ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 22 : PALI ROMAN Dha.A.5 pāpa-jarāvagga

                    11. Jarāvaggavaṇṇanā
                   ----------------
               1. Visākhāyasahāyikāvatthu. (118)
       "ko nu hāso kimānandoti imaṃ dhammadesanaṃ satthā jetavane
viharanto visākhāya sahāyikā ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatā kulaputtā "evaṃ imā appamādavihāriniyo
bhavissantīti attano attano bhariyāyo visākhaṃ mahāupāsikaṃ paṭicchāpesuṃ.
Tā uyyānaṃ vā vihāraṃ vā gacchantiyo tāya saddhiṃyeva gacchanti. Tā
ekasmiṃ kāle "sattāhaṃ surāchaṇo bhavissatīti chaṇe saṅghuṭṭhe,
attano attano sāmikānaṃ suraṃ paṭiyādesuṃ. Te sattāhaṃ surāchaṇaṃ
kīḷitvā aṭṭhame divase kammantakiriyāya nikkhantā agamaṃsu.
Tāpi itthiyo "mayaṃ sāmikānaṃ sammukhā suraṃ pātuṃ na labhimhā,
avasesasurā ca atthi, imaṃ, yathā te na jānanti, tathā pivissāmāti
visākhāya santikaṃ gantvā "icchāma ayye uyyānaṃ daṭṭhunti vatvā,
"sādhu ammā, tenahi kattabbakiccāni katvā nikkhamathāti vutte,
tāya saddhiṃ gantvā paṭicchannākārena suraṃ nīharāpetvā uyyāne
pivitvā mattā vicariṃsu. Visākhā "ayuttaṃ imāhi kataṃ, idāni
`samaṇassa gotamassa sāvikā suraṃ pivitvā vicarantīti titthiyāpi
garahissantīti cintetvā tā itthiyo āha "ammā ayuttaṃ vo
Kataṃ, mamapi ayaso uppādito, sāmikāpi vo kujjhissanti, idāni kiṃ
karissathāti. "gilānālayaṃ dassayissāma ayyeti. "tenahi paññāyissatha
sakena kammenāti. Tā gehaṃ gantvā gilānālayaṃ kariṃsu. Atha tāsaṃ
sāmikā "itthannāmā ca itthannāmā ca kahanti pucchitvā "gilānāti
sutvā "addhā etāhi avasesasurā pītā bhavissatīti sallakkhetvā
tā pothetvā anayabyasanaṃ pāpesuṃ. Tā aparasmiṃpi chaṇavāre tatheva
suraṃ pātukāmā visākhaṃ upasaṅkamitvā "ayye uyyānaṃ no nehīti
vatvā "pubbepi me tumhehi ayaso uppādito, gacchatha, na vo
ahaṃ nessāmīti tāya paṭikkhittā "idāni evaṃ na karissāmāti
samassāsetvā puna taṃ upasaṅkamitvā āhaṃsu "ayye buddhapūjaṃ
kātukāmamha, vihāraṃ no nehīti. "idāni ammā yujjati, gacchatha,
parivacchaṃ karothāti. Tā caṅkoṭakehi gandhamālādīni 1- gāhāpetvā
surāpuṇṇe muṭṭhivārake hatthehi olambetvā mahāpaṭe pārupitvā
visākhaṃ upasaṅkamitvā tāya saddhiṃ vihāraṃ pavisamānā ekamantaṃ
nisīditvā muṭṭhivārakeheva suraṃ pivitvā vārake chaḍḍetvā dhammasabhāyaṃ
satthu purato nisīdiṃsu. Visākhā "imāsaṃ bhante dhammaṃ kathethāti
āha. Tāpi madavegena kampamānasarīrā "naccissāma gāyissāmāti
cittaṃ uppādesuṃ. Athekā mārakāyikā devatā "idāni imāsaṃ sarīresu
adhimuccitvā samaṇassa gotamassa purato vippakāraṃ dassessāmīti
cintetvā tāsaṃ sarīresu adhimucci. Tāsu ekaccā satthu purato
@Footnote: 1. Sī. Yu. gandhamālā.
Pāṇiṃ paharitvā hasituṃ, ekaccā naccituṃ ārabhiṃsu. Satthā "kimidanti
āvajjento taṃ kāraṇaṃ ñatvā "na idāni mārakāyikānaṃ otāraṃ
labhituṃ dassāmi, na hi mayā ettakaṃ kālaṃ pāramiyo pūrentena
mārakāyikānaṃ otāraṃ lābhatthāya pūritāti tā saṃvejetuṃ bhamukalomato
raṃsiṃ 1- vissajjesi. Tāvadeva andhakāratimisā ahosi. Tā bhītā ahesuṃ
maraṇabhayatajjitā. Tena tāsaṃ kucchiyaṃ surā jīri. Satthā nisinnapallaṅke
antarahito sinerumuddhani ṭhatvā uṇṇālomato raṃsiṃ vissajjesi.
Taṃkhaṇaññeva candasahassuggamanaṃ viya ahosi. Atha satthā tā
itthiyo āmantetvā "tumhehi mama santikaṃ āgacchamānāhi pamattāhi
āgantuṃ na vaṭṭati, tumhākaṃ hi pamādeneva mārakāyikā devatā
otāraṃ labhitvā tumhe hasādīnaṃ akaraṇaṭṭhāne hasādīni kārāpesi,
idāni tumhehi rāgādīnaṃ aggīnaṃ nibbāpanatthāya ussāhaṃ kātuṃ
vaṭṭatīti vatvā imaṃ gāthamāha
        "ko nu hāso, kimānando,    niccaṃ pajjalite sati;
         andhakārena onaddhā        padīpaṃ na gavesathāti.
     Tattha "ānandoti: tuṭṭhi. Idaṃ vuttaṃ hoti "imasmiṃ lokasannivāse
rāgādīhi ekādasahi aggīhi niccaṃ pajjalite sati, ko nu tumhākaṃ
hāso vā tuṭṭhi vā? nanu esa akattabbarūpoyeva. Aṭṭhavatthukena
hi avijjandhakārena onaddhā tumhe tassa andhakārassa
vidhamanatthāya kiṃkāraṇā ñāṇapadīpaṃ na gavesatha, na karothāti.
@Footnote: 1. Sī. Yu. rasmiṃ.
     Desanāvasāne pañcasatā itthiyo sotāpattiphale patiṭṭhahiṃsu.
Satthā tāsaṃ acalasaddhāya patiṭṭhitabhāvaṃ ñatvā sinerumatthakā
otaritvā buddhāsane nisīdi. Atha naṃ visākhā āha "bhante surā
nāmesā pāpikā, evarūpā hi nāma imā itthiyo tumhādisassa
buddhassa purato nisīditvā iriyāpathamattaṃpi saṇṭhāpetuṃ asakkontiyo
uṭṭhāya pāṇiṃ paharitvā hasitagītanaccādīni kātuṃ ārabhiṃsūti. Satthā
"āma visākhe pāpikāeva esā surā nāma, etañhi nissāya
anekasatā 1- anayabyasanaṃ pattāti vatvā, "kadā panesā bhante
uppannāti vutte, tassā uppattiṃ vitthārena kathetuṃ atītaṃ āharitvā
kumbhajātakaṃ 2- kathesīti.
                   Visākhāyasahāyikāvatthu.
