ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 22 : PALI ROMAN Dha.A.5 pāpa-jarāvagga

                     9. Pāpavaggavaṇṇanā
                     -------------
                 1. Cūḷekasāṭakavatthu. (95)
     "abhittharetha kalyāṇeti imaṃ dhammadesanaṃ satthā jetavane
viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi.
     Vipassidasabalassa kālasmiṃ hi mahāekasāṭakabrāhmaṇo nāma
ahosi. Ayampana etarahi sāvatthiyaṃ cūḷekasāṭako nāma. Tassa hi
eko nivāsanasāṭako ahosi, brāhmaṇiyāpi eko; ubhinnaṃpi
ekameva pārupanaṃ. Bahigamanakāle brāhmaṇo vā brāhmaṇī vā
taṃ pārupati. Athekadivasaṃ vihāre dhammassavane ghosite brāhmaṇo
āha "bhoti dhammassavanaṃ ghositaṃ; kiṃ divā dhammassavanaṃ 1- gamissasi,
udāhu rattiṃ? pārupanassa hi abhāvena na sakkā amhehi ekato
gantunti. Brāhmaṇī "sāmi ahaṃ divā gamissāmīti sāṭakaṃ pārupitvā
agamāsi. Brāhmaṇo divasabhāgaṃ gehe vītināmetvā rattiṃ gantvā
satthu purato nisinno dhammaṃ assosi. Athassa sarīraṃ pharamānā
pañcavaṇṇā pīti uppajji. So satthāraṃ pūjitukāmo 2- hutvā "sace
imaṃ sāṭakaṃ dassāmi, neva brāhmaṇiyā, na mayhaṃ pārupanaṃ bhavissatīti
cintesi. Athassa maccheracittānaṃ sahassaṃ uppajji, punekaṃ saddhācittaṃ
uppajji; tampi abhibhavantaṃ puna maccherasahassaṃ uppajji. Itissa
@Footnote: 1. Sī. dhammassavanāYu. 2. pūjetukāmotipi.
Balavamaccheraṃ bandhitvā gaṇhantaṃ viya saddhācittaṃ paṭibāhatiyeva.
Tassa "dassāmi na dassāmīti cintentasseva paṭhamayāmo vītivatto.
Tato majjhimayāme sampatte tasmiṃpi dātuṃ nāsakkhi. Pacchimayāme
sampatte so cintesi "mama saddhācittena maccheracittena ca saddhiṃ
yujjhantasseva dve yāmā vītivattā, idaṃ mama ettakaṃ maccheracittaṃ
vaḍḍhamānaṃ catūhi apāyehi sīsaṃ ukkhipituṃ na dassati, dassāmi sāṭakanti.
So maccherasahassaṃ abhibhavitvā saddhācittaṃ purecārikaṃ katvā sāṭakaṃ
ādāya satthu pādamūle ṭhapetvā "jitaṃ me, jitaṃ meti tikkhattuṃ
mahāsaddamakāsi.
     Rājā pasenadikosalo dhammaṃ suṇanto taṃ saddaṃ sutvā
"pucchatha naṃ, kiṃ kira tena jitanti āha. So rājapurisehi pucchito
tamatthaṃ ārocesi. Taṃ sutvā rājā "dukkaraṃ kataṃ brāhmaṇena,
saṅgahamassa karissāmīti ekaṃ sāṭakayugaṃ dāpesi. So tampi
tathāgatasseva adāsi. Puna rājā "dve cattāri aṭṭha soḷasāti
dviguṇaṃ katvā dāpesi. So tānipi tathāgatasseva adāsi. Athassa
rājā dvattiṃsayugāni dāpesi. Brāhmaṇo "attano aggahetvā
laddhaṃ laddhaṃ vissajjesiyevāti vādavimocanatthaṃ tato "ekaṃ yugaṃ
attano ekaṃ brāhmaṇiyāti dve yugāni gahetvā tiṃsa yugāni
tathāgatasseva adāsi. Rājā pana, tasmiṃ sattakkhattumpi dadante, puna
dātukāmova ahosi. Pubbe mahāekasāṭako catusaṭṭhiyā sāṭakayugesu
dve aggahesi. Ayampana dvattiṃsayugaladdhakāle dve aggahesi. Rājā
Rājapurise āṇāpesi "dukkaraṃ bhaṇe brāhmaṇena kataṃ, antepure
mama dve kambale āharāpeyyāthāti. 1- Te tathā kariṃsu. Rājā
satasahassagghanake dve kambale tassa dāpesi. Brāhmaṇo "na ime
mama sarīre upayogaṃ arahanti, buddhasāsanasseva te anucchavikāti ekaṃ
kambalaṃ antogandhakuṭiyaṃ satthu sayanassa upari vitānaṃ katvā bandhi,
ekaṃ attano ghare nibaddhaṃ bhuñjantassa bhikkhuno bhattakiccaṭaṭhāne
vitānaṃ katvā bandhi. Rājā sāyaṇhasamaye satthu santikaṃ gantvā
kambalaṃ sañjānitvā "bhante kena pūjā katāti pucchitvā,
"ekasāṭakenāti vutte, "brāhmaṇo mama pasādaṭṭhāneyeva pasīdatīti
"cattāro hatthī cattāro asse cattāri kahāpaṇasahassāni catasso
itthiyo catasso dāsiyo cattāro purise cattāro gāmavareti evaṃ
yāva sabbasatā cattāri cattāri katvā sabbacatukkaṃ nāmassa dāpesi.
     Bhikkhū dhammasabhāyaṃ kathaṃ samuṭaṭhāpesuṃ "aho acchariyaṃ cūḷekasāṭakassa
kammaṃ, muhuttameva sabbacatukkaṃ labhi, idāneva khettaṭṭhāne katena
kalyāṇakammena ajjeva vipāko dinnoti. Satthā āgantvā "kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya
nāmāti vutte, "bhikkhave sacāyaṃ ekasāṭako paṭhamayāme mayhaṃ dātuṃ
asakkhissa, sabbasoḷasakaṃ alabhissa; sace majjhimayāme dātuṃ asakkhissa,
sabbaṭṭhakaṃ alabhissa; balavapaccūse dinnattā panesa sabbacatukkaṃ labhi;
kalyāṇakammaṃ karontena hi uppannacittaṃ ahāpetvā taṃkhaṇaññeva
@Footnote: 1. āhareyyāthāti yuttataraṃ.
Kātabbaṃ, dandhaṃ kataṃ kusalaṃ hi sampattiṃ dadamānaṃ dandhameva dadāti;
tasmā cittuppādasamanantarameva kalyāṇakammaṃ kātabbanti vatvā
anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha
        "abhittharetha kalyāṇe,     pāpā cittaṃ nivāraye,
         dandhañhi karoto puññaṃ,     pāpasmiṃ ramatī manoti.
     Tattha abhittharethāti: "turitaturitaṃ sīghasīghaṃ kareyyāti attho.
Gihinā hi, "salākabhattadānādīsu kiñcideva kusalaṃ karissāmīti citte
uppanne, yathā aññe okāsaṃ na labhanti, evaṃ "ahaṃ pure ahaṃ
pureti turitaturitameva kātabbaṃ. Pabbajitena vā upajjhāyavattādīni
karontena aññassa okāsaṃ adatvā "ahaṃ pure ahaṃ pureti
turitaturitameva kātabbaṃ. Pāpā cittanti: kāyaduccaritādito pana
pāpakammato akusalacittuppādato vā sabbaṭṭhāne cittaṃ nivāraye.
Dandhañhi karototi: yo pana "dassāmi, karissāmi, sampajjissati
nu kho me noti evaṃ cikkhalamaggena gacchanto viya dandhaṃ puññaṃ
karoti, tassa ekasāṭakassa viya maccherasahassaṃ pāpaṃ okāsaṃ
labhati. Athassa pāpasmiṃ ramati mano. Kusalakammakaraṇakāleyeva hi
cittaṃ kusalakamme ramati, tato muccitvā pāpaninnameva hotīti.
        Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Cūḷekasāṭakavatthu.
                      -----------
                2. Seyyasakattheravatthu. (96)
     "pāpañce puriso kayirāti imaṃ dhammadesanaṃ satthā jetavane
viharanto seyyasakattheraṃ ārabbha kathesi.
     So kira loḷudāyittherassa 1- saddhivihāriko attano anabhiratiṃ
tassa ārocetvā tena paṭhamasaṅghādisesakamme samādapito
uppannuppannāya anabhiratiyā taṃ kammamakāsi. Satthā tassa kiriyaṃ
sutvā taṃ pakkosāpetvā "evaṃ kira tvaṃ karosīti pucchitvā,
"āma bhanteti vutte, "kasmā bhāriyaṃ kammaṃ akāsi, ananucchavikaṃ
moghapurisāti nānappakārato garahitvā sikkhāpadaṃ paññāpetvā
"evarūpaṃ hi kammaṃ diṭṭhadhammepi samparāyepi dukkhasaṃvattanikameva
hotīti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha
       "pāpañce puriso kayirā,   na naṃ kayirā punappunaṃ,
       na tamhi chandaṃ kayirātha,     dukkho pāpassa uccayoti.
     Tassattho "sace puriso sakiṃ pāpakammaṃ kareyya, taṃkhaṇaññeva
paccavekkhitvā "idaṃ appaṭirūpaṃ oḷārikanti na naṃ kayirā punappunaṃ,
yopi tamhi chando vā ruci vā uppajjeyya, taṃpi vinodetvā
na kayirātheva. Kiṃkāraṇā? pāpassa hi uccayo vuḍḍhi idhalokepi
paralokepi dukkho dukkhameva āvahatīti.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Seyyasakattheravatthu.
@Footnote: 1. lāḷudāyītipi therassa nāmaṃ.
                 3. Lājadevadhītāvatthu. (97)
       "puññañce puriso kayirāti imaṃ dhammadesanaṃ satthā jetavane
viharanto lājadevadhītaraṃ ārabbha kathesi. Vatthu rājagahe samuṭṭhitaṃ.
     Āyasmā hi mahākassapo pipphaliguhāyaṃ viharanto jhānaṃ
samāpajjitvā sattame divase vuṭṭhāya dibbena cakkhunā bhikkhācāraṭṭhānaṃ
olokento ekaṃ sālikkhettapālikaṃ itthiṃ sālisīsāni gahetvā lāje
kurumānaṃ disvā "saddhā nu kho assaddhāti vīmaṃsitvā "saddhāti ñatvā
"sakkhissati nu kho me saṅgahaṃ kātuṃ noti upadhārento "visāradā
kuladhītā mama saṅgahaṃ karissati, katvā ca pana mahāsampattiṃ labhissatīti
ñatvā cīvaraṃ pārupitvā pattamādāya sālikkhettassa samīpe aṭṭhāsi.
