāya bhuñjati kappiyapānakaṃ akappiyapānakanti pivati evaṃ kappiyeakappiyasaññitāya āpajjati. Kathaṃ satisammosāya āpajjati. Sahaseyyāticīvaravippavāsabhesajjacīvarakālātikkamanapaccayā āpattiṃ ca satisammosāya āpajjati. Evamidhekacco bhikkhu imehi chahi ākārehi āpattiṃ āpajjati. Vinayadharo pana imehi chahi ākārehi āpattiṃ na āpajjati. Kathaṃ alajjitāya nāpajjati. So hi passatha bho ayaṃ kappiyākappiyaṃ jānantoyeva paṇṇattivītikkamaṃ karotīti imaṃ parūpavādaṃ rakkhantopi nāpajjati evaṃ alajjitāya nāpajjati. Sahasā āpannaṃpi desanāgāminiṃ desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti. Tato paṭṭhāya

--------------------------------------------------------------------------------------------- page470.

Sañcicca āpattiṃ nāpajjati āpattiṃ na parigūhati agatigamanañca na gacchati īdiso vuccati lajjipuggaloti 1- imasmiṃ lajjibhāve patiṭṭhitova hoti. Kathaṃ aññāṇatāya nāpajjati. So hi kappiyākappiyaṃ jānāti tasmā kappiyaṃyeva karoti akappiyaṃ na karoti evaṃ aññāṇatāya nāpajjati. Kathaṃ kukkuccappakatatāya nāpajjati. So hi kappiyākappiyaṃ nissāya kukkucce uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ anāpattiṃ oloketvā kappiyaṃ ce karoti akappiyaṃ ce na karoti evaṃ kukkuccappakatatāya nāpajjati. Kathaṃ akappiye kappiyasaññitādīhi nāpajjati. So hi kappiyākappiyaṃ jānāti tasmā akappiye kappiyasaññī na hoti kappiye akappiyasaññī na hoti supatiṭṭhitā cassa sati hoti adhiṭṭhātabbaṃ adhiṭṭheti vikappetabbaṃ vikappeti. Iti imehi chahi ākārehi āpattiṃ nāpajjati. Anāpajjanto akhaṇḍasīlo hoti parisuddhasīlo. Evamassa attano sīlakkhandho sugutto hoti surakkhito. Kathaṃ kukkuccappakatānaṃ paṭissaraṇaṃ hotīti. Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā bhikkhū amukasmiṃ kira vihāre vinayadharo vasatīti dūratopi tassa santikaṃ āgantvā kukkuccaṃ pucchanti. So tehi katassa kammassa vatthuṃ oloketvā āpattānāpattigarukalahukādibhedaṃ sallakkhetvā @Footnote: 1. vi. parivāra 8/393-394.

--------------------------------------------------------------------------------------------- page471.

Desanāgāminiṃ desāpetvā vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante patiṭṭhāpeti evaṃ kukkuccappakatānaṃ paṭissaraṇaṃ hoti. Visārado saṅghamajjhe voharatīti avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ sārajjaṃ okkamati vinayadharassa taṃ na hoti. Kasmā. Evaṃ kathentassa doso hoti evaṃ na dosoti ñatvā kathanato. Paccatthike sahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhummajakā ca bhikkhū vaḍḍho ca licchavi amūlakena antimavatthunā codesuṃ ime attapaccatthikā nāma. Ye vāpana aññepi dussīlā pāpadhammā sabbe te attapaccatthikā nāma. Viparītadassanā pana ariṭṭhabhikkhukaṇṭhakasāmaṇeravesālivajjiputtakā parūpahāraaññāṇakaṅkha- paravitaraṇādivādā mahāsaṅghikādayo ca abuddhasāsanaṃ buddhasāsananti vatvā katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena sahakāraṇena vacanena yathātaṃ asaddhammaṃ patiṭṭhāpetuṃ na sakkonti evaṃ suniggahitaṃ katvā niggaṇhāti. Saddhammaṭṭhitiyā paṭipanno hotīti ettha pana tividho saddhammo pariyattipaṭipattiadhigamavasena. Tattha tepiṭakaṃ buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaṅgaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti ayaṃ paṭipattisaddhammo nāma. Cattāro maggā cattāri phalāni ca ayaṃ adhigamasaddhammo nāma. Tattha keci therā yo vo ānanda mayā dhammo ca vinayo ca desito paññatto so vo

--------------------------------------------------------------------------------------------- page472.