                   -----------------
                   2. Sirimāvatthu. (119)
       "passa cittakataṃ bimbanti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto sirimaṃ ārabbha kathesi.
     Sā kira rājagahe abhirūpā gaṇikā ekasmiṃ antovasse
sumanaseṭṭhiputtassa bhariyāya puṇṇakaseṭṭhidhītāya uttarāya nāma
upāsikāya aparajjhitvā taṃ pasādetukāmā tassa gehe bhikkhusaṅghena
saddhiṃ katabhattakiccaṃ satthāraṃ khamāpetvā taṃdivasaṃ dasabalassa
@Footnote: 1. Sī. Yu. aneke sattā. 2. khu. jā. 27/477. tadaṭṭhakathā. 7/191.
Bhattānumodanaṃ sutvā
        "akkodhena jine kodhaṃ,   asādhuṃ sādhunā jine,
         jine kadariyaṃ dānena,    saccenālikavādinanti
gāthāpariyosāne sotāpattiphalaṃ pāpuṇi. Ayamettha saṅkhePo.
Vitthārakathā pana kodhavagge anumodanagāthāvaṇṇanāyameva āvibhavissati.
Evaṃ sotāpattiphalaṃ patvā dasabalaṃ nimantetvā punadivase mahādānaṃ
datvā saṅghassa aṭṭhakabhattaṃ nibaddhaṃ ṭhapesi. Ādito paṭṭhāya nibaddhaṃ
aṭṭha bhikkhū gehaṃ gacchanti. "sappiṃ gaṇhātha, khīraṃ gaṇhāthāti ādīni
vatvā tesaṃ patte pūreti. Ekena laddhaṃ tiṇṇaṃpi catunnaṃpi
pahoti. Devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati.
Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā
tiyojanamatthake ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ therupaṭṭhāne
nisinnaṃ bhikkhū pucchiṃsu "āvuso kahaṃ bhikkhaṃ gahetvā āgatosīti.
"sirimāya aṭṭhakabhattaṃ me bhuttanti. "manāpaṃ katvā deti āvusoti.
"na sakkā tassā bhattaṃ vaṇṇetuṃ, ativiya paṇītaṃ katvā deti,
ekena laddhaṃ tiṇṇaṃpi catunnaṃpi pahoti; tassā pana deyyadhammatopi
dassanameva uttaritaraṃ, sā hi evarūpā ca evarūpā cāti tassā
guṇe kathesi. Atheko bhikkhu tassā guṇakathaṃ sutvā adassaneneva
sinehaṃ uppādetvā "mayā gantvā taṃ daṭṭhuṃ vaṭṭatīti attano
vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā "sve āvuso
Tasmiṃ gehe tvaṃ 1- saṅghatthero hutvā aṭṭhakabhattaṃ labhissasīti sutvā
taṃkhaṇaññeva pattacīvaramādāya pakkanto, pātova aruṇe uggate,
salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe
aṭṭhakabhattaṃ labhi. Yo paneso bhikkhu hīyo bhuñjitvā pakkāmi, tassa
gatavelāyamevassā sarīre rogo uppajji; tasmā sā ābharaṇāni
omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhitvā āgate
bhikkhū disvā ārocesuṃ. Sā sahatthā patte gahetvā nisīdāpetuṃ vā
parivisituṃ vā asakkontī dāsiyo āṇāpesi "ammā patte gahetvā
ayye nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya
bhattassa patte pūretvā dethāti. Tā "sādhu ayyeti bhikkhū
pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa
patte pūretvā tassā ārocesuṃ. Sā "maṃ pariggahetvā netha,
ayye vandissāmīti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā
pavedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā
cintesi "gilānāya tāva ayaṃ etissā rūpasobhā, arogakāle pana
sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattīti. Athassa
anekavassakoṭisannicito kileso samudācari. So anaññamano 2-
hutvā bhattaṃ bhuñjituṃ asakkonto pattamādāya vihāraṃ gantvā
pattaṃ pidhāya ekamante ṭhapetvā cīvaraṃ attharitvā nipajji. Atha naṃ
eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi. So chinnabhatto
@Footnote: 1. Yu. ṭhatvā.  2. Sī. Yu. aññāṇī.
Ahosi. Taṃdivasameva sāyaṇhasamaye sirimā kālamakāsi. Rājā satthu
sāsanaṃ pesesi "bhante jīvakassa kaniṭṭhabhaginī sirimā kālamakāsīti.
Satthā taṃ sutvā rañño sāsanaṃ pahiṇi "sirimāya jhāpanakiccaṃ
natthi, āmakasusāne taṃ, yathā kākasunakhā 1- na khādanti; tathā
nipajjāpetvā rakkhāpethāti. Rājā tathā akāsi. Paṭipāṭiyā tayo
divasā atikkantā, catutthe divase sarīraṃ uddhumāyi. Navahi vaṇamukhehi
puḷavā pagghariṃsu. Sakalasarīraṃ bhinnaṃ sālibhattacāṭī viya ahosi. Rājā
nagare bheriñcārāpesi "ṭhapetvā geharakkhadārake sirimāya dassanatthaṃ
anāgacchantānaṃ aṭṭhakahāpaṇadaṇḍoti, satthu santikaṃ ca pesesi
"buddhappamukho kira bhikkhusaṅgho sirimāya dassanatthaṃ āgacchatūti. Satthā
bhikkhūnaṃ ārocāpesi "sirimāya dassanatthaṃ gamissāmāti. Sopi daharabhikkhu
cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji.
Patte bhattaṃ pūtikaṃ jātaṃ, patte malaṃ uṭṭhahi. Atha naṃ so
sahāyakabhikkhu 2- upasaṅkamitvā "āvuso satthā sirimāya dassanatthaṃ
gacchatīti āha. So tathā chātajjhattopi "sirimāti vuttapadeyeva
sahasā uṭṭhahitvā "kiṃ bhaṇasīti āha; "satthā sirimaṃ daṭṭhuṃ gacchati,
tvaṃpi gamissasīti vutte, "āma gamissāmīti bhattaṃ chaḍḍetvā pattaṃ
dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. Satthā
bhikkhusaṅghaparivuto ekapasse aṭṭhāsi. Bhikkhunīsaṅghopi rājaparisāpi 3-
@Footnote: 1. Sī. kākasunakhādayo. Yu. kākādayo. 2. Sī. Yu. sesasahāyakā bhikkhū...āhaṃsu.
@3. Sī. rājapurisāpi.
Upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu. Satthā
rājānaṃ pucchi "kā esā mahārājāti. "bhante jīvakassa bhaginī
sirimā nāmāti. "sirimā esāti. "āma bhanteti. "tenahi nagare
bheriñcārāpehi `sahassaṃ datvā sirimaṃ gaṇhātūti. Rājā tathā
akāsi. Ekopi "ahanti vā "ahanti vā vadanto nāma nāhosi.