Kuladhītā theraṃ disvāva pasannacittā pañcavaṇṇāya pītiyā phuṭṭhasarīrā
"tiṭṭhatha bhanteti vatvā lāje ādāya vegena gantvā therassa patte
ākīritvā pañcapatiṭṭhitena vanditvā "bhante tumhehi diṭṭhadhammassa
bhāginī assanti patthanamakāsi. Thero "evaṃ hotūti anumodanaṃ akāsi.
Sāpi theraṃ vanditvā attanā dinnadānaṃ āvajjamānā nivatti. Tāya ca
pana kedāramariyādāya gamanamagge ekasmiṃ bile ghoraviso sappo
nipajji. So therassa kāsāya paṭicchannaṃ jaṅghaṃ ḍaṃsituṃ nāsakkhi. Itarā
dānaṃ āvajjamānā nivattantī naṃ padesaṃ pāpuṇi. Sappo bilā
nikkhamitvā taṃ ḍaṃsitvā tattheva pātesi. Sā pasannena cittena
kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddhā
viya sabbālaṅkārapaṭimaṇḍitena tigāvutena attabhāvena nibbatti.
     Sā dvādasahatthaṃ ekaṃ dibbavatthaṃ nivāsetvā ekaṃ pārupitvā
accharāsahassaparivutā pubbakammaṃ pakāsanatthaṃ suvaṇṇalājabharitena
olambantena suvaṇṇasarakena paṭimaṇḍite vimānadvāre ṭhitā attano
sampattiṃ oloketvā "kinnu kho me katvā ayaṃ sampatti laddhāti
dibbena cakkhunā upadhārentī "ayyassa me mahākassapattherassa
dinnalājanissandena laddhāti aññāsi. Sā "evaṃ parittakena
kammena evarūpaṃ sampattiṃ labhitvā nadāni mayā pamajjituṃ vaṭṭati,
ayyassa vattapaṭivattaṃ katvā imaṃ sampattiṃ thāvaraṃ karissāmīti
cintetvā pātova kanakamayaṃ sammajjaniñceva kacavarachaḍḍanikañca
pacchiṃ ādāya gantvā therassa pariveṇaṃ sammajjitvā pānīyaṃ
paribhojanīyaṃ upaṭṭhāpesi. Thero taṃ disvā "kenaci daharena vā
sāmaṇerena vā vattaṃ kataṃ bhavissatīti sallakkhesi. Sā dutiyadivasepi
tathā akāsi. Theropi tatheva sallakkhesi. Tatiyadivase pana thero
tassā sammajjanīsaddaṃ sutvā tālacchiddehi ca paviṭṭhaṃ sarīrobhāsaṃ
disvā dvāraṃ vivaritvā "ko esa sammajjatīti pucchi. "ahaṃ bhante
tumhākaṃ upaṭṭhāyikā lājadevadhītāti. "nanu mayhaṃ evaṃnāmikā
upaṭṭhāyikā nāma natthīti. "ahaṃ bhante sālikkhettaṃ rakkhamānā
lāje datvā pasannacittā nivattantī sappena ḍaṭṭhā kālaṃ katvā
tāvatiṃsadevaloke uppannā, `mayā ayyaṃ nissāya ayaṃ sampatti
laddhā, idānipi tumhākaṃ vattapaṭivattaṃ katvā sampattiṃ thāvaraṃ 1-
@Footnote: 1. thirantipi.
Karissāmīti āgatamhi bhanteti. "hīyopi parepi tayāvetaṃ ṭhānaṃ
sammajjitaṃ, tayāva pānīyaṃ paribhojanīyaṃ upaṭṭhāpitanti. "āma bhanteti.
"apehi devadhīte, tayā kataṃ vattaṃ kataṃ hotu, ito paṭṭhāya imaṃ
ṭhānaṃ mā āgamīti. "bhante mā maṃ nāsetha, tumhākaṃ vattaṃ katvā
sampattiṃ me thiraṃ kātuṃ dethāti. "apehi devadhīte, mā me anāgate
cittavījaniṃ gahetvā nisinnehi dhammakathikehi `mahākassapattherassa kira
ekā devadhītā āgantvā vattapaṭivattaṃ katvā pānīyaṃ paribhojanīyaṃ
upaṭṭhāpetīti 1- vattabbataṃ kari, ito paṭṭhāya idha māgami, paṭikkamāti.
Sā "mā maṃ bhante nāsethāti punappunaṃ yācideva. Thero "nāyaṃ
mama vacanaṃ suṇātīti cintetvā "tava pamāṇaṃ na jānāsīti accharaṃ
pahari. Sā tattha saṇṭhātuṃ asakkontī ākāse uppatitvā añjaliṃ
paggayha "bhante mayā laddhasampattiṃ mā nāsetha, thāvaraṃ kātuṃ
dethāti rodantī [2]- ākāse aṭṭhāsi.
     Satthā gandhakuṭiyaṃ nisinnova tassā roditasaddaṃ sutvā obhāsaṃ
pharitvā devadhītāya sammukhe nisīditvā kathento viya "devadhīte mama
puttassa kassapassa saṃvarakaraṇameva bhāro, puññatthikānampana `ayaṃ
no atthoti sallakakhetvā puññakaraṇameva bhāro, puññakaraṇaṃ
hi idha ceva samparāye ca sukhamevāti vatvā anusandhiṃ ghaṭetvā
dhammaṃ desento imaṃ gāthamāha
@Footnote: 1. upaṭṭhāpesīti yuttataraṃ. 2. Yu. etthantare "paridevantīti atthi.
        "puññañce puriso kayirā,     kayirāthenaṃ punappunaṃ,
         tamhi chandaṃ kayirātha,        sukho puññassa uccayoti.
     Tassattho "sace puriso puññaṃ kareyya, `ekavāraṃ me
puññaṃ kataṃ, alaṃ ettāvatāti anoramitvā punappunaṃ karotha 1-,
tassa karaṇakkhaṇepi tamhi puññe chandaṃ ruciṃ ussāhaṃ karotheva.
Kiṃkāraṇā? sukho puññassa uccayoti: puññassa hi uccayo vuḍḍhi
Idhalokaparalokasukhāvahanato sukhoti.
     Desanāvasāne sā devadhītā pañcacattāḷīsayojanamatthake ṭhitāva
sotāpattiphalaṃ pāpuṇīti.
                     Lājadevadhītāvatthu.
                     -------------
                 4. Anāthapiṇḍikavatthu. (98)
     "pāpopi passatī bhadranti imaṃ dhammadesanaṃ satthā jetavane
viharanto anāthapiṇḍikaṃ ārabbha kathesi.
     Anāthapiṇḍiko hi vihārameva uddissa catupaññāsakoṭidhanaṃ
buddhasāsane vikīritvā, satthari jetavane viharante, devasikaṃ tīṇi
mahāupaṭṭhānāni gacchati, gacchanto ca "kiṃ nu kho ādāya āgatoti
sāmaṇerā vā daharā vā hatthaṃpi me olokeyyunti tucchahattho
nāma na gatapubbo, pāto gacchanto yāguṃ gāhāpetvāva gacchati,
@Footnote: 1. Sī. Yu. karotheva.
Katapātarāso sappinavanītādīni bhesajjāni gāhāpetvā gacchati,
sāyaṇhasamaye mālāgandhavilepanavatthādīni gāhāpetvā vihāraṃ gacchati,
evaṃ niccakālameva divase divase dānaṃ datvā sīlaṃ rakkhati. Aparabhāge
so dhanakkhayaṃ gacchati. Vohārupajīvinopissa hatthato aṭṭhārasakoṭidhanaṃ
iṇaṃ gaṇhiṃsu. Kulasantakāpissa aṭṭhārasa hiraññakoṭiyo nadītīre
nidahitvā ṭhapitā, udakena kūle bhinne, mahāsamuddaṃ pavisiṃsu. Evamassa
anupubbena dhanaṃ parikkhayaṃ agamāsi. So evaṃbhūtopi saṅghassa dānaṃ
detiyeva, paṇītaṃ pana katvā dātuṃ na sakkoti. So ekadivasaṃ,
satthārā "dīyati pana te gahapati kule dānanti vutte, "dīyati me
bhante kule dānaṃ, tañca kho kaṇājakaṃ bilaṅgadutiyanti āha. Atha naṃ
satthā "gahapati `lūkhaṃ dānaṃ demīti mā cintayi, cittasmiṃ hi paṇīte
buddhādīnaṃ dinnadānaṃ lūkhaṃ nāma natthi, apica tvaṃ gahapati aṭṭhannaṃ
ariyapuggalānaṃ dānaṃ desi; ahampana velāmakāle sakalajambudīpaṃ
unnaṅgalaṃ katvā mahādānaṃ pavattayamāno tisaraṇagatampi kañci
nālatthaṃ, dakkhiṇeyyā nāma evaṃ dullabhā; tasmā `lūkhaṃ me dānanti
mā cintayīti vatvā velāmasuttamassa 1- kathesi.
     Athassa dvārakoṭṭhake adhivatthā devatā, satthari ceva sāvakesu ca
gehaṃ pavisantesu, tesaṃ tejena saṇṭhātuṃ asakkontī "yathā ime
imaṃ gehaṃ na pavisanti, tathā gahapatiṃ paribhindissāmīti taṃ vattukāmāpi
issarakāle kiñci vattuṃ nāsakkhi, "idāni panāyaṃ duggato, gaṇhissati
@Footnote: 1. aṅ. navaka. 23/406.
Me vacananti rattibhāge seṭṭhassa sirigabbhaṃ pavisitvā ākāse aṭṭhāsi.
Atha naṃ seṭṭhī disvā "ko esoti pucchi. "ahante mahāseṭṭhi
catutthadvārakoṭṭhake adhivatthā devatā tuyhaṃ ovādatthāya āgatāti.
"tenahi vadehi devateti. "mahāseṭṭhi tayā pacchimakālaṃ anoloketvāva
samaṇassa gotamassa sāsane bahudhanaṃ vippakiṇṇaṃ, idāni duggato hutvāpi taṃ
na muñcasiyeva, evaṃ vattamāno katipāheneva ghāsacchādanamattampi 1-
na labhissasi; kinte samaṇena gotamena, atipariccāgato oramitvā
kammante payojento kuṭumbaṃ saṇṭhapehīti. "ayaṃ me tayā dinno
ovādoti. "āma mahāseṭṭhīti. "gaccha, nāhaṃ tādisīnaṃ satenapi
sahassenapi satasahassenapi sakkā kampetuṃ, 2- ayuttante vuttaṃ, kiṃ tayā
mama gehe vasamānāya, sīghasīghaṃ me gharā nikkhamāhīti. Sā sotāpannassa
ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī dārake ādāya
nikkhami, nikkhamitvā ca pana aññattha vasanaṭṭhānaṃ alabhamānā "seṭṭhiṃ
khamāpetvā tattheva vasissāmīti cintetvā nagarapariggāhakaṃ devaputtaṃ
upasaṅkamitvā attanā katāparādhaṃ ācikkhitvā "ehi, maṃ seṭṭhissa
santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ dāpehīti āha. So "ayuttaṃ
tayā vuttaṃ, nāhaṃ tassa santikaṃ gantuṃ ussahāmīti taṃ paṭikkhipi.