Mamaccayena satthāti 1- iminā suttena sāsanassa pariyatti mūlanti vadanti. Keci therā ime ca subhadda bhikkhū sammāvihareyyuṃ asuñño loko arahantehi assāti 2- iminā suttena sāsanassa paṭipatti mūlanti vatvā yāva pañca bhikkhū sammāpaṭipannā saṃvijjanti tāva sāsanaṃ ṭhitaṃ hotīti āhaṃsu. Itare pana therā pariyattiyā antarahitāya supaṭipannassāpi dhammābhisamayo natthīti vatvā āhaṃsu sacepi pañca bhikkhū cattāri pārājikāni rakkhaṇakā honti te saddhe kulaputte pabbājetvā paccantime janapade upasampādetvā dasavaggaṃ gaṇaṃ pūretvā majjhime janapadepi upasampadaṃ karissanti etenūpāyena vīsativaggaṃ bhikkhusaṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ vuḍḍhiṃ viruḷhiṃ vepullaṃ gamayissanti 3-. Evamayaṃ vinayadharo tividhassāpi saddhammassa ciraṭṭhitiyā paṭipanno hotīti. Evamayaṃ vinayadharo ime tāva pañcānisaṃse labhatīti veditabbo. Katame cha ānisaṃse labhatīti. Tassādheyyo uposatho pavāraṇā saṅghakammaṃ pabbajjā upasampadā nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti. Ye hi ime cātuddasiko paṇṇarasiko sāmaggīuposatho saṅghe uposatho gaṇe uposatho puggale uposatho suttuddeso uposatho pārisuddhiuposatho adhiṭṭhānūposathoti nava uposathā sabbe te vinayadharāyattā. Yāpi ca imā cātuddasikā paṇṇarasikā sāmaggīpavāraṇā saṅghe pavāraṇā gaṇe pavāraṇā puggale pavāraṇā @Footnote: 1. dī. mahā. 10/178. 2. tattheva 176 aṅke. 3. itoparaṃiti saddo icchitabbo.

--------------------------------------------------------------------------------------------- page473.

Tevācikā dvevācikā samānavassikā pavāraṇāti nava pavāraṇāyo tāpi vinayadharāyattā evaṃ tassa santakattā so tāsaṃ sāmi. Yānipi imāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti cattāri saṅghakammāni yāpi cāyaṃ upajjhāyena hutvā kulaputtānaṃ pabbajjā ca upasampadā ca kātabbā ayaṃpi vinayadharāyattāva. Na hi añño dvipiṭakadharopi etaṃ kātuṃ labhati. Soeva nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti. Añño neva nissayaṃ dātuṃ labhati na sāmaṇeraṃ upaṭṭhāpetuṃ. Sāmaṇerūpaṭṭhānaṃ paccāsiṃsanto pana vinayadharassa santike upajjhaṃ gāhāpetvā vattapaṭipattiṃ sādituṃ labhati. Ettha ca nissayadānañceva sāmaṇerūpaṭṭhāpanañca ekamaṅgaṃ. Iti imesu chasu ānisaṃsesu ekena saddhiṃ purimāni pañca cha honti. Dvīhi saddhiṃ satta tīhi saddhiṃ aṭṭha catūhi saddhiṃ nava pañcahi saddhiṃ dasa sabbehipetehi saddhiṃ ekādasāti evaṃ vinayadharo puggalo pañca cha satta aṭṭha nava dasa ekādasa ca ānisaṃse labhatīti veditabbo. Evaṃ bhagavā ime ānisaṃse dassento vinayapariyattiyā vaṇṇaṃ bhāsatīti veditabbo. Ādissa ādissāti punappunaṃ vavaṭṭhapetvā visuṃ visuṃ katvā. Āyasmato upālissa vaṇṇaṃ bhāsatīti vinayapariyattiṃ nissāya upālittherassa guṇaṃ bhāsati thometi pasaṃsati. Kasmā. Appeva nāma mama vaṇṇanaṃ sutvāpi bhikkhū upālissa santike vinayaṃ uggahetabbaṃ pariyāpuṇitabbaṃ maññeyyuṃ

--------------------------------------------------------------------------------------------- page474.

Evamidaṃ sāsanaṃ addhaniyaṃ bhavissati pañca vassasahassāni pavattissatīti. Tedha bahū bhikkhūti 1- te imaṃ bhagavato vaṇṇanaṃ sutvā ime kirānisaṃse neva suttantikā na ābhidhammikā labhantīti yathāparikittikānisaṃsādhigamena ussāhajātā bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇantīti ayamettha attho. Idhāti padaṃ nipātamattameva. {439-440} Uddissamānanati ācariyena antevāsikassa uddissamāne. So pana yasmā ācariye attano ruciyā uddisante vā taṃ ācariyaṃ yācitvā antevāsike uddisāpente vā yo naṃ dhāreti tasmiṃ sajjhāyaṃ karonte vā uddissamāno nāma hoti tasmā uddisante vā uddisāpente vā sajjhāyaṃ karonte vāti padabhājanaṃ vuttaṃ. Khuddānukhuddakehīti khuddakehi ca anukhuddakehi ca. Yāvadevāti tesaṃ saṃvattanamariyāda- paricchedavacanaṃ. Idaṃ vuttaṃ hoti etāni hi ye uddisanti vā uddisāpenti vā sajjhāyanti vā tesaṃ tāva saṃvattanti yāva kappati nukho na kappati nukhoti kukkuccāsaṅkhāto vipaṭisāro vihesā vicikicchāsaṅkhāto manovilekho ca uppajjatiyeva. Athavā yāvadevāti atisayavavaṭṭhāpanaṃ. Tassa saṃvattantīti iminā sambandho. Kukkuccāya vihesāya vilekhāya ativiya saṃvattantīti vuttaṃ hoti. Upasampannassa vinayaṃ vivaṇṇetīti upasampannassa santike tassa tasmiṃ vimatiṃ uppādetukāmo vinayaṃ vivaṇṇeti nindati garahati. @Footnote: 1. bhikkhūti ettakameva pāliyaṃ āgataṃ.

--------------------------------------------------------------------------------------------- page475.

Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Vilekhanasikkhāpadaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 2 page 467-475. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9863&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9863&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]