Rājā satthu ārocesi "na gaṇhanti bhanteti. "tenahi mahārāja agghaṃ
ohārehīti. Rājā "pañcasatāni datvā gaṇhātūti bheriñcārāpesi; 1-
kañci gaṇhanakaṃ adisvā "aḍḍhateyyāni satāni, dve satāni, sataṃ,
paññāsaṃ, pañcavīsatikahāpaṇe, dasakahāpaṇe, pañcakahāpaṇe,
kahāpaṇaṃ, aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhātūti
bheriñcārāpetvā "mudhāpi gaṇhātūti bheriñcārāpesi. "ahanti vā
"ahanti vā vadanto nāma nāhosi. Rājā "mudhāpi bhante gaṇhanto
nāma natthīti āha. Satthā "passatha bhikkhave mahājanassa piyaṃ
mātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu,
idāni mudhā gaṇhantopi natthi, evarūpaṃ nāma rūpaṃ khayavayappattaṃ,
passatha bhikkhave āturaṃ attabhāvanti vatvā imaṃ gāthamāha
        "passa cittakataṃ bimbaṃ     arukāyaṃ samussitaṃ
         āturaṃ bahusaṅkappaṃ,     yassa natthi dhuvaṃ ṭhitīti.
     Tattha cittakatanti: katacittakaṃ vatthābharaṇamālālaṅkārādīhi
@Footnote: 1. Sī. Yu. bheriñcārāpetvā.
Cittakatanti 1- attho. Bimbanti: dīghādiyuttaṭṭhānesu dīghādīhi
aṅgapaccaṅgehi saṇṭhitaṃ attabhāvaṃ. Arukāyanti: navannaṃ vaṇamukhānaṃ
vasena arubhūtakāyaṃ. Samussitanti: tīhi aṭṭhisatehi samussitaṃ.
Āturanti: sabbakālaṃ iriyāpathādīhi pariharitabbatāya niccagilānaṃ.
Bahusaṅkappanti: mahājanena bahudhā saṅkappitaṃ. Yassa natthi dhuvaṃ
ṭhitīti: yassa dhuvabhāvo vā ṭhitibhāvo vā natthi, ekantena
bhedanavikkīraṇaviddhaṃsanadhammameva taṃ idaṃ passathāti attho.
     Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo
ahosi. Sopi bhikkhu sotāpattiphale patiṭṭhahīti.
                       Sirimāvatthu.
                       ---------
                 3. Uttarattherīvatthu. (120)
       "parijiṇṇamidaṃ rūpanti imaṃ dhammadesanaṃ satthā jetavane
viharanto uttarattheriṃ nāma ārabbha kathesi.
     Therī kira vīsavassasatikā jātiyā piṇḍāya caritvā
laddhapiṇḍapātā antaravīthiyaṃ ekaṃ bhikkhuṃ passitvā piṇḍapātena
āpucchitvā tassa apaṭikkhipitvā gaṇhantassa sabbaṃ datvā
nirāhārā ahosi; evaṃ dutiyepi tatiyepi divase tasseva bhikkhuno
tasmiṃyeva ṭhāne bhattaṃ datvā nirāhārā ahosi; catutthe divase pana
@Footnote: 1. Sī. Yu. vicittanti.
Piṇḍāya carantī ekasmiṃ sambādhaṭṭhāne satthāraṃ disvā paṭikkamantī
olambantaṃ attano cīvarakaṇṇaṃ akkamitvā saṇṭhātuṃ asakkontī
parivattitvā pati. Satthā tassā santikaṃ gantvā "bhagini parijiṇṇo
te attabhāvo na cirasseva bhijjissatīti vatvā imaṃ gāthamāha
        "parijiṇṇamidaṃ rūpaṃ           roganiddhaṃ pabhaṅguṇaṃ,
         bhijjati pūti sandeho,      maraṇantaṃ hi jīvitanti.
     Tassattho "bhagini idaṃ tava sarīrasaṅkhātaṃ rūpaṃ mahallakabhāvena
parijiṇṇaṃ, tañca kho sabbarogānaṃ nivāsanaṭṭhānatthena roganiddhaṃ;
yathā kho pana taruṇopi sigālo "jarasigāloti vuccati, taruṇāpi
gaḷocīlatā "pūtilatāti vuccati; evaṃ tadahujātaṃ suvaṇṇavaṇṇampi
samānaṃ niccaṃ paggharaṇatthena pūtikāyaṃ pabhaṅguṇaṃ. So eso pūtiko
samāno tava deho `bhijjati na cirasseva bhijjissatīti veditabbo.
Kiṃkāraṇā? maraṇantaṃ hi jīvitaṃ: yasmā sabbasattānaṃ jīvitaṃ
Maraṇapariyosānamevāti vuttaṃ hoti.
     Desanāvasāne therī sotāpattiphalaṃ pattā. Mahājanassāpi
sātthikā desanā ahosīti.
                     Uttarattherīvatthu.
                      -----------
                4. Adhimānikabhikkhuvatthu. (121)
       "yānīmānīti imaṃ dhammadesanaṃ satthā jetavane viharanto
sambahule adhimānike bhikkhū ārabbha kathesi.
     Pañcasatā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā
araññaṃ pavisitvā ghaṭentā vāyamantā jhānaṃ nibbattetvā kilesānaṃ
asamudācārena "pabbajitakiccaṃ no nipphannanti maññamānā "attanā
paṭiladdhaguṇaṃ satthu ārocessāmāti āgacchiṃsu. Satthā tesaṃ
bahidvārakoṭṭhakaṃ pattakāleyeva ānandattheraṃ āha "ānanda etesaṃ
bhikkhūnaṃ pavisitvā mayā diṭṭhena kammaṃ natthi, āmakasusānaṃ gantvā
tato paccāgantvā maṃ passantūti. Thero gantvā tesaṃ tamatthaṃ
ārocesi. Te "kiṃ amhākaṃ āmakasusānenāti avatvāva "dīghadassinā
buddhena kāraṇaṃ diṭṭhaṃ bhavissatīti āmakasusānaṃ gantvā tattha kuṇapāni
passantā ekāhaṃ dvīhaṃ patitesu kuṇapesu āghātaṃ paṭilabhitvā
taṃkhaṇaṃ patitesu allasarīresu rāgaṃ uppādayiṃsu, tasmiṃ khaṇe attano
sakilesabhāvaṃ jāniṃsu. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā
tesaṃ sammukhe kathento viya "paṭirūpaṃ nu kho bhikkhave tumhākaṃ
evarūpaṃ aṭṭhisaṅghātaṃ disvā rāgaratiṃ uppādetunti vatvā imaṃ
gāthamāha
        "yānīmāni apatthāni    alābūneva sārade
         kāpotakāni aṭṭhīni,   tāni disvāna kā ratīti.
     Tattha apatthānīti: chaḍḍitāni. Sāradeti: saradakāle
Vātātapapahatāni tattha tattha vippakiṇṇāni alābūni viya. Kāpotakānīti:
kapotakavaṇṇāni. Tāni disvānāti: tāni evarūpāni aṭṭhīni disvā
tumhākaṃ kā rati, nanu appamattakampi kāmaratiṃ kātuṃ na vaṭṭatiyevāti
attho
     desanāvasāne te bhikkhū yathāṭhitāva arahattaṃ patvā bhagavantaṃ
abhitthavamānā āgantvā vandiṃsūti.
                     Adhimānikabhikkhuvatthu.
                    ---------------
                5. Rūpanandattherīvatthu. (122)
       "aṭṭhīnaṃ nagaraṃ katanti imaṃ dhammadesanaṃ satthā jetavane
viharanto janapadakalyāṇiṃ rūpanandattheriṃ ārabbha kathesi.