Sā catunnaṃ mahārājānaṃ santikaṃ gantvā tehi 3- paṭikkhittā sakkaṃ
devarājānaṃ upasaṅkamitvā taṃ pavattiṃ ācikkhitvā "ahaṃ deva
vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā anāthā vicarāmi,
@Footnote: 1. Sī. Yu. ghāsacchādanampi. 2. Sī. Yu. harāpetuṃ. 3. Sī. Yu. tehepi.
Vasanaṭṭhānaṃ me dāpehīti suṭṭhutaraṃ yāci. Atha naṃ so āha "ahampi
tava kāraṇā seṭṭhiṃ vattuṃ na sakkhissāmi, ekampana te upāyaṃ
kathessāmīti. [sā] "sādhu deva kathehīti. "gaccha, seṭṭhino āyuttakavesaṃ
gahetvā seṭṭhissa hatthato paṇṇaṃ āharāpetvā vohārupajīvīhi
gahitaṃ aṭṭhārasakoṭidhanaṃ attano ānubhāvena sodhetvā tucchagabbhe
pūretvā, mahāsamuddaṃ paviṭṭhaṃ aṭṭhārasakoṭidhanaṃ atthi, aññampi
asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭidhanaṃ atthi, taṃ sabbaṃ
saṃharitvā 1- tassa tucchagabbhe pūretvā idannāma daṇḍakammaṃ katvā
khamāpehīti. Sā "sādhu devāti vuttanayeneva sabbaṃ 2- katvā puna
tassa sirigabbhaṃ obhāsayamānā ākāse ṭhatvā, "ko esoti vutte,
"ahante catutthadvārakoṭṭhake adhivatthā andhabāladevatā, mayā
andhabālatāya yaṃ tumhākaṃ santike kathitaṃ, taṃ me khamatha, sakkassa
hi me vacanena catupaññāsakoṭidhanaṃ saṃharitvā tucchagabbhapūraṇena 3-
daṇḍakammaṃ kataṃ vasanaṭṭhānaṃ alabhamānā kilamāmīti āha. Anāthapiṇḍiko
cintesi "ayaṃ devatā `daṇḍakammaṃ me katanti vadati, attano ca
dosaṃ paṭijānāti, sammāsambuddhassa naṃ dassessāmīti. So taṃ satthu
santikaṃ netvā tāya katakammaṃ sabbaṃ ārocesi. Devatā satthu pādesu
sirasā nipatitvā "bhante yaṃ mayā andhabālatāya tumhākaṃ guṇe
ajānitvā pāpakaṃ vacanaṃ vuttaṃ, taṃ me khamathāti satthāraṃ khamāpetvā
mahāseṭṭhiṃ khamāpesi. Satthā kalyāṇapāpakānaṃ kammānaṃ vipākavaseneva
@Footnote: 1. Sī. Yu. āharitvā.  2. Sī. Ma. Yu. taṃ sabbaṃ.  3. Sī. Ma. Yu. tucchagabbhapūraṇaṃ.
Seṭṭhiñceva devatañca ovadanto "idha gahapati pāpapuggalopi, yāva
pāpaṃ na paccati, tāva bhadrāni passati; yadā panassa pāpaṃ paccati,
tadā pāpameva passati; bhadrapuggalopi, yāva bhadraṃ na paccati, tāva
pāpāni passati, yadā panassa bhadraṃ paccati, tadā bhadrameva passatīti
vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi
        "pāpopi passatī bhadraṃ,   yāva pāpaṃ na paccati;
         yadā ca paccatī pāpaṃ,   atha [pāpo] pāpāni passati;
         bhadropi passatī pāpaṃ,   yāva bhadraṃ na paccati;
         yadā ca paccatī bhadraṃ,   atha [bhadro] bhadrāni passatīti.
     Tattha pāpoti: kāyaduccaritādinā pāpakammena yuttapuggalo.
Sopi hi purimasucaritānubhāvena nibbattaṃ sukhaṃ anubhavamāno bhadraṃpi
passati. Yāva pāpaṃ na paccatīti: yāva tassa taṃ pāpakammaṃ
diṭṭhadhamme vā samparāye vā vipākaṃ na deti. Yadā panassa taṃ
diṭṭhadhamme vā samparāye vā vipākaṃ deti, atha diṭṭhadhamme vividhā
kammakaraṇā samparāye ca apāyadukkhaṃ anubhonto so pāpo
pāpāniyeva passati.
     Dutiyagāthāya 1-. Kāyasucaritādinā bhadrakammena yutto bhadro. Sopi
purimaduccaritānubhāvena nibbattaṃ dukkhaṃ anubhavamāno pāpaṃ passati.
Yāva bhadraṃ na paccatīti: yāva tassa taṃ bhadrakammaṃ diṭṭhadhamme vā
samparāye vā vipākaṃ na deti. Yadā pana taṃ vipākaṃ deti;
@Footnote: 1. Sī. Ma. Yu. dutiyagāthāyapi.
Atha diṭṭhadhamme lābhasakkārādisukhaṃ samparāye ca dibbasampattisukhaṃ
anubhavamāno so bhadro bhadrāniyeva passatīti.
     Desanāvasāne sā devatā sotāpattiphale patiṭṭhahi. Sampatta-
parisāyapi sātthikā dhammadesanā ahosīti.
                     Anāthapiṇḍikavatthu.
                     ------------
              5. Asaññataparikkhārabhikkhuvatthu. (99)
       "māvamaññetha pāpassāti imaṃ dhammadesanaṃ satthā jetavane
viharanto ekaṃ asaññataparikkhāraṃ bhikkhuṃ ārabbha kathesi.
     So kira yaṅkiñci mañcapīṭhādibhedaṃ parikkhāraṃ bahi paribhuñjitvā
tattheva chaḍḍeti. Parikkhāro vassenapi ātapenapi upacikādīhipi
vinassati. So, bhikkhūhi "nanu āvuso parikkhāro nāma paṭisāmetabboti
vutte, "appakaṃ mayā kataṃ āvuso etaṃ, na etassa cittaṃ atthi,
natthi cittanti vatvā puna tatheva karoti. Bhikkhū tassa kiriyaṃ
satthu ārocesuṃ. Satthā taṃ pakkosāpetvā "saccaṃ kira tvaṃ bhikkhu
evaṃ karosīti pucchi. So satthārā pucchitopi "kimetaṃ bhagavā,
appakaṃ mayā kataṃ, nāssa cittaṃ atthi, natthi cittanti tatheva
avamaññanto āha. Atha naṃ satthā "bhikkhūhi evaṃ kātuṃ na vaṭṭati,
pāpakammaṃ nāma `appakanti na avamaññitabbaṃ; ajjhokāse ṭhapitaṃ
hi vivaṭamukhabhājanaṃ deve vassante kiñcāpi ekabindunā na pūrati,
Punappunaṃ vassante pana pūrateva; evameva pāpakammaṃ karonto
puggalo anupubbena mahantaṃ pāparāsiṃ karotiyevāti vatvā anusandhiṃ
ghaṭetvā dhammaṃ desento imaṃ gāthamāha
         "māvamaññetha pāpassa       `na mattaṃ āgamissati.'
          udabindunipatena            udakumbhopi pūrati;
          pūrati bālo pāpassa        thokaṃ thokaṃpi 1- ācinanti.
     Tattha māvamaññethāti; na avajāneyya. Pāpassāti; pāpaṃ.
Na mattaṃ āgamissatīti; "appamattakaṃ me pāpaṃ kataṃ, kadā etaṃ
vipaccissatīti evaṃ pāpaṃ nāvajāneyyāti attho. Udakumbhopīti:
deve vassante mukhaṃ vivaritvā ṭhapitaṃ yaṅkiñci kulālabhājanaṃ yathā
ekekassāpi udakabinduno nipātena anupubbena pūrati; evaṃ
bālapuggalo thokaṃ thokampi pāpaṃ ācinanto [2]- vaḍḍhento pāpassa
pūratiyevāti attho.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Satthāpi
"ajjhokāse seyyaṃ santharitvā paṭipākatikaṃ akaronto idannāma
āpajjatīti sikkhāpadaṃ paññāpesīti.
                  Asaññataparikkhārabhikkhuvatthu.
                   ----------------
@Footnote: 1. Sī. Yu. thokathokampi.  2. Sī. Yu. etthantare `karontoti atthi.
               6. Biḷālapadakaseṭṭhivatthu. (100)
       "māvamaññetha puññassāti imaṃ dhammadesanaṃ satthā jetavane
viharanto biḷālapadakaseṭṭhiṃ ārabbha kathesi.
     Ekasmiṃ hi samaye sāvatthīvāsino vaggabandhena 1- buddhappamukhassa
bhikkhusaṅghassa dānaṃ denti. Athekadivasaṃ satthā anumodanaṃ karonto
evamāha "upāsakā idhekacco attanā dānaṃ deti, paraṃ na samādapeti,
so nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ, ekacco
attanā dānaṃ na deti, paraṃ samādapeti, so nibbattanibbattaṭṭhāne
parivārasampadaṃ labhati, no bhogasampadaṃ; ekacco attanā ca dānaṃ
na deti parañca na samādapeti, so nibbattanibbattaṭṭhāne no 2-
bhogasampadaṃ labhati, no parivārasampadaṃ; vighāsādo hutvā vicarati;
ekacco attanā ca dānaṃ deti parañca samādapeti; so
nibbattanibbattaṭṭhāne bhogasampadañca labhati parivārasampadañcāti.
Atheko paṇḍitapuriso taṃ dhammadesanaṃ sutvā "aho acchariyamidaṃ
kāraṇaṃ, ahandāni ubhayasampattisaṃvattanikaṃ kammaṃ karissāmīti cintetvā
satthāraṃ uṭṭhāya gamanakāle āha "bhante sve amhākaṃ bhikkhaṃ
gaṇhathāti. "kittakehi pana te bhikkhūhi atthoti. "sabbehi bhikkhūhi
bhanteti. Satthā adhivāsesi. Sopi gāmaṃ pavisitvā "ammatātā
mayā svātanāya buddhappamukho bhikkhusaṅgho nimantito, yo yattakānaṃ
bhikkhūnaṃ sakkoti, so tattakānaṃ yāguādīnaṃ atthāya taṇḍulādīni
@Footnote: 1. Sī. Yu. vaggabandhanena.  2. Sī. yu na.
Detu; ekasmiṃ ṭhāne pacāpetvā dānaṃ dassāmāti ugghosento
vicari. Atha naṃ eko seṭṭhī attano āpaṇadvāraṃ sampattaṃ disvā
"ayaṃ attano pahonake bhikkhū animantetvā sakalagāmaṃ samādapento
vicaratīti kujjhitvā "tayā gahitabhājanaṃ āharāti tīhi aṅgulīhi
gahetvā thoke taṇḍule adāsi, tathā mugge tathā māseti. So
tato paṭṭhāya biḷālapadakaseṭṭhī nāma jāto. Sappiphāṇitādīni
dentopi karaṇḍakakaṇṇikaṃ kuṭe pakkhipitvā ekato naṃ 1- katvā
binduṃ binduṃ paggharāpento thokameva adāsi. Upāsako avasesehi
dinnaṃ ekato katvā iminā dinnaṃ visuṃyeva aggahesi. So seṭṭhī
tassa kiriyaṃ disvā "kiṃ nu kho esa mayā dinnaṃ visuṃ gaṇhātīti
cintetvā tassa pacchato ekaṃ cūḷupaṭṭhākaṃ pahiṇi "gaccha, yaṃ
esa karoti, taṃ jānāhīti. So gantvā "seṭaṭhissa mahapphalaṃ hotūti
yāgubhattapūvānaṃ atthāya ekaṃ dve taṇḍule pakkhipitvā muggamāsepi
telaphāṇitādibindūnipi sabbabhājanesu pakkhipi. Cūḷupaṭṭhāko gantvā
seṭṭhissa ārocesi. Taṃ sutvā seṭṭhī cintesi "sace me so
parisamajjhe avaṇṇaṃ bhāsissati, mama nāme gahitamatteyeva naṃ
paharitvā māressāmīti nivāsanantare churikaṃ bandhitvā punadivase
gantvā bhattagge aṭṭhāsi. So puriso buddhappamukhaṃ bhikkhusaṅghaṃ
parivisitvā bhagavantaṃ āha "bhante mayā mahājanaṃ samādapetvā
idaṃ dānaṃ dinnaṃ, tattha samādapitā manussā attano balena bahūnipi
@Footnote: 1. Sī. Yu. koṇaṃ.
Thokānipi taṇḍulādīni adaṃsu; tesaṃ sabbesaṃ mahapphalaṃ hotūti. Taṃ
sutvā seṭṭhī cintesi "ahaṃ `asukena nāma accharāya gaṇhitvā
taṇḍulādīni dinnānīti mama nāme gahitamatte imaṃ māressāmīti
āgato, ayampana sabbasaṅgāhikaṃ katvā `yehipi nāḷikādīhi minitvā
dinnaṃ, yehipi accharāya gahetvā dinnaṃ, sabbesaṃ mahapphalaṃ hotūti
vadati, sacāhaṃ evarūpaṃ na khamāpessāmi, devadaṇḍo me matthake
patissatīti. So tassa pādamūle nipajjitvā "khamāhi me sāmīti
āha, "kimidanti ca tena puṭṭho sabbantaṃ pavattiṃ ārocesi. Taṃ
kiriyaṃ disvā satthā "kimidanti dānaveyyāvaṭikaṃ pucchi. So
atītadivasato paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Atha naṃ satthā
"evaṃ kira seṭṭhīti pucchitvā, "āma bhanteti vutte, "upāsaka
puññaṃ nāma `appakanti na avamaññitabbaṃ, mādisabuddhappamukhassa
bhikkhusaṅghassa dānaṃ datvā `appakanti na avamaññitabbaṃ, paṇḍita-
purisā hi puññaṃ karontā vivaṭamukhabhājanaṃ viya udakena anukkamena
puññena pūrantiyevāti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento
imaṃ gāthamāha
        "māvamaññetha puññassa   `na mattaṃ āgamissati.'
         udabindunipātena      udakumbhopi pūrati,
         pūrati dhīro puññassa    thokaṃ thokaṃpi ācinanti.
     Tassattho "paṇḍitamanusso puññaṃ katvā `appamattakaṃ mayā
puññaṃ kataṃ, na mattaṃ vipākavasena āgamissati, evaṃ parittakaṃ kammaṃ
Kahaṃ maṃ dakkhissati, ahaṃ vā taṃ kahaṃ dakkhissāmi, kadā etaṃ vipaccissatīti
evaṃ puññaṃ māvamaññetha na avajāneyya. Yathā hi nirantaraṃ
udakabindunipātena vivaritvā ṭhapitaṃ kulālabhājanaṃ pūrati, evaṃ
dhīro paṇḍitapuriso thokaṃ thokampi puññaṃ ācinanto puññassa
pūratīti.
     Desanāvasāne so seṭṭhī sotāpattiphalaṃ pāpuṇi. Sampattaparisāyapi
sātthikā dhammadesanā ahosīti.
                    Biḷālapadakaseṭṭhivatthu.
                   ----------------
                7. Mahādhanavāṇijavatthu. (101)
       "vāṇijova bhayaṃ magganti imaṃ dhammadesanaṃ satthā jetavane
viharanto mahādhanavāṇijaṃ ārabbha kathesi.
     Tassa kira vāṇijassa gehe pañcasatā corā otāraṃ
gavesamānā [otāraṃ] na labhiṃsu. Aparena samayena so vāṇijo
pañcasakaṭasatāni bhaṇḍassa pūretvā bhikkhūnaṃ ārocāpesi "ahaṃ
asukaṭṭhānannāma vaṇijjāya gacchāmi, ye ayyā taṃ ṭhānaṃ gantukāmā,
te nikkhamantu, magge bhikkhāya na kilamissantīti. Taṃ sutvā pañcasatā
bhikkhū tena saddhiṃ maggaṃ paṭipajjiṃsu. Tepi corā "so kira
vāṇijo 1- nikkhantoti gantvā aṭaviyaṃ aṭṭhaṃsu. Vāṇijopi gantvā
@Footnote: 1. Sī. Yu. vaṇijjāYu.
Aṭavīmukhe ekasmiṃ gāme nivāsaṃ gahetvā dve tayo divase
goṇasakaṭādīni saṃvidahati, 1- tesampana bhikkhūnaṃ nibaddhaṃ bhikkhaṃ detiyeva.
Corā, tasmiṃ aticirāyante, "gaccha, tassa nikkhamanadivasaṃ ñatvā ehīti
ekaṃ purisaṃ pahiṇiṃsu. So taṃ gāmaṃ gantvā ekaṃ sahāyakaṃ pucchi
"kadā vāṇijo nikkhamissatīti. So "dvīhatīhaccayenāti vatvā
"kimatthampana pucchasīti āha. Athassa so "mayaṃ pañcasatā corā
etassa atthāya aṭaviyaṃ ṭhitāti ācikkhi. Itaro "tenahi gaccha,
sīghaṃ nikkhamissatīti taṃ uyyojetvā "kinnu kho core vāremi udāhu
vāṇijanti cintetvā "kiṃ me corehi, vāṇijaṃ nissāya pañcasatā
bhikkhū jīvanti, vāṇijassa saññaṃ dassāmīti tassa santikaṃ gantvā
"kadā gamissathāti pucchitvā, "tatiyadivaseti vutte, "mayhaṃ vacanaṃ
karotha, aṭaviyaṃ kira tumhākaṃ atthāya pañcasatā corā ṭhitā,
mā tāva gamitthāti. "tvaṃ kathaṃ jānāsīti. "tesaṃ antare mama
sahāyo atthi, tassa me kathāya ñātanti. "tenahi kiṃ me etto
gatena, nivattitvā gehameva gamissāmīti. Tasmiṃ cirāyante puna tehi
corehi pahito puriso āgantvā taṃ sahāyakaṃ pucchitvā taṃ pavattiṃ
sutvā "nivattitvā kira gehameva gamissatīti gantvā corānaṃ
ārocesi. Taṃ sutvā corā tato nikkhamitvā itarasmiṃ magge aṭṭhaṃsu.
Tasmiṃ cirāyante punapi te corā sahāyakassa santike purisaṃ pesesuṃ.
So tesaṃ tattha ṭhitabhāvaṃ ñatvā puna vāṇijassa ārocesi. Vāṇijo
@Footnote: 1. saṃvidahi.
"idhāpi me vekallaṃ natthi, evaṃ sante neva etto gamissāmi,
na ito, idheva bhavissāmīti bhikkhūnaṃ santikaṃ gantvā āha "bhante
corā kira maṃ vilumpitukāmā magge ṭhatvā `idāni puna nivattissatīti
sutvā itarasmiṃ magge ṭhitā, ahaṃ etto vā ito vā agantvā
thokaṃ idheva bhavissāmi; bhadantā idha vasitukāmā vasantu, gantukāmā
attano ruciyā gacchantūti. Bhikkhū "evaṃ sante mayaṃ nivattissāmāti
vāṇijaṃ āpucchitvā punadivase sāvatthiṃ gantvā satthāraṃ vanditvā
nisīdiṃsu. Satthā "kiṃ bhikkhave mahādhanavāṇijena saddhiṃ na gamitthāti
pucchitvā, "āma bhante, mahādhanavāṇijassa vilumpanatthāya dvīsupi
maggesu corā pariyuṭṭhiṃsu, tena so tattheva ṭhito, mayampana taṃ
āpucchitvā āgatāti vutte, "bhikkhave mahādhanavāṇijo corānaṃ
atthitāya maggaṃ parivajjeti; jīvitukāmopi puriso halāhalaṃ visaṃ
parivajjeti; bhikkhunāpi `tayo bhavā corehi pariyuṭṭhitamaggasadisāti
ñatvā pāpaṃ parivajjetuṃ vaṭṭatīti vatvā anusandhiṃ ghaṭetvā dhammaṃ
desento imaṃ gāthamāha
        "vāṇijova bhayaṃ maggaṃ    appasattho mahaddhano
         visaṃ jīvitukāmova      pāpāni parivajjayeti.
     Tattha bhayanti: bhāyitabbaṃ, corehi pariyuṭṭhitattā sappaṭibhayanti
attho. Idaṃ vuttaṃ hoti "yathā mahaddhano vāṇijo appasattho
sappaṭibhayaṃ maggaṃ, yathā [1]- jīvitukāmo halāhalaṃ visaṃ parivajjeti; evaṃ
@Footnote: 1. Sī. Yu. etthantare "cāti atthi.
Paṇḍito bhikkhu appamattakānipi pāpāni parivajjeyyāti.
     Desanāvasāne te bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu.
Sampattamahājanassāpi sātthikā dhammadesanā ahosīti.
                     Mahādhanavāṇijavatthu.
                      -----------
                 8. Kukkuṭamittavatthu. (102)
     "pāṇimhi ce vaṇo nāssāti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto kukkuṭamittannāma nesādaṃ ārabbha kathesi.