     Sā kirekadivasaṃ cintesi "mayhaṃ jeṭṭhabhātiko rajjasiriṃ
pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa
rāhulakumāro pabbajito, bhātāpi me pabbajito, mātāpi me
pabbajitā; ahaṃpi, ettake ñātigaṇe pabbajite, gehe kiṃ karissāmi,
pabbajissāmīti. Sā bhikkhunūpassayaṃ upasaṅkamitvā pabbaji ñātisineheneva,
no saddhāya; abhirūpatāya pana "rūpanandāti paññāyi. Sā "satthā
kira `rūpaṃ aniccaṃ dukkhaṃ anattā; vedanā, saññā, saṅkhārā,
viññāṇaṃ aniccaṃ dukkhaṃ anattāti vadatīti sutvā "evaṃ dassanīye
pāsādike mamāpi rūpe dosaṃ katheyyāti satthu sammukhībhāvaṃ
Na gacchati. Sāvatthīvāsino pātova dānaṃ datvā samādinnuposathā
suddhuttarāsaṅgā gandhamālādihatthā sāyaṇhasamaye jetavane
sannipatitvā dhammaṃ suṇanti. Bhikkhunīsaṅghopi satthu dhammadesanāya
uppannacchando vihāraṃ gantvā dhammaṃ suṇāti. Dhammaṃ sutvā
nagaraṃ pavisantā satthu guṇakathaṃ kathentāva pavisanti.
     Catuppamāṇike hi lokasannivāse appakāva te sattā;
yesaṃ tathāgataṃ passantānaṃ pasādo na uppajjati. Rūpappamāṇikā hi
sattā tathāgatassa lakkhaṇānubyañjanapaṭimaṇḍitaṃ suvaṇṇavaṇṇaṃ
sarīraṃ disvā pasīdanti. Ghosappamāṇikā anekāni jātisatāni nissāya
pavattaṃ satthu guṇaghosañceva aṭṭhaṅgasamannāgataṃ dhammadesanāghosañca
sutvā pasīdanti. Lūkhappamāṇikāpissa cīvarādilūkhataṃ paṭicca pasīdanti.
Dhammappamāṇikāpi "evarūpaṃ dasabalassa sīlaṃ, evarūpo samādhi,
evarūpā paññā; bhagavā sīlādīhi guṇehi asamo appaṭisamo
asamasamo appaṭipuggaloti pasīdanti. Tesaṃ tathāgatassa guṇaṃ kathentānaṃ
mukhaṃ nappahoti.
     Rūpanandā bhikkhunīnañceva upāsikānañca santikā tathāgatassa
guṇakathaṃ sutvā cintesi "ativiya me bhātikassa vaṇṇaṃ kathentiyeva,
ekadivasaṃpi me rūpe dosaṃ kathento kittakaṃ kathessati; yannūnāhaṃ bhikkhunīhi
saddhiṃ gantvā attānaṃ adassetvāva tathāgataṃ passitvā dhammaṃ 1-
suṇitvā āgaccheyyanti. Sā "ahaṃ ajja dhammassavanaṃ gamissāmīti
@Footnote: 1. Sī. Yu. dhammamassa.
Bhikkhunīnaṃ ārocesi. Bhikkhuniyo "cirassaṃ vata rūpanandāya satthu upaṭṭhānaṃ
gantukāmatā uppannā, ajja satthā imaṃ nissāya vicittaṃ dhammadesanaṃ
desessatīti tuṭṭhamānasā tamādāya nikkhamiṃsu. Sā nikkhantakālato
paṭṭhāya "ahaṃ attānaṃ neva dassessāmīti cintesi. Satthā "ajja
rūpanandā mayhaṃ upaṭṭhānaṃ āgamissati, kīdisī nu kho tassā
dhammadesanā sappāyāti cintetvā "rūpagarukā esā attabhāve
balavasinehā, kaṇṭakena kaṇṭakuddharaṇaṃ viya rūpenevassā
rūpamadanimmadanaṃ sappāyanti sanniṭṭhānaṃ katvā tassā vihāraṃ
pavisanasamaye ekaṃ abhirūpaṃ itthiṃ soḷasavassuddesikaṃ rattavatthanivatthaṃ
sabbābharaṇapaṭimaṇḍitaṃ vījaniṃ gahetvā attano santike ṭhatvā
vījamānaṃ iddhibalena abhinimmini. Taṃ kho pana itthiṃ satthā ceva
passanti rūpanandā ca. Bhikkhunīhi saddhiṃ vihāraṃ pavisitvā
bhikkhunīnaṃ piṭṭhipasse ṭhatvā pañcapatiṭṭhitena satthāraṃ vanditvā
bhikkhunīnaṃ antare nisinnā pādato paṭṭhāya satthāraṃ olokentī
lakkhaṇavicittaṃ anubyañjanasamujjalaṃ byāmappabhāparikkhittaṃ satthu
sarīraṃ disvā puṇṇacandasassirikaṃ mukhaṃ olokentī samīpe ṭhitaṃ
itthīrūpaṃ addasa. Sā taṃ oloketvā attabhāvaṃ olokentī
suvaṇṇarājahaṃsiyā purato kākīsadisaṃ attānaṃ avamaññi. Iddhimayarūpaṃ
diṭṭhakālato paṭṭhāyeva hi tassā akkhīni bhamiṃsu. Sā "aho
imissā kesā sobhā, aho lalāṭaṃ sobhanti 1- sabbesaṃ sarīrappadesānaṃ
@Footnote: 1. Sī. Yu. nalāṭā sobhāti.
Rūpasiriyā samākaḍḍhitacittā tasmiṃ rūpe balavasinehā ahosi.
Satthā tassā tattha abhiratiṃ ñatvā dhammaṃ desentova taṃ rūpaṃ
soḷasavassuddesikabhāvaṃ atikkamitvā vīsativassuddesikaṃ katvā dassesi.
Rūpanandā oloketvā "na vatidaṃ rūpaṃ purimasadisanti thokaṃ virattacittā
ahosi. Satthā anukkameneva tassā itthiyā sakiṃ vijātavaṇṇaṃ
majjhimitthīvaṇṇaṃ mahallakitthīvaṇṇaṃ jarājiṇṇamahallakitthīvaṇṇanti.
Sāpi anupubbeneva "idaṃpi antarahitaṃ, idaṃpi antarahitanti
jarājiṇṇakāle taṃ virajjamānā khaṇḍadantaṃ palitasiraṃ obhaggaṃ
gopānasivaṅkaṃ daṇḍaparāyanaṃ pavedhamānaṃ disvā ativiya
virajji. Atha satthā taṃ byādhinā abhibhūtaṃ katvā dassesi. Sā
taṃkhaṇaññeva daṇḍañca tālapaṇṇañca chaḍḍetvā mahāviravaṃ
viravamānā bhūmiyaṃ patitvā sake muttakarīse nimuggā aparāparaṃ
parivatti. Rūpanandā taṃ disvā ativiya virajji. Satthā tassā itthiyā
maraṇaṃ dassesi. Sā taṃkhaṇaññeva uddhumātakabhāvaṃ āpajji. Navahi
vaṇamukhehi pubbavaṭṭiyo ceva puḷavā ca pagghariṃsu. Kākādayo
sannipatitvā vilumpiṃsu. Rūpanandā taṃ oloketvā "ayaṃ itthī
imasmiṃyeva ṭhāne jaraṃ pattā byādhiṃ pattā maraṇaṃ pattā, imassāpi
attabhāvassa evameva jarābyādhimaraṇāni āgamissantīti attabhāvaṃ
aniccato passi. Aniccato diṭṭhattāeva pana dukkhato anattato
diṭṭhoyeva hoti. Athassā tayo bhavā ādittā viya gīvāya baddhakuṇapaṃ
viya ca upaṭṭhahiṃsu. Kammaṭṭhānābhimukhaṃ cittaṃ pakkhandi. Satthā tāya
Aniccato diṭṭhabhāvaṃ ñatvā "sakkhissati nu kho sayameva attano
patiṭṭhaṃ kātunti olokento "na sakkhissati, bahiddhā paccayaṃ
laddhuṃ vaṭṭatīti cintetvā tassā sappāyavasena dhammaṃ desento
imā gāthā abhāsi
        "āturaṃ asuciṃ pūtiṃ           passa nande samussayaṃ
         uggharantaṃ paggharantaṃ         bālānaṃ abhipatthitaṃ;
         yathā idaṃ tathā etaṃ;       yathā etaṃ tathā idaṃ;
         dhātuyo suññato passa,      mā lokaṃ punarāgami;
         bhave chandaṃ virājetvā      upasantā carissasīti.