     Rājagahe kirekā seṭṭhidhītā vayappattā sattabhūmikassa
pāsādassa uparigabbhe ārakkhaṇatthāya ekaṃ paricārikaṃ datvā
mātāpitūhi vāsiyamānā ekadivasaṃ sāyaṇhasamaye vātapānena
antaravīthiṃ olokentī pañca pāsasatāni pañca ca sūlasatāni ādāya
mige vadhitvā jīvamānaṃ ekaṃ kukkuṭamittaṃ nāma nesādaṃ pañca
migasatāni vadhitvā tesaṃ maṃsena mahāsakaṭaṃ pūretvā sakaṭadhūre
nisīditvā maṃsaṃ vikkīṇanatthāya nagaraṃ pavisantaṃ disvā tasmiṃ
paṭibaddhacittā hutvā paricārikāya hatthe paṇṇākāraṃ datvā
"gaccha, etassa paṇṇākāraṃ datvā gamanakālaṃ ñatvā ehīti
pesesi. Sā gantvā tassa paṇṇākāraṃ datvā pucchi "kadā
gamissasīti. "ajja maṃsaṃ vikkīṇitvā pātova asukadvārena nāma
nikkhamitvā gamissāmīti. Sā tena kathitaṃ kathaṃ sutvā āgantvā
Tassā ārocesi. Seṭṭhidhītā attanā gahetabbayuttakaṃ vatthābharaṇajātaṃ
saṃvidahitvā pātova malinavatthaṃ nivāsetvā kuṭaṃ ādāya dāsīhi saddhiṃ
udakatitthaṃ gacchantī viya nikkhamitvā taṃ ṭhānaṃ gantvā tassāgamanaṃ
olokentī aṭṭhāsi. Sopi pātova sakaṭaṃ pājento nikkhami. Sāpi
tassa pacchato pāyāsi. So taṃ disvā "ahaṃ taṃ `asukassa nāma
dhītāti na jānāmi, mā maṃ anubandhi ammāti āha. "na maṃ tvaṃ
pakkosasi, ahaṃ attano dhammatāya āgacchāmi, tvaṃ tuṇhī hutvā
attano sakaṭaṃ pājehīti. So punappunaṃ taṃ nivāresiyeva. Atha naṃ sā
āha "siriṃ nāma attano santikaṃ āgacchantiṃ nivāretuṃ na vaṭaṭatīti.
So tassā nissaṃsayena attano āgamanaṃ ñatvā taṃ sakaṭaṃ āropetvā
agamāsi. Tassā 1- mātāpitaro itocito ca pariyesāpetvā apassantā
"matā bhavissatīti matakabhattaṃ kariṃsu. Sāpi tena saddhiṃ saṃvāsamanvāya
paṭipāṭiyā satta putte vijāyitvā te vayappatte gharabandhanena bandhi.
     Ekadivasaṃ 2- satthā paccūsasamaye lokaṃ volokento kukkuṭamittaṃ
saputtaṃ sasuṇisaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā
"kinnu kho etanti upadhārento tesaṃ [3]- sotāpattimaggassa upanissayaṃ
disvā pātova pattacīvaramādāya tassa pāsaṭṭhānaṃ agamāsi.
Taṃdivasaṃ pāse bandho ekamigopi nāhosi. Satthā tassa pāsamūle
padavalañjaṃ dassetvā purato ekassa gumbassa heṭṭhāchāyāya nisīdi.
Kukkuṭamitto pātova dhanuṃ ādāya pāsaṭṭhānaṃ gantvā ādito
@Footnote: 1. Sī. Yu. tassāpi. 2. Sī. Yu. athekadivasaṃ. 3. Sī. Yu. etthantare
@"paṇṇarasannampīti atthi.
Paṭṭhāya pāse olokayamāno pāse baddhaṃ ekampi migaṃ adisvā
satthu padavalañjaṃ addasa. Athassa etadahosi "ko mayhaṃ baddhamige
mocento vicaratīti. So satthari āghātaṃ bandhitvā gacchanto gumbamūle
nisinnaṃ satthāraṃ disvā "iminā mama migā mocitā, māressāmi
nanti dhanuṃ ākaḍḍhi. Satthā dhanuṃ ākaḍḍhituṃ datvā vissajjetuṃ
nādāsi. So saraṃ vissajjetumpi oropetumpi asakkonto phāsukāhi
bhijjantīhi viya mukhato kheḷena paggharantena kilantarūpo aṭṭhāsi.
Athassa puttā gehaṃ gantvā "pitā no cirāyati kiṃ nukhoti vatvā
"gacchatha tātā pitu santikanti mātarā pesitā dhanūni ādāya
gantvā pitaraṃ tathāṭhitaṃ disvā "ayaṃ no pitu paccāmitto
bhavissatīti sattapi janā dhanūni ākaḍḍhitvā buddhānubhāvena, yathā
nesaṃ pitā ṭhito, tatheva aṭṭhaṃsu. Atha nesaṃ mātā "kiṃ nu kho
pitā puttā cirāyantīti sattahi suṇisāhi saddhiṃ gantvā te
tathāṭhite disvā "kassa nu kho ime dhanūni ākaḍḍhitvā ṭhitāti
olokentī satthāraṃ disvā bāhā paggayha "mā me pitaraṃ nāsetha,
mā me pitaraṃ nāsethāti mahāsaddamakāsi. Kukkuṭamitto taṃ saddaṃ
sutvā cintesi "naṭṭho vatamhi, sasuro kira me esa, aho mayā
bhāriyaṃ kammaṃ katanti. Puttāpissa "ayyako kira no esa, aho
bhāriyaṃ kammanti cintayiṃsu. Kukkuṭamitto "ayaṃ sasuro meti mettacittaṃ
upaṭṭhapesi. Puttāpissa "ayyako noti mettacittaṃ upaṭṭhapesuṃ.
Atha nesaṃ mātā seṭṭhidhītā "khippaṃ dhanūni chaḍḍetvā pitaraṃ me
Khamāpethāti āha. Satthā tesaṃ muducittaṃ 1- ñatvā dhanuṃ otāretuṃ
adāsi. Te sabbe satthāraṃ vanditvā "khamatha no bhanteti khamāpetvā
ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā anupubbīkathaṃ kathesi. Desanāvasāne
kukkuṭamitto saddhiṃ puttehi ceva suṇisāhi ca attapañcadasamo
sotāpattiphale patiṭṭhahi. Satthā piṇḍāya caritvā pacchābhattaṃ vihāraṃ
agamāsi. Atha naṃ ānandatthero pucchi "ajja bhante kahaṃ gamitthāti.
"kukkuṭamittassa santikaṃ ānandāti. "pāṇātipātakammassa vo bhante
akārako katoti. "āma ānanda, so attapañcadasamo acalasaddhāya
patiṭṭhāya tīsu ratanesu nikkaṅkho hutvā pāṇātipātakammassa akārako
jātoti. Bhikkhū āhaṃsu "nanu bhante bhariyāpissa atthīti. "āma bhikkhave,
sā kulagehe kumārikāva hutvā sotāpattiphalaṃ pattāti. Bhikkhū
kathaṃ samuṭṭhāpesuṃ "kukkuṭamittassa kira bhariyā kumārikakāleyeva
sotāpattiphalaṃ patvā tassa gehaṃ gantvā satta putte labhi, sā
ettakaṃ kālaṃ sāmikena `dhanuṃ āhara sare āhara sattiṃ āhara
sūlaṃ āhara jālaṃ āharāti vuccamānā tāni adāsi, so tāya
dinnāni ādāya gantvā pāṇātipātaṃ karoti, 2- kiṃ nu kho
sotāpannāpi pāṇātipātaṃ karontīti. Satthā āgantvā "kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti
vutte, "na bhikkhave sotāpannā pāṇātipātaṃ karonti, sā pana
"sāmikassa vacanaṃ karomīti tathā akāsi, `idaṃ gahetvā esa gantvā
@Footnote: 1. muducittatanti padena bhavitabbaṃ.  2. akāsīti. yuttataraṃ.
Pāṇātipātaṃ karotūti tassā cittaṃ natthi; pāṇitalasmiṃ hi vaṇe
asati visaṃ gaṇhantassa taṃ visaṃ anuḍahituṃ na sakkoti; evameva
akusalacetanāya abhāvena pāpaṃ akarontassa dhanuādīni nīharitvā
dadatopi pāpaṃ nāma na hotīti vatvā anusandhiṃ ghaṭetvā dhammaṃ
desento imaṃ gāthamāha
        "pāṇimhi ce vaṇo nāssa,   hareyya pāṇinā visaṃ,
         nābbaṇaṃ visamanveti        natthi pāpaṃ akubbatoti.
     Tattha nāssāti: na bhaveyya. Hareyyāti: harituṃ sakkuṇeyya.
Kiṃkāraṇā? yasmā nābbaṇaṃ visamanveti. Abbaṇaṃ hi pāṇiṃ
Visaṃ anvetuṃ na sakkoti; evameva dhanuādīni nīharitvā dentassāpi
akusalacetanāya abhāvena pāpaṃ akubbato pāpaṃ nāma natthi, abbaṇaṃ
hi pāṇiṃ visaṃ viya nāssa cittaṃ pāpaṃ anugacchatīti.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
     Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ "ko nu kho
kukkuṭamittassa saputtassa sasuṇisassa sotāpattimaggassa upanissayo,
kena kāraṇena esa nesādakule nibbattoti. Satthā āgantvā
"kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya
nāmāti vutte, "bhikkhave atīte kassapadasabalassa dhātucetiyaṃ
saṃvidahantā evamāhaṃsu `kiṃ nu kho imassa cetiyassa mattikā bhavissati,
kiṃ udakanti. Atha nesaṃ etadahosi `haritālamanosilā mattikā bhavissati,
tilatelaṃ udakanti. Te haritālamanosilā koṭṭetvā tilatelena
Saṃsanditvā iṭṭhakāya ghaṭetvā suvaṇṇena khacitvā anto ciniṃsu. Bahimukhe
pana ekaghanasuvaṇṇiṭṭhakāva ahesuṃ. Ekekā satasahassagghanikā
ahosi. Te, yāva dhātunidhānā cetiye niṭṭhite, cintayiṃsu
`dhātunidhānakāle bahunā dhanena attho, kannu kho jeṭṭhakaṃ
karomāti. Atheko gāmavāsī seṭṭhī `ahaṃ jeṭṭhako bhavissāmīti
dhātunidhānaṭṭhāne ekaṃ hiraññakoṭiṃ pakkhipi. Taṃ disvā raṭṭhavāsino
`ayaṃ nagaraseṭṭhī dhanameva saṃharati, evarūpe cetiye jeṭṭhako bhavituṃ
na sakkoti, gāmavāsī pana koṭidhanaṃ pakkhipitvā jeṭṭhakova jātoti
ujjhāyiṃsu. So tesaṃ kathaṃ sutvā `ahaṃ dve koṭiyo datvā jeṭṭhako
bhavissāmīti dve koṭiyo adāsi. Itaro `ahameva jeṭṭhako bhavissāmīti
tisso koṭiyo adāsi. Evaṃ vaḍḍhetvā, nagaravāsī aṭṭha koṭiyo
adāsi. Gāmavāsino pana gehe navakoṭidhanameva atthi, nagaravāsino
cattāḷīsakoṭidhanaṃ; tasmā gāmavāsī cintesi `sacāhaṃ nava koṭiyo
dassāmi, ayaṃ `dasa koṭiyo dassāmīti vakkhati, atha me niddhanabhāvo
paññāyissatīti. So evamāha `ahaṃ ettakaṃ dhanaṃ dassāmi, saputtadāro ca
cetiyassa dāso bhavissāmīti satta putte satta suṇisāyo bhariyañca
gahetvā attanā saddhiṃ cetiyassa niyyādesi. Raṭṭhavāsino `dhanaṃ
nāma sakkā uppādetuṃ, ayampana saputtadāro attānaṃ niyyādesi,
ayameva jeṭṭhako hotūti taṃ jeṭṭhakaṃ kariṃsu. Iti te soḷasapi janā
cetiyassa dāsā ahesuṃ. Raṭṭhavāsino pana te bhujisse kariṃsu. 1- Evaṃ
@Footnote: 1. Sī. Yu. akaṃsu.
Santepi cetiyameva paṭijaggitvā yāvatāyukaṃ ṭhatvā tato cutā
devaloke nibbattiṃsu. Tesu ekaṃ buddhantaraṃ devaloke vasantesu
imasmiṃ buddhuppāde bhariyā tato cavitvā rājagahe seṭṭhino dhītā
hutvā nibbatti. Sā kumārikāva hutvā sotāpattiphalaṃ pāpuṇi.
Adiṭṭhasaccassa pana paṭisandhi nāma bhāriyāti tassā sāmiko
samparivattamāno gantvā nesādakule nibbatti. Tassa saha dassaneneva
seṭṭhidhītaraṃ pubbasineho ajjhotthari. Vuttampi cetaṃ
        "pubbeva sannivāsena     paccuppannahitena vā
         evantaṃ jāyate pemaṃ    uppalaṃva yathodaketi.
     Sā pubbasinehena nesādakulaṃ agamāsi. Puttāpissā devalokā
cavitvā tassāeva kucchimhi paṭisandhiṃ gaṇhiṃsu. Suṇisāyopissā
tattha tattha nibbattitvā vayappattā tesaṃyeva gehaṃ agamaṃsu. Evaṃ
te sabbepi tadā cetiyaṃ paṭijaggitvā tassa kammassānubhāvena
sotāpattiphalaṃ pattāti.
                      Kukkuṭamittavatthu.
                     ------------
                9. Kokasunakhaluddakavatthu. (103)
       "yo appaduṭṭhassa narassa dussatīti imaṃ dhammadesanaṃ satthā
jetavane viharanto kokannāma sunakhaluddakaṃ ārabbha kathesi.
     So kira ekadivasaṃ pubbaṇhasamaye dhanuṃ ādāya sunakhaparivuto
araññaṃ gacchanto antarāmagge ekaṃ piṇḍacārikaṃ bhikkhuṃ piṇḍāya
carantaṃ disvā kujjhitvā "kāḷakaṇṇi me diṭṭho, ajja kiñci
na labhissāmīti cintento pakkāmi. Theropi gāme piṇḍāya caritvā
katabhattakicco puna vihāraṃ pāyāsi. 1- Itaropi araññe vicaritvā
kiñci alabhitvā paccāgacchanto puna theraṃ disvā "ajjāhaṃ imaṃ
kāḷakaṇṇiṃ disvā araññaṃ gato kiñci na labhiṃ, idāni me punapi
abhimukho jāto, sunakhehi naṃ khādāpessāmīti saññaṃ datvā sunakhe
vissajjesi. Thero "mā evaṃ kari upāsakāti yāci. So "ajjāhaṃ
tava sammukhībhūtattā kiñci nālatthaṃ, punapi me sammukhībhāvaṃ āgatosi,
khādāpessāmi tanti vatvā sunakhe uyyojesi. Thero vegena ekaṃ
rukkhaṃ abhiruhitvā purisappamāṇe ṭhāne nisīdi. Sunakhā rukkhaṃ parivārayiṃsu.
Koko gantvā "rukkhaṃ abhiruhatopi te mokkho natthīti saratuṇḍena
therassa pādatale vijjhi. Thero "mā evaṃ karohīti yāciyeva. Itaro tassa
yācanaṃ anādayitvā punappunaṃ vijjhiyeva. Thero, ekasmiṃ pādatale
vijjhiyamāne, taṃ ukkhipitvā dutiyaṃ olambeti. Tasmiṃpi vijjhiyamāne taṃ
ukkhipati. Evamassa so yācanaṃ anādayitvā dvepi pādatalāni
@Footnote: 1. Sī. Yu. pāvisi.
Vijjhiyeva. Therassa sarīraṃ ukkāhi ādittaṃ viya ahosi. So
vedanānuvattī hutvā satiṃ paccupaṭṭhāpetuṃ nāsakkhi; pārutacīvaraṃ
bhassantaṃpi na sallakkhesi. Taṃ patamānaṃ kokaṃ sīsato paṭṭhāya
parikkhipantameva pati. Sunakhā "thero patitoti saññāya cīvarantaraṃ
pavisitvā attano sāmikaṃ luñcitvā khādantā aṭṭhimattāvasesaṃ kariṃsu.
Sunakhā cīvarantarato nikkhamitvā bahi aṭṭhaṃsu. Atha nesaṃ thero ekaṃ
sukkhadaṇḍakaṃ bhañjitvā khipi. Sunakhā theraṃ disvā "sāmikova amhehi
khāditoti ñatvā araññaṃ pavisiṃsu. Thero kukkuccaṃ uppādesi "mama
cīvarantaraṃ pavisitvā esa naṭṭho, arogaṃ nu kho me sīlanti. So rukkhā
otaritvā satthu santikaṃ gantvā ādito paṭṭhāya taṃ pavattiṃ ārocetvā
"bhante mama cīvaraṃ nissāya so upāsako naṭṭho, kacci me arogaṃ sīlaṃ,
kacci me atthi samaṇabhāvoti pucchi. Satthā tassa vacanaṃ sutvā
"bhikkhu arogaṃ tava sīlaṃ, atthi te samaṇabhāvo: so appaduṭṭhassa
padussitvā vināsaṃ patto, na kevalañca idāneva, atītepi appaduṭṭhānaṃ
padussitvā vināsaṃ pattoyevāti vatvā tamatthaṃ pakāsento atītaṃ
āhari:
     "atīte kira eko vejjo vejjakammatthāya gāmaṃ vicaritvā
kiñci kammaṃ alabhitvā chātajjhatto nikkhamitvā gāmadvāre sambahule
kumārake kīḷante disvā `ime sappena ḍaṃsāpetvā tikicchitvā
āhāraṃ labhissāmīti ekasmiṃ rukkhabile sīsaṃ nīharitvā nipannaṃ
sappaṃ dassetvā `ambho kumārakā esa sālikapotako, gaṇhatha
Nanti āha. Atheko kumārako sappaṃ gīvāyaṃ daḷhaṃ gahetvā nīharitvā
tassa sappabhāvaṃ ñatvā viravanto avidūre ṭhitassa vejjassa matthake
khipi. Sappo vejjassa khandhaṭṭhikaṃ parikkhipitvā daḷhaṃ ḍaṃsitvā
tattheva jīvitakkhayaṃ pāpesi. Evamesa [koko sunakhaluddako] pubbepi
appaduṭṭhassa padussitvā vināsaṃ pattoyevāti.
     Satthā imaṃ atītaṃ āharitvā anusandhiṃ ghaṭetvā dhammaṃ desento
imaṃ gāthamāha
             "yo appaduṭṭhassa narassa dussati
              suddhassa posassa anaṅgaṇassa,
              tameva bālaṃ pacceti pāpaṃ
              sukhumo rajo paṭivātaṃva khittoti.
     Tattha appaduṭṭhassāti attano vā sabbasattānaṃ vā
appaduṭṭhassa. Narassāti: sattassa. Dussatīti: aparajjhati. Suddhassāti:
niraparādhasseva. Posassāti idampi aparenākārena sattādhivacanameva.
Anaṅgaṇassāti: nikkilesassa. Paccetīti: paṭieti. Paṭivātanti:
yathā ekena purisena paṭivāte ṭhitaṃ paharitukāmatāya khitto sukhumo
rajo tameva purisaṃ pacceti tasseva upari patati; evameva yo puggalo
appaduṭṭhassa purisassa pāṇippahārādīni dadanto padussati tameva
bālaṃ diṭṭheva dhamme samparāye vā nirayādīsu vipaccamānaṃ taṃ pāpaṃ
vipākadukkhavasena paccetīti attho.
     Desanāvasāne so bhikkhu arahatte patiṭṭhahi. Sampattaparisāyapi
sātthikā dhammadesanā ahosīti.
                    Kokasunakhaluddakavatthu.
                     ------------
            10. Maṇikārakulupakatissattheravatthu. (104)
       "gabbhameke uppajjantīti imaṃ dhammadesanaṃ satthā jetavane
viharanto maṇikārakulupakaṃ tissattheraṃ ārabbha kathesi.
     So kira thero ekassa maṇikārassa kule dvādasa vassāni
bhuñji. Tasmiṃ kule jāyapatikā mātāpituṭṭhāne ṭhatvā theraṃ paṭijaggiṃsu.
Athekadivasaṃ [so] maṇikāro therassa purato maṃsaṃ chindanto nisinno
hoti. Tasmiṃ khaṇe rājā pasenadikosalo ekaṃ maṇiratanaṃ "imaṃ
dhovitvā vijjhitvā pahiṇatūti pesesi. Maṇikāro salohiteneva
hatthena taṃ paṭiggahetvā peḷāya upari ṭhapetvā hatthadhovanatthaṃ
anto pāvisi. Tasmiṃ pana gehe posāvaniyakoñcasakuṇo atthi.
So lohitagandhena maṃsasaññāya taṃ maṇiṃ, therassa passantasseva, gili
maṇikāro āgantvā maṇiṃ apassanto "maṇi vo gahitoti bhariyañca
dhītarañca puttañca paṭipāṭiyā pucchitvā, tehi "na gaṇhāmāti.
Vutte, "therena gahito bhavissatīti cintetvā bhariyāya saddhiṃ mantesi
"therena gahito bhavissatīti. "sāmi mā evaṃ avaca, ettakaṃ kālaṃ
Mayā therassa kiñci vajjaṃ na diṭṭhapubbaṃ, na so maṇiṃ gaṇhātīti.