Itthaṃ sudaṃ bhagavā nandaṃ bhikkhuniṃ ārabbha imā gāthāyo abhāsitthāti.
Nandā desanānusārena ñāṇaṃ pesetvā sotāpattiphalaṃ pāpuṇi.
     Athassā uttariṃ tiṇṇaṃ maggaphalānaṃ vipassanāparivāsatthāya satthā
suññatakammaṭṭhānaṃ kathetuṃ "nande mā `imasmiṃ sarīre sāro atthīti
saññaṃ kari, appamattakopi hi ettha sāro natthi, tīṇi aṭṭhisatāni
ussāpetvā kataṃ aṭṭhīnaṃ nagarametanti vatvā imaṃ gāthamāha
        "aṭṭhīnaṃ nagaraṃ kataṃ           maṃsalohitalepanaṃ,
         yattha jarā ca maccu ca       māno makkho ca ohitoti.
     Tassattho "yatheva hi pubbaṇṇāparaṇṇādīnaṃ odahanatthāya
kaṭṭhāni ussāpetvā vallīhi bandhitvā mattikāya limpitvā
nagarasaṅkhātaṃ bahiddhā gehaṃ tharonti; evamidaṃ ajjhattikaṃpi tīṇi
aṭṭhisatāni ussāpetvā nahāruvinaddhaṃ maṃsalohitalepanaṃ tacapaṭicchannaṃ
Jīraṇalakkhaṇāya jarāya maraṇalakkhaṇassa maccuno ārohasampadādīni
paṭicca majjanalakkhaṇassa mānassa sukatakaraṇavināsanalakkhaṇassa
makkhassa ca odahanatthāya nagaraṃ kataṃ. Evarūpoeva hi ettha
kāyikacetasiko ābādho odahito, ito uddhaṃ kiñci gayhupagaṃ natthīti.
     Desanāvasāne therī arahattaṃ pāpuṇi. Mahājanassa sātthikā
dhammadesanā ahosīti.
                     Rūpanandattherīvatthu.
                    --------------
                 6. Mallikādevīvatthu. (123)
       "jīranti ve rājarathā sucittāti imaṃ dhammadesanaṃ satthā
jetavane viharanto mallikaṃ deviṃ ārabbha kathesi.
     Sā kira ekadivasaṃ nahānakoṭṭhakaṃ paviṭṭhā mukhaṃ dhovitvā
onatasarīrā jaṅghā dhovituṃ ārabhi. Tāya ca saddhiṃyeva paviṭṭho eko
vallabhasunakho atthi. So taṃ tathā onataṃ disvā asaddhammasanthavaṃ
kātuṃ ārabhi. Sā tassa 1- phassaṃ sādiyantī aṭṭhāsi. Rājā uparipāsāde
vātapānena olokento taṃ disvā tato āgatakāle "nassa vasali,
kasmā evarūpamakāsīti āha. "kiṃ mayā kataṃ devāti. "sunakhena saddhiṃ
@Footnote: 1. Sī. Yu. "tassāti natthi.
Santhavoti. "natthetaṃ devāti. "mayā sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmi,
nassa vasalīti. "mahārāja yo koci imaṃ koṭṭhakaṃ paviṭṭho iminā
vātapānena olokentassa ekova dvidhā paññāyatīti. "abhūtaṃ kathesi
pāpeti. "deva 1- sace me na saddahasi, etaṃ koṭṭhakaṃ pavisa, ahantaṃ
iminā vātapānena olokessāmīti. Rājā mandadhātuko tassā
vacanaṃ saddahitvā koṭṭhakaṃ pāvisi. Sāpi kho devī vātapāne ṭhatvā
olokentī "andhabāla mahārāja kinnāmetaṃ ajikāya saddhiṃ santhavaṃ
karosīti āha, "nāhaṃ bhadde evarūpaṃ karomīti vuttepi, "mayāpi
sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmīti āha. Taṃ sutvā rājā
"addhā imaṃ koṭṭhakaṃ paviṭṭho ekova dvidhā paññāyatīti saddahi.
Mallikā cintesi "ayaṃ rājā andhabālatāya mayā vañcito, pāpaṃ
me kataṃ, ayañca me abhūtena abbhācikkhito, idañca me kammaṃ
satthāpi jānissati, dve aggasāvakāpi asīti mahāsāvakāpi
jānissanti; aho vata me bhāriyaṃ kammaṃ katanti. Ayaṃ kira rañño
asadisadāne sahāyikā ahosi. Tattha ca ekadivasaṃ katapariccāgo
dhanassa cuddasakoṭiagghanako ahosi. Tathāgatassa setacchattaṃ
nisīdanapallaṅko ādhārako pādapīṭhanti imāni pana cattāri anagghāneva
ahesuṃ. Sā maraṇakāle evarūpaṃ mahāpariccāgaṃ ananussaritvā tadeva
pāpakammaṃ anussarantī kālaṃ katvā avīcimhi nibbatti. Rañño pana
sā ativiya piyā ahosi. So balavasokābhibhūto tassā sarīrakiccaṃ
@Footnote: 1. Sī. Yu. "devāti natthi.
Kāretvā "nibbattaṭṭhānamassā pucchissāmīti cintetvā satthu
santikaṃ agamāsi. Satthā, yathā so āgatakāraṇaṃ na sarati; tathā
akāsi. So satthu santike sārāṇīyaṃ dhammakathaṃ sutvā pamussi;
gehaṃ paviṭṭhakāle saritvā "ahaṃ bhaṇe `mallikāya nibbattaṭṭhānaṃ
pucchissāmīti satthu santikaṃ gantvā pamuṭṭho, sve 1- puna pucchissāmīti
punadivasepi agamāsi. Satthāpi paṭipāṭiyā satta divasāni, yathā so
na sarati; tathā akāsi. Sāpi sattāhameva niraye pacitvā aṭṭhame
divase tato cutā tusitabhavane nibbatti. Kasmā panassa satthā [2]-
asaraṇabhāvaṃ akāsi? sā kirassa ativiya piyā ahosi manāpā;
tasmā tassā niraye nibbattabhāvaṃ sutvā "sace evarūpā
saddhāsampannā niraye nibbattā, dānaṃ datvā kiṃ karissāmīti micchādiṭṭhiṃ
gahetvā pañcannaṃ bhikkhusatānaṃ gehe pavattaṃ niccabhattaṃ harāpetvā
niraye nibbatteyya; tenassa satthā sattāhaṃ asaraṇabhāvaṃ katvā
aṭṭhame divase piṇḍāya caranto sayameva rājadvāraṃ agamāsi.
Rājā "satthā āgatoti sutvā nikkhamitvā pattaṃ ādāya pāsādaṃ
abhiruhituṃ ārabhi. Satthā pana rathasālāya nisīdituṃ ākāraṃ dassesi.
Rājā satthāraṃ tattheva nisīdāpetvā yāgukhajjakena paṭimānetvā
vanditvā nisinnova "bhante ahaṃ `mallikāya deviyā nibbattaṭṭhānaṃ
pucchissāmīti āgantvā pamuṭṭho; kattha nu kho sā bhante nibbattāti.
"tusitabhavane mahārājāti. "bhante tāya 3- tusitabhavane anibbattiyā 4- ko
@Footnote: 1. Sī. Yu. svedāni. 2. Sī. Yu. etthantare `sattāhanti atthi. 3. tassāti
@yuttataraṃ. 4. anibbattāyāti padena bhavitabbaṃ.
Añño nibbattissati, bhante natthi tāya sadisā itthī; tassā hi
nisinnaṭṭhānādīsu `sve tathāgatassa idaṃ dassāmi, idaṃ karissāmīti
dānasaṃvidhānaṃ ṭhapetvā aññaṃ kiccameva natthi; bhante tassā paralokaṃ
gatakālato paṭṭhāya sarīraṃ me na vahatīti. Atha naṃ satthā "mā
cintayi mahārāja, sabbesaṃ dhuvadhammo ayanti vatvā "ayaṃ mahārāja
ratho kassāti pucchi. Rājā sirasi añjaliṃ patiṭṭhapetvā "pitāmahassa
me bhanteti [āha.] "ayaṃ kassāti. "pitu me bhanteti. "ayaṃ pana
ratho kassāti. "mama bhanteti. Evaṃ vutte satthā "mahārāja tava
pitāmahassa ratho kena kāraṇena tava pitu rathaṃ na pāpuṇi, tava pitu ratho
tava rathaṃ na pāpuṇi; evarūpassa nāma kaṭṭhakaliṅgarassāpi jarā
āgacchati, kimaṅgaṃ pana attabhāvassa; mahārāja sappurisadhammasseva hi
jarā natthi, sattā pana ajīraṇakā nāma natthīti vatvā imaṃ gāthamāha
               "jīranti ve rājarathā sucittā,
                atho sarīrampi jaraṃ upeti,
                satañca dhammo na jaraṃ upeti,
                santo have sabbhi pavedayantīti.
     Tattha veti: 1- nipāto. Sucittāti: sattahi ratanehi aparehi ca
rathālaṅkārehi suṭṭhu cittā rājūnaṃpi rathā jīranti. Sarīrampīti:
na kevalaṃ rathāeva, idaṃ supaṭijaggitaṃ sarīraṃpi khaṇḍiccādīni pāpuṇāti
@Footnote: 1. porāṇapotthake "haveti pāṭho.
Jaraṃ upeti. Satañcāti: buddhādīnaṃ pana santānaṃ navavidho lokuttaradhammo
ca kiñci upaghātaṃ na karoti jaraṃ na upeti nāma. Pavedayantīti. Evaṃ
santo buddhādayo sabbhi paṇḍitehi saddhiṃ kathentīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Mallikādevīvatthu.
                     ------------
              7. Loḷudāyittheravatthu. 1-  (124)
       "appassutāyaṃ purisoti imaṃ dhammadesanaṃ satthā jetavane
viharanto loḷudāyittheraṃ ārabbha kathesi.
     So kira maṅgalaṃ karontānaṃ gehaṃ gantvā "tirokuḍḍesu
tiṭṭhantīti ādinā nayena avamaṅgalaṃ kathesi, avamaṅgalaṃ karontānaṃ gehaṃ
gantvā, tirokuḍḍādīsu kathetabbesu, "dānañca dhammacariyā cāti
ādinā nayena maṅgalagāthā vā "yaṅkiñci vittaṃ idha vā huraṃ vāti
ratanasuttaṃ vā kathesi. Evaṃ tesu tesu ṭhānesu "aññaṃ kathessāmīti
aññaṃ kathentopi "aññaṃ kathemīti na jānāti. Bhikkhū tassa kathaṃ
sutvā satthu ārocesuṃ "kiṃ 2- bhante loḷudāyi maṅgalāmaṅgalaṭṭhānesu
aññasmiṃ kathetabbe aññameva kathetīti. Satthā "na bhikkhave idānevesa
@Footnote: 1. Sī. Yu. lāḷudāyittheravatthu.  2. kinti atirekapadena bhavitabbaṃ.
Evaṃ katheti, pubbepi aññasmiṃ kathetabbe aññameva kathesīti vatvā
tehi yācito 1- atītaṃ āhari:
     atīte bārāṇasiyaṃ aggidattassa nāma brāhmaṇassa putto
somadattakumāro nāma rājānaṃ upaṭṭhahi. So tassa piyo ahosi
manāPo. Brāhmaṇo pana kasikammaṃ nissāya jīvati. Tassa dve
goṇā ahesuṃ, tesu eko mato. Brāhmaṇo puttaṃ āha "tāta
somadatta rājānaṃ me yācitvā ekaṃ goṇaṃ āharāti. Somadatto
"sacāhaṃ rājānaṃ yācissāmi, lahubhāvo me paññāyissatīti cintetvā
"tumheyeva tāta rājānaṃ yācathāti vatvā, "tenahi tāta maṃ gahetvā
yāhīti vutte 2-, cintesi "ayaṃ brāhmaṇo dandhapañño `abhikkama
paṭikkamāti vacanamattaṃpi na jānāti, aññasmiṃ vattabbe aññameva
vadati; sikkhāpetvā taṃ nessāmīti. So taṃ ādāya vīraṇatthambhakaṃ
nāma susānaṃ gantvā tiṇakalāpe bandhitvā "ayaṃ rājā, ayaṃ
uparājā, ayaṃ senāpatīti 3- katvā paṭipāṭiyā pitu dassetvā
"tumhehi rājakulaṃ gantvā evaṃ abhikkamitabbaṃ, evaṃ paṭikkamitabbaṃ;
evaṃ nāma rājā vattabbo, evaṃ uparājā; rājānaṃ upasaṅkamitvā
`jayatu mahārājāti 4- evaṃ vatvā imaṃ gāthaṃ vatvā goṇaṃ yāceyyāthāti
gāthaṃ uggaṇhāpesi
@Footnote: 1. Sī. Yu. "tehi yācitoti natthi.  2. Sī. vutto.  3. Sī. senāpatīti nāmāni
@katvā.  4. Sī. Yu. `jayatu bhavaṃ mahārājāti vatvā evaṃ ṭhatvā...
        "dve me goṇā mahārāja,   yehi khettaṃ kasāma se,
         tesu eko mato deva,     dutiyaṃ dehi khattiyāti.