Maṇikāro theraṃ pucchi "bhante imasmiṃ ṭhāne maṇiratanaṃ tumhehi
gahitanti. "na gaṇhāmi upāsakāti. "bhante idha añño natthi,
tumhehiyeva gahito bhavissati, detha me maṇiratananti. So, tasmiṃ
asampaṭicchante, puna bhariyaṃ āha "thereneva maṇi gahito, pīḷetvā
naṃ pucchissāmīti. "sāmi mā no nāsehi, varaṃ amhehi dāsabyaṃ 1-
upagantuṃ, na ca evarūpaṃ theraṃ vattunti. So "sabbeva mayaṃ dāsabyaṃ
upagacchantā maṇiṃ na agghāmāti rajjuṃ gahetvā therassa sīsaṃ
veṭhetvā daṇḍakena ghaṭṭesi. Therassa sīsato ca kaṇṇanāsāhi ca lohitaṃ
pagghari. Akkhīni nikkhamanākārappattāni ahesuṃ. So vedanāppatto
bhūmiyaṃ pati. Koñco lohitagandhena āgantvā lohitaṃ pivati. 2-
Atha naṃ maṇikāro there uppannakodhavegena "tvaṃ kiṃ karosīti pādena
paharitvā khipi. So ekappahāreneva maritvā parivattamāno pati.
Thero taṃ disvā "upāsaka sīsaveṭhanaṃ tāva me sithilaṃ katvā imaṃ
koñcaṃ olokehi, mato vā no vāti. Atha naṃ so āha "eso
viya tvaṃpi marissasīti. 3- "upāsaka iminā [so] maṇi gilito, sace
ayaṃ na marissati, na te ahaṃ marantopi maṇiṃ ācikkhissanti. So
tassa udaraṃ phāletvā maṇiṃ disvā pavedhanto saṃviggamānaso therassa
pādamūle nipajjitvā "khamatha me bhante, ajānantena mayā katanti
@Footnote: 1. Sī. Yu. dāsattaṃ.  2. Sī. Yu. pivi.  3. Sī. Yu. marāhīti.
Āha. "upāsaka neva tuyhaṃ doso atthi, na mayhaṃ, vaṭṭasseva 1-
doso, khamāmi teti. "bhante sace me khamatha, pakatiniyāmeneva me
gehe nisīditvā bhikkhaṃ gaṇhathāti. "upāsaka nadānāhaṃ ito paṭṭhāya
paresaṃ gehassa antochadanaṃ pavisissāmi, antogehappavesanasseva
hi ayaṃ doso, ito paṭṭhāya pādesu vahantesu gehadvāre ṭhitova
bhikkhaṃ gaṇhissāmīti vatvā dhūtaṅgaṃ samādāya imaṃ gāthamāha
        "paccati munino bhattaṃ    thokaṃ thokaṃ kule kule,
         piṇḍikāya carissāmi,   atthi jaṅghabalaṃ mamāti. 2-
Imañca pana vatvā thero teneva byādhinā nacirasseva parinibbāyi.
Koñco maṇikārassa bhariyāya kucchismiṃ paṭisandhiṃ gaṇhi. Maṇikāro
kālaṃ katvā niraye nibbatti. Maṇikārassa bhariyā there muducittatāya
kālaṃ katvā devaloke nibbatti. Bhikkhū satthāraṃ tesaṃ abhisamparāyaṃ
pucchiṃsu. Satthā "bhikkhave idhekacce gabbhe nibbattanti, ekacce
pāpakārino niraye nibbattanti, ekacce katakalyāṇā devaloke
nibbattanti, anāsavā pana parinibbāyantīti vatvā anusandhiṃ ghaṭetvā
dhammaṃ desento imaṃ gāthamāha
        "gabbhameke uppajjanti,   nirayaṃ pāpakammino,
         saggaṃ sugatino yanti,     parinibbanti anāsavāti.
     Tattha gabbhanti: idha manussagabbhova adhippeto. Sesamettha
uttānatthamevāti.
@Footnote: 1. Sī. Yu. vaṭṭassevesa.  2. khu. thera. 26/307.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                 Maṇikārakulupakatissattheravatthu.
                    --------------
                  11. Tayojanavatthu. (105)
       "na antalikkhe na samuddamajjheti imaṃ dhammadesanaṃ satthā
jetavane viharanto tayo jane ārabbha kathesi.
     Satthari kira jetavane viharante sambahulā bhikkhū satthu
dassanatthāya āgacchantā ekaṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmavāsino
tesaṃ patte ādāya āsanasālāyaṃ nisīdāpetvā yāgukhajjakaṃ datvā
piṇḍapātavelaṃ āgamayamānā dhammaṃ suṇantā nisīdiṃsu. Tasmiṃ khaṇe
bhattaṃ pacitvā sūpabyañjane pacamānāya 1- ekissā itthiyā uddhanato
aggijālā uṭṭhahitvā chadanaṃ gaṇhi. Tato ekaṃ tiṇakaraḷaṃ uṭṭhahitvā
jhāyamānaṃ ākāsaṃ pakkhandi. Tasmiṃ khaṇe eko kāko ākāsena
gacchanto tattha gīvaṃ pavesetvā tiṇavallipaliveṭhito jhāyitvā
gāmamajjhe pati. Bhikkhū taṃ disvā "aho bhāriyaṃ kammaṃ, passathāvuso
kākena pattaṃ vippakāraṃ, iminā katakammaṃ aññatra satthārā ko
jānissati, satthāramassa kammaṃ pucchissāmāti cintetvā pakkamiṃsu.
     Aparesaṃ 2- bhikkhūnaṃ satthu dassanatthāya nāvaṃ abhiruyha gacchantānaṃ
@Footnote: 1. Sī. Yu. sūpabyañjanaṃ dhūpayamānāYu. 2. Sī. Yu. aparesampi.
Nāvā samuddamajjhe niccalā va aṭṭhāsi. Manussā "kāḷakaṇṇinā ettha
bhavitabbanti salākaṃ vicāresuṃ. Nāvikassa ca bhariyā paṭhamavaye ṭhitā
dassanīyā, salākā tassā pāpuṇi. "salākaṃ puna vicārethāti vatvā
yāvatatiyaṃ vicārayiṃsu. Tikkhattumpi tassāyeva pāpuṇi. Manussā "kiṃ
sāmīti nāvikassa mukhaṃ olokesuṃ. Nāviko "na sakkā etissā
atthāya mahājanaṃ nāsetuṃ, udake naṃ khipathāti āha. Sā gahetvā
udake khipiyamānā maraṇabhayatajjitā mahāviravamakāsi. Taṃ sutvā
nāviko "ko attho imissā ābharaṇehi naṭṭhehi, sabbābharaṇāni
omuñcitvā ekaṃ pilotikaṃ nivāsāpetvā chaḍḍetha naṃ, ahampanetaṃ
udakapiṭṭhe palvamānaṃ 1- daṭṭhuṃ na sakkhissāmi; tasmā yathā naṃ ahaṃ
na passāmi; evaṃ vālukakuṭaṃ gīvāyaṃ bandhitvā samudde khipathāti.
Te tathā kariṃsu. Tampi patitaṭṭhāneyeva macchakacchapā vilumpiṃsu. Bhikkhū
taṃ pavattiṃ sutvā "satthāraṃ ṭhapetvā ko añño etissā itthiyā
kammaṃ jānissati, satthāramassā kammaṃ pucchissāmāti icchitaṭṭhānaṃ
patvā nāvāto oruyha pakkamiṃsu.
     Aparepi satta bhikkhū paccantato satthāraṃ dassanatthāya gacchantā
sāyaṃ ekaṃ vihāraṃ pavisitvā vasanaṭṭhānaṃ pucchiṃsu. Ekasmiñca leṇe
satta mañcā honti, tesaṃ tadeva labhitvā tattha nipannānaṃ,
rattibhāge kūṭāgāramatto pāsāṇo pavaṭṭamāno āgantvā
leṇadvāraṃ pidahi. Nevāsikā bhikkhū "mayaṃ imaṃ leṇaṃ āgantukabhikkhūnaṃ
@Footnote: 1. Yu. maramānaṃ.
Pāpayimhā, ayañca mahāpāsāṇo leṇadvāraṃ pidahanto aṭṭhāsi,
apanessāma nanti samantā sattahi gāmehi manusse sannipātetvā
taṃ vāyamantāpi ṭhānā cāletuṃ nāsakkhiṃsu. Anto paviṭṭhabhikkhūpi
vāyamiṃsuyeva. Evaṃ santepi sattāhaṃ pāsāṇaṃ cāletuṃ nāsakkhiṃsu.
Āgantukā bhikkhū sattāhaṃ chātajjhattā mahādukkhaṃ anubhaviṃsu. Sattame
divase pāsāṇo sayameva pavaṭṭitvā apagato. Bhikkhū nikkhamitvā
"amhākaṃ imaṃ pāpaṃ aññatra satthārā ko jānissati, satthāraṃ
pucchissāmāti cintetvā pakkamiṃsu. Te purimehi saddhiṃ antarāmagge
samāgantvā sabbe ekatova satthāraṃ upasaṅkamitvā vanditvā
ekamantaṃ nisinnā satthārā katapaṭisanthārā attanā diṭṭhānubhūtāni
kāraṇāni paṭipāṭiyā pucchiṃsu. Satthāpi tesaṃ paṭipāṭiyā evaṃ
byākāsi:
     "bhikkhave so tāva kāko attanā katakammameva anubhosi.
Atīte hi bārāṇasiyaṃ eko kasako attanā goṇaṃ damento dametuṃ
nāsakkhi. So hissa goṇo thokaṃ gantvā nipajji, pothetvā
uṭṭhāpitopi thokaṃ gantvā punapi tatheva nipajji. So vāyamitvāpi
taṃ dametuṃ asakkonto kodhābhibhūto hutvā `itodāni paṭṭhāya sukhaṃ
nipajjissasīti taṃ palālapiṇḍaṃ viya karonto palālena tassa gīvaṃ
paliveṭhetvā aggiṃ adāsi. Goṇo tattheva jhāyitvā mato. Tadā
bhikkhave tena kākena taṃ pāpakammaṃ kataṃ, so tassa vipākena
dīgharattaṃ niraye pacitvā vipākāvasesena sattakkhattuṃ kākayoniyaṃ
Nibbattitvā evameva ākāse jhāyitvā matoti.