So saṃvaccharamattena taṃ gāthaṃ paguṇaṃ katvā paguṇabhāvaṃ puttassa
ārocetvā, "tenahi tāta kañcideva paṇṇākāraṃ ādāya āgacchatha,
ahaṃ purimataraṃ gantvā rañño santike ṭhassāmīti vutte, "sādhu
tātāti paṇṇākāraṃ gahetvā somadattassa rañño santike
ṭhitakāle ussāhappatto rājakulaṃ gantvā, raññā tuṭṭhacittena
katapaṭisammodano "tāta cirassaṃ vata āgatattha, idamāsanaṃ, nisīditvā
vadatha, yenatthoti vutte, imaṃ gāthamāha
        "dve me goṇā mahārāja,   yehi khettaṃ kasāma se,
         tesu eko mato deva,     dutiyaṃ gaṇha khattiyāti.
Raññā "kiṃ vadesi tāta, puna vadehīti vuttepi, tameva gāthamāha.
Rājā tena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā "somadatta
tumhākaṃ gehe bahū maññe goṇāti vatvā, "tumhehi dinnā
bahū bhavissanti devāti vutte, bodhisattassa tusitvā brāhmaṇassa
soḷasa goṇe alaṅkārabhaṇḍakaṃ nivāsanagāmañcassa brahmadeyyaṃ
datvā mahantena yasena brāhmaṇaṃ uyyojesi.
     Satthā imaṃ dhammadesanaṃ āharitvā "tadā rājā ānando
ahosi, brāhmaṇo loḷudāyi, somadatto ahamevāti jātakaṃ
samodhānetvā "na bhikkhave idāneva, pubbepesa attano
Appassutatāya, aññasmiṃ vattabbe, aññameva vadati, 1- appassutapuriso
hi balibaddasadiso nāma hotīti vatvā imaṃ gāthamāha
        "appassutāyaṃ puriso      balibaddova jīrati,
         maṃsāni tassa vaḍḍhanti,    paññā tassa na vaḍḍhatīti.
     Tattha appassutāyanti: ekassa vā dvinnaṃ vā paṇṇāsakānaṃ
athavā pana suttavaggānaṃ 2- sabbantimena paricchedena ekassa vā
dvinnaṃ vā suttānaṃpi abhāvena appassuto ayaṃ. Appaṃ 3-
kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. Balibaddova
jīratīti: yathā hi balibaddo jīramāno vaḍḍhamāno neva mātāpitūnaṃ,
na sesañātakānaṃ atthāya vaḍḍhati, athakho niratthakameva jīrati;
evameva ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ,
na āgantukavattādīni, na bhāvanāmattampi anuyuñjati, niratthakameva
jīrati. Maṃsāni tassa vaḍḍhantīti: yathā balibaddassa "yuganaṅgalādīni
vahituṃ asamattho esoti araññe vissaṭṭhassa tattheva vicarantassa
khādantassa pivantassa maṃsāni vaḍḍhanti; evameva imassāpi
upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā
udaravirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti, thūlasarīro
hutvā vicarati. Paññā tassāti: lokiyalokuttarā panassa paññā
ekaṅgulimattāpi na vaḍḍhati. Araññe pana gacchalatādīni viya 4-
@Footnote: 1. vadesīti. yuttataraṃ.  2. Sī. Yu. vaggānaṃ.  3. appanti atirekapadena bhavitabbaṃ.
@4. Sī. Yu. viyassa.
Chadvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti attho.
         Desanāvasāne mahājano sotāpattiphalādīni pāpuṇīti.
                    Loḷudāyittheravatthu.
                     ------------
                  8. Paṭhamabodhivatthu. (125)
       "anekajātisaṃsāranti imaṃ dhammadesanaṃ satthā bodhirukkhamūle
nisinno udānavasena udānetvā aparabhāge ānandattherena puṭṭho 1-
kathesi.
     So hi bodhirukkhamūle nisinno, suriye anatthaṅgateyeva, mārabalaṃ
vidhamitvā paṭhamayāme pubbenivāsapaṭicchādakaṃ tamaṃ padāletvā
majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme sattesu kāruññataṃ
paṭicca paccayākāre ñāṇaṃ otāretvā taṃ anulomapaṭilomavasena
sammasanto aruṇuggamanavelāya saha acchariyehi 2- sammāsambodhiṃ
abhisambujjhitvā anekehi buddhasatasahassehi avijahitaṃ udānaṃ
udānento imā gāthā abhāsi
      "anekajātisaṃsāraṃ          sandhāvissaṃ anibbisaṃ
       gahakāraṃ gavesanto,       dukkhā jāti punappunaṃ;
       gahakāraka diṭṭhosi,        puna gehaṃ na kāhasi,
@Footnote: 1. Sī. Yu. ānandattherassa udānagāthāvatthu.  2. Sī. Yu. "saha acchariyehīti natthi.
       Sabbā te phāsukā bhaggā,  gahakūṭaṃ visaṅkhataṃ,
       visaṅkhāragataṃ cittaṃ,        taṇhānaṃ khayamajjhagāti.
     Tattha gahakāraṃ gavesantoti: ahaṃ imassa attabhāvasaṅkhātassa
gehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto, yena ñāṇena sakkā so
daṭṭhuṃ tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro
ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhayaṃ imaṃ
saṃsāravaṭṭaṃ anibbisaṃ taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ
saṃsariṃ aparāparaṃ anuvicarinti attho. Dukkhā jāti punappunanti idaṃ
gahakārakagavesanassa kāraṇavacanaṃ. Yasmā jarābyādhimaraṇamissatāya
jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe
nivattati; tasmā taṃ gavesanto sandhāvissanti attho. Diṭṭhosīti:
sabbaññutañāṇaṃ paṭivijjhanteneva mayā idāni diṭṭho asi. Puna gehanti:
puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi.
Sabbā te phāsukā bhaggāti: tava sabbā avasesakilesaphāsukā mayā
bhaggā. Gahakūṭaṃ visaṅkhatanti: imassa tayā katassa attabhāvagehassa
avijjāsaṅkhātaṃ kaṇṇikāmaṇḍalaṃpi mayā viddhaṃsitaṃ. Visaṅkhāragataṃ
cittanti: idāni mama cittaṃ visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ
anupaviṭṭhaṃ. Taṇhānaṃ khayamajjhagāti: taṇhānaṃ khayasaṅkhātaṃ
arahattaṃ adhigatosmīti attho.
                      Paṭhamabodhivatthu.
                      -----------
               9. Mahādhanaseṭṭhiputtavatthu. (126)
       "acaritvā brahmacariyanti: imaṃ dhammadesanaṃ satthā isipatane
migadāye viharanto mahādhanaseṭṭhiputtaṃ ārabbha kathesi.
     So kira bārāṇasiyaṃ asītikoṭivibhave kule nibbatti. Athassa
mātāpitaro cintesuṃ "amhākaṃ kule mahābhogakkhandho, taṃ puttassa
no hatthe ṭhapetvā yathāsukhaṃ paribhogaṃ karissāma, aññena kammena
kiccaṃ natthīti; taṃ naccagītavāditamattameva sikkhāpesuṃ. Tasmiṃyeva
nagare aññasmiṃ asītikoṭivibhave kule ekā dhītāpi nibbatti.