     "sāpi bhikkhave itthī attanā katakammameva anubhosi. Sā hi atīte
bārāṇasiyaṃ ekassa gahapatikassa bhariyā udakāharaṇakoṭṭanapacanādīni
sabbakiccāni sahattheneva akāsi. Tassā eko sunakho taṃ gehe
sabbakiccāni kurumānaṃolokento nisīdi. Khette bhattaṃ harantiyā
dārupaṇṇādīnaṃ vā atthāya araññaṃ gacchantiyā so tāya saddhiṃyeva
gacchati. Taṃ disvā daharamanussā `ambho nikkhanto sunakhaluddako,
ajja mayaṃ maṃsena bhuñjissāmāti upphaṇḍenti. Sā tesaṃ kathāya
maṅku hutvā sunakhaṃ leḍḍudaṇḍādīhi paharitvā palāpesi. Sunakho
nivattitvā puna anubandhi. So kira tassā tatiye attabhāve
sāmiko ahosi; tasmā sinehaṃ chindituṃ na sakkoti. Kiñcāpi hi
anamatagge saṃsāre jāyā vā pati vā abhūtapubbo nāma natthi,
avidūre pana attabhāve ñātakesu adhimatto sineho hoti; tasmā
so taṃ vijahituṃ na sakkoti. Sā tassa kujjhitvā khette sāmikassa
yāguṃ haramānā rajjuṃ ucchaṅge ṭhapetvā agamāsi. Sunakho tāyeva
saddhiṃ gato. Sā sāmikassa yāguṃ datvā tucchakuṭaṃ ādāya ekaṃ
udakaṭṭhānaṃ gantvā kuṭaṃ vālukāya pūretvā samīpe oloketvā
ṭhitassa sunakhassa saddamakāsi. Sunakho `cirassaṃ vata me ajja madhurakathā
laddhāti naṅguṭṭhaṃ cālento taṃ upasaṅkami. Sā taṃ gīvāyaṃ daḷhaṃ
gahetvā ekāya rajjukoṭiyā kuṭaṃ bandhitvā ekaṃ rajjakoṭiṃ sunakhassa
gīvāyaṃ bandhitvā kuṭaṃ udakābhimukhaṃ pavaṭṭesi. Sunakho kuṭaṃ anubandhanto
Udake patitvā tattheva kālamakāsi. Sā tassa kammassa vipākena
dīgharattaṃ niraye pacitvā vipākāvasesena attabhāvasate vālukāya
kuṭaṃ gīvāyaṃ bandhitvā udake pakkhittā kālamakāsīti.
     "tumhehipi bhikkhave attanā katakammameva anubhūtaṃ. Atītasmiṃ
hi bārāṇasīvāsino satta gopāladārakā ekasmiṃ aṭavippadese
sattāhavārena gāviyo vicārentā ekadivasaṃ gāviyo vicāretvā
āgacchantā ekaṃ mahāgodhaṃ disvā anubandhiṃsu. Godhā palāyitvā
ekaṃ vammikaṃ pāvisi. Tassa pana vammikassa satta chiddāni. Dārakā
"mayaṃ idāni gahetuṃ na sakkhissāma, sve āgantvā gaṇhissāmāti
ekekoekekaṃ sākhābhaṅgamuṭṭhimādāya sattapi janā satta chiddāni
pidahitvā pakkamiṃsu. Te punadivase taṃ godhaṃ amanasikaritvā aññasmiṃ
padese gāviyo vicāretvā sattame divase gāviyo ādāya gacchantā
taṃ vammikaṃ disvā satiṃ paṭilabhitvā "kā nu kho tassā godhāya
pavattīti attanā attanā pidahitāni chiddāni vivariṃsu. Godhā jīvite
nirālayā hutvā aṭṭhicammāvasesā pavedhamānā nikkhami. Te taṃ
disvā anukampaṃ katvā `mā naṃ māretha, sattāhaṃ chinnabhattā
jātāti tassā piṭṭhiṃ parimajjitvā `sukhena gacchāhīti vissajjesuṃ.
Te godhāya amāritattā niraye tāva na pacciṃsu. Te pana satta
janā ekato hutvā cuddasasu attabhāvesu satta satta divasāni
chinnabhattā ahesuṃ. Tadā bhikkhave tumhehi sattahi gopālakehi
hutvā taṃ kammaṃ katanti. Evaṃ satthā tehi puṭṭhapuṭṭhaṃ pañhaṃ byākāsi. 1-
@Footnote: 1. Sī. Yu. evaṃ vatvā tehi puṭṭhapañhe byākāsi.
     Atheko bhikkhu satthāraṃ āha "kiṃ pana bhante pāpakammaṃ
katvā ākāse uppatitassāpi samuddaṃ pakkhantassāpi pabbatantaraṃ
paviṭṭhassāpi 1- mokkho natthīti. Satthā "evameva bhikkhave, ākāsādīsupi
ekapadesopi natthi, yatra ṭhito pāpakammato mucceyyāti vatvā
anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha
              "na antalikkhe, na samuddamajjhe,
               na pabbatānaṃ vivaraṃ pavissa,
               na vijjate so jagatippadeso,
               yatraṭṭhito mucceyya pāpakammāti.
    Tassattho "sace hi koci `iminā upāyena pāpakammato
muccissāmīti antalikkhe vā nisīdeyya, caturāsītiyojanasahassagambhīraṃ
mahāsamuddaṃ vā paviseyya, pabbatantare vā nisīdeyya, neva pākakammato
mucceyya. Puratthimādīsu hi jagatippadesesu paṭhavībhāgesu na so
vālaggamattopi okāso atthi, yattha ṭhito pāpakammato muccituṃ
sakkuṇeyyāti.
     Desanāvasāne te bhikkhū sotāpattiphalādīni pāpuṇiṃsu.
Sampattamahājanassāpi sātthikā dhammadesanā ahosīti.
                       Tayojanavatthu.
                       --------
@Footnote: 1. Sī. Yu. pavisantassāpi.
                12. Suppabuddhasakkavatthu. (106)
      "na antalikkhe na samuddamajjheti imaṃ dhammadesanaṃ satthā
nigrodhārāme viharanto suppabuddhaṃ sakkaṃ ārabbha kathesi.
     So kira "ayaṃ mama dhītaraṃ chaḍḍetvā nikkhanto mama puttaṃ
pabbājetvā tassa veriṭṭhāne ṭhito cāti imehi dvīhi kāraṇehi
satthari āghātaṃ bandhitvā ekadivasaṃ "nadānissa nimantanaṭṭhānaṃ gantvā
bhuñjituṃ dassāmīti gamanamaggaṃ pidahitvā antaravīthiyaṃ suraṃ pivanto
nisīdi. Athassa, satthari bhikkhusaṅghaparivute taṃ ṭhānaṃ āgate, "satthā
āgatoti ārocesuṃ. So āha "purato gacchatha, tassa vadetha `nāyaṃ
mayā mahallakataroti nāssa maggaṃ dassāmīti, punappunaṃ vuccamānopi
tatheva vatvā nisīdi. Satthā mātulassa santikā maggaṃ alabhitvā tato
nivatti. Sopi ekaṃ cārapurisaṃ pesesi "gaccha, tassa kathaṃ sutvā
ehīti. Satthāpi nivattanto sitaṃ katvā ānandattherena "ko nu kho
bhante sitapātukammassa 1- paccayoti puṭṭho āha "passasi ānanda
suppabuddhanti. "passāmi bhanteti. "bhāriyaṃ tena kammaṃ kataṃ mādisassa
buddhassa maggaṃ adentena, ito sattame divase heṭṭhāpāsāde
sopāṇapādamūle paṭhaviṃ pavisissatīti. Cārapuriso taṃ kathaṃ sutvā
suppabuddhassa santikaṃ gantvā "kiṃ me bhāgineyyena nivattantena
vuttanti puṭṭho yathāsutaṃ ārocesi. So tassa vacanaṃ sutvā
"nadāni mama bhāgineyyassa kathādoso atthi, addhā yaṃ so vadati
@Footnote: 1. Sī. Yu. kamme.
Taṃ tatheva hoti, evaṃ santepi naṃ idāni musāvādena niggaṇhissāmi,
so hi maṃ `sattame divase paṭhaviṃ pavisissatīti aniyamena avatvā
`heṭṭhāpāsāde sopāṇapādamūle paṭhaviṃ pavisissatīti āha itodāni
paṭṭhāyāhaṃ taṃ ṭhānaṃ na gamissāmi, atha naṃ tasmiṃ ṭhāne paṭhaviṃ
apavisitvā musāvādena niggaṇhissāmīti. So attano upabhogajātaṃ
sabbaṃ sattabhūmikassa pāsādassa upari āropetvā sopāṇaṃ
harāpetvā dvāraṃ pidahāpetvā ekekasmiṃ dvāre dve dve
malle ṭhapetvā "sacāhaṃ pamādena heṭṭhā orohitukāmo homi;
nivāreyyātha manti vatvā sattame pāsādatale sirigabbhe nisīdi.
Satthā taṃ pavattiṃ sutvā "bhikkhave suppabuddho na kevalaṃ pāsādatale 1-,
vehāsaṃ uppatitvā ākāse vā nisīdatu, nāvāya vā samuddaṃ
pakkhandatu, pabbatantaraṃ vā pavisatu; buddhānaṃ kathāya dvidhābhāvo
nāma natthi, mayā vuttaṭṭhāneyeva so paṭhaviṃ pavisissatīti vatvā
anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha
              "na antalikkhe, na samuddamajjhe,
               na pabbatānaṃ vivaraṃ pavissa,
               na vijjate so jagatippadeso,
               yatraṭṭhitaṃ nappasaheyya maccūti.
     Tattha nappasaheyya maccūti: yasmiṃ padese ṭhitaṃ maraṇaṃ
nappasaheyya nābhibhaveyya, kesaggamattopi so paṭhavippadeso natthi.
@Footnote: 1. Sī. Yu. pāsādatalaṃ.
Sesaṃ purimasadisamevāti.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
     Sattame divase satthu bhikkhācāramaggassa niruddhavelāya
heṭṭhāpāsāde suppabuddhassa maṅgalasso uddāmo hutvā taṃ taṃ
bhittiṃ pahari. So upari nisinnovassa saddaṃ sutvā "kiṃ etanti
pucchi. "maṅgalasso uddāmoti. So panasso suppabuddhaṃ disvāva
sannisīdati. Atha naṃ so gaṇhitukāmo hutvā nisinnaṭṭhānā uṭṭhāya
dvārābhimukho ahosi. Dvārāni sayameva vivaṭāni, sopāṇaṃ sakaṭṭhāneyeva
ṭhitaṃ. Dvāre ṭhitā mallā taṃ gīvāyaṃ gahetvā heṭṭhābhimukhaṃ khipiṃsu.
Etenupāyena sattasupi talesu dvārāni sayameva vivaṭāni,
sopāṇāni yathāṭhānesu ṭhitāni. Tattha tattha mallā taṃ gīvāyameva
gahetvā heṭṭhābhimukhaṃ khipiṃsu. Atha naṃ heṭṭhāpāsāde sopāṇapādamūlaṃ
sampattameva mahāpaṭhavī vivaramānā bhijjitvā sampaṭicchi. So gantvā
avīcimhi nibbattīti.
                     Suppabuddhasakkavatthu.
                  Pāpavaggavaṇṇanā niṭṭhitā.
                       Navamo vaggo
                       ---------



             The Pali Atthakatha in Roman Book 22 page 1-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=22&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=22&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=587              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=572              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]