Tassāpi mātāpitaro tatheva cintetvā taṃ naccagītavāditamattameva
sikkhāpesuṃ. Tesaṃ vayappattānaṃ āvāhavivāho ahosi. Atha nesaṃ
aparabhāge mātāpitaro kālamakaṃsu. Dveasītikoṭidhanaṃ ekasmiṃyeva
gehe ahosi. Seṭṭhiputto divasassa tikkhattuṃ rañño upaṭṭhānaṃ
gacchati. Atha tasmiṃ nagare dhuttā cintesuṃ "sacāyaṃ seṭṭhiputto
surāsoṇḍo bhavissati, amhākaṃ phāsukaṃ bhavissati; uggaṇhāpema naṃ
surāsoṇḍabhāvanti. Te suraṃ ādāya khajjamaṃse ceva loṇasakkharā ca
dussante bandhitvā mūlakande gahetvā tassa rājakulato
āgacchantassa maggaṃ olokayamānā nisīditvā taṃ āgacchantaṃ
disvā suraṃ pivitvā loṇasakkharaṃ mukhe khipitvā mūlakandaṃ ḍaṃsitvā
"vassasataṃ jīva sāmi seṭṭhiputta, taṃ nissāya mayaṃ khādanapivanasamatthā
bhaveyyāmāti āhaṃsu. So tesaṃ vacanaṃ sutvā pacchato āgacchantaṃ
cūḷupaṭṭhākaṃ pucchi "kiṃ ete pivantīti. "ekaṃ pānakaṃ sāmīti.
"manāpajātikaṃ etanti. "sāmi imasmiṃ jīvaloke iminā sadisaṃ
pātabbayuttakaṃ nāma natthīti. So "evaṃ sante mayāpi pātuṃ
vaṭṭatīti thokaṃ thokaṃ āharāpetvā pivati. Athassa na cirasseva.
Te dhuttā pivanabhāvaṃ ñatvā taṃ parivārayiṃsu. Gacchante kāle
parivāro mahā ahosi. So satenapi satadvayenapi suraṃ āharāpetvā
pivanto anukkamena nisinnaṭṭhānādīsu kahāpaṇarāsiṃ ṭhapetvā suraṃ
pivanto "iminā mālā āharatha, iminā gandhaṃ, ayaṃ gīte cheko,
ayaṃ nacce, ayaṃ vādite, imassa sahassaṃ detha, imassa dve
sahassānīti evaṃ vikkīranto na cirasseva attano santakaṃ asītikoṭidhanaṃ
khepetvā, "khīṇaṃ te sāmi dhananti vutte, "kiṃ bhariyāya me santakaṃ
natthīti, "atthi sāmīti, "tenahi taṃ āharathāti, taṃpi tatheva khepetvā
anupubbena khettaārāmuyyānayoggādikaṃpi antamaso bhājanabhaṇḍakaṃpi
attharaṇapāvuraṇanisīdanaṃpi sabbaṃ attano santakaṃ vikkīṇitvā khādi.
Athassa mahallakakāleyeva parihīnabhogassa attano gehaṃ vikkīṇitvā
gahitagehā nīhariṃsu. So bhariyaṃ ādāya parajanassa gehabhittiṃ nissāya
vasanto kapālakhaṇḍaṃ ādāya bhikkhāya caritvā janassa ucchiṭṭhabhattaṃ
bhuñjituṃ ārabhi. Atha naṃ ekadivasaṃ āsanasālāya dvāre ṭhatvā
daharasāmaṇerehi dīyamānaṃ ucchiṭṭhabhojanaṃ paṭiggaṇhantaṃ disvā
satthā sitaṃ pātvākāsi. Atha naṃ ānandatthero sitakāraṇaṃ pucchi.
Satthā sitakāraṇaṃ kathento "passānanda imaṃ mahādhanaseṭṭhiputtaṃ
imasmiṃyeva nagare dveasītikoṭidhanaṃ khepetvā bhariyaṃ ādāya bhikkhāya
Carantaṃ: sace hi ayaṃ paṭhamavaye bhoge akhepetvā kammante
payojissa, imasmiṃyeva nagare aggaseṭṭhī abhavissa, sace pana
nikkhamitvā pabbajissa, arahattaṃ pāpuṇissa, bhariyāpissa anāgāmiphale
patiṭṭhahissa; sace majjhimavaye bhoge akhepetvā kammante payojissa,
dutiyaseṭṭhī abhavissa, nikkhamitvā pabbajanto anāgāmī abhavissa,
bhariyāpissa sakadāgāmiphale patiṭṭhahissa; sace pacchimavaye bhoge
akhepetvā kammante payojissa, tatiyaseṭṭhī abhavissa, nikkhamitvā
pabbajantopi sakadāgāmī abhavissa, bhariyāpissa sotāpattiphale
patiṭṭhahissa: idāni panesa gihibhogāpi parihīno sāmaññatopi
parihīno; parihāyitvā ca pana sukkhapallale koñcasakuṇo viya
jātoti vatvā imā gāthā abhāsi
        "acaritvā brahmacariyaṃ      aladdhā yobbane dhanaṃ
         jiṇṇakoñcāvajhāyanti      khīṇamaccheva pallale.
         Acaritvā brahmacariyaṃ      aladdhā yobbane dhanaṃ
         senti cāpātikhīṇāva      purāṇāni anutthunanti.
     Tattha acaritvāti: brahmacariyavāsaṃ avasitvā. Yobbaneti:
anuppanne vā bhoge uppādetuṃ uppanne vā bhoge anurakkhituṃ
samatthakāle dhanaṃpi alabhitvā. Khīṇamaccheti: 1- te evarūpā bālā
udakassa abhāvā khīṇamaccheva pallale parikkhīṇapattā jiṇṇakoñcā
viya avajjhāyanti. Idaṃ vuttaṃ hoti "pallale udakassa abhāvo
@Footnote: 1. khīṇamacche vāti yuttataraṃ. ña. va.
Viya hi imesaṃ vasanaṭṭhānassa abhāvo, macchānaṃ khīṇabhāvo viya
imesaṃ bhogānaṃ abhāvo, khīṇapattānaṃ koñcānaṃ uppatitvā
gamanābhāvo viya imesaṃ idāneva jalapathathalapathādīhi bhoge saṇṭhapetuṃ
asamatthabhāvo; tasmā ete khīṇapattā koñcā viya ettheva
nipajjitvā avajjhāyantīti. Cāpātikhīṇāvāti: cāpato atikhīṇā
cāpavinimuttāti attho. Idaṃ vuttaṃ hoti "yathā cāpavinimuttā
sarā yathāvegaṃ gantvā patitā, gahetvā ukkhipante asati, tattheva
upacikānaṃ bhattaṃ honti; evaṃ imepi tayo vaye atikkantā idāni
attānaṃ uddharituṃ asamatthatāya maraṇaṃ upagamissanti; tena vuttaṃ
"senti cāpātikhīṇāvāti. Purāṇāni anutthunanti: iti amhehi
khāditaṃ, iti pītanti pubbe katāni khāditapītanaccagītavāditādīni
anutthunantā [1]- anusocantā sentīti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Mahādhanaseṭṭhiputtavatthu.
                  Jarāvaggavaṇṇanā niṭṭhitā.
                    Ekādasamo vaggo.
                      -----------


             The Pali Atthakatha in Roman Book 22 page 91-120. http://84000.org/tipitaka/atthapali/read_rm.php?B=22&A=1836              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=22&A=1836              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=657              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=657              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]