ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 22 : PALI ROMAN Dha.A.5 pāpa-jarāvagga

page91.

11. Jarāvaggavaṇṇanā ---------------- 1. Visākhāyasahāyikāvatthu. (118) "ko nu hāso kimānandoti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhāya sahāyikā ārabbha kathesi. Sāvatthiyaṃ kira pañcasatā kulaputtā "evaṃ imā appamādavihāriniyo bhavissantīti attano attano bhariyāyo visākhaṃ mahāupāsikaṃ paṭicchāpesuṃ. Tā uyyānaṃ vā vihāraṃ vā gacchantiyo tāya saddhiṃyeva gacchanti. Tā ekasmiṃ kāle "sattāhaṃ surāchaṇo bhavissatīti chaṇe saṅghuṭṭhe, attano attano sāmikānaṃ suraṃ paṭiyādesuṃ. Te sattāhaṃ surāchaṇaṃ kīḷitvā aṭṭhame divase kammantakiriyāya nikkhantā agamaṃsu. Tāpi itthiyo "mayaṃ sāmikānaṃ sammukhā suraṃ pātuṃ na labhimhā, avasesasurā ca atthi, imaṃ, yathā te na jānanti, tathā pivissāmāti visākhāya santikaṃ gantvā "icchāma ayye uyyānaṃ daṭṭhunti vatvā, "sādhu ammā, tenahi kattabbakiccāni katvā nikkhamathāti vutte, tāya saddhiṃ gantvā paṭicchannākārena suraṃ nīharāpetvā uyyāne pivitvā mattā vicariṃsu. Visākhā "ayuttaṃ imāhi kataṃ, idāni `samaṇassa gotamassa sāvikā suraṃ pivitvā vicarantīti titthiyāpi garahissantīti cintetvā tā itthiyo āha "ammā ayuttaṃ vo

--------------------------------------------------------------------------------------------- page92.

Kataṃ, mamapi ayaso uppādito, sāmikāpi vo kujjhissanti, idāni kiṃ karissathāti. "gilānālayaṃ dassayissāma ayyeti. "tenahi paññāyissatha sakena kammenāti. Tā gehaṃ gantvā gilānālayaṃ kariṃsu. Atha tāsaṃ sāmikā "itthannāmā ca itthannāmā ca kahanti pucchitvā "gilānāti sutvā "addhā etāhi avasesasurā pītā bhavissatīti sallakkhetvā tā pothetvā anayabyasanaṃ pāpesuṃ. Tā aparasmiṃpi chaṇavāre tatheva suraṃ pātukāmā visākhaṃ upasaṅkamitvā "ayye uyyānaṃ no nehīti vatvā "pubbepi me tumhehi ayaso uppādito, gacchatha, na vo ahaṃ nessāmīti tāya paṭikkhittā "idāni evaṃ na karissāmāti samassāsetvā puna taṃ upasaṅkamitvā āhaṃsu "ayye buddhapūjaṃ kātukāmamha, vihāraṃ no nehīti. "idāni ammā yujjati, gacchatha, parivacchaṃ karothāti. Tā caṅkoṭakehi gandhamālādīni 1- gāhāpetvā surāpuṇṇe muṭṭhivārake hatthehi olambetvā mahāpaṭe pārupitvā visākhaṃ upasaṅkamitvā tāya saddhiṃ vihāraṃ pavisamānā ekamantaṃ nisīditvā muṭṭhivārakeheva suraṃ pivitvā vārake chaḍḍetvā dhammasabhāyaṃ satthu purato nisīdiṃsu. Visākhā "imāsaṃ bhante dhammaṃ kathethāti āha. Tāpi madavegena kampamānasarīrā "naccissāma gāyissāmāti cittaṃ uppādesuṃ. Athekā mārakāyikā devatā "idāni imāsaṃ sarīresu adhimuccitvā samaṇassa gotamassa purato vippakāraṃ dassessāmīti cintetvā tāsaṃ sarīresu adhimucci. Tāsu ekaccā satthu purato @Footnote: 1. Sī. Yu. gandhamālā.

--------------------------------------------------------------------------------------------- page93.

Pāṇiṃ paharitvā hasituṃ, ekaccā naccituṃ ārabhiṃsu. Satthā "kimidanti āvajjento taṃ kāraṇaṃ ñatvā "na idāni mārakāyikānaṃ otāraṃ labhituṃ dassāmi, na hi mayā ettakaṃ kālaṃ pāramiyo pūrentena mārakāyikānaṃ otāraṃ lābhatthāya pūritāti tā saṃvejetuṃ bhamukalomato raṃsiṃ 1- vissajjesi. Tāvadeva andhakāratimisā ahosi. Tā bhītā ahesuṃ maraṇabhayatajjitā. Tena tāsaṃ kucchiyaṃ surā jīri. Satthā nisinnapallaṅke antarahito sinerumuddhani ṭhatvā uṇṇālomato raṃsiṃ vissajjesi. Taṃkhaṇaññeva candasahassuggamanaṃ viya ahosi. Atha satthā tā itthiyo āmantetvā "tumhehi mama santikaṃ āgacchamānāhi pamattāhi āgantuṃ na vaṭṭati, tumhākaṃ hi pamādeneva mārakāyikā devatā otāraṃ labhitvā tumhe hasādīnaṃ akaraṇaṭṭhāne hasādīni kārāpesi, idāni tumhehi rāgādīnaṃ aggīnaṃ nibbāpanatthāya ussāhaṃ kātuṃ vaṭṭatīti vatvā imaṃ gāthamāha "ko nu hāso, kimānando, niccaṃ pajjalite sati; andhakārena onaddhā padīpaṃ na gavesathāti. Tattha "ānandoti: tuṭṭhi. Idaṃ vuttaṃ hoti "imasmiṃ lokasannivāse rāgādīhi ekādasahi aggīhi niccaṃ pajjalite sati, ko nu tumhākaṃ hāso vā tuṭṭhi vā? nanu esa akattabbarūpoyeva. Aṭṭhavatthukena hi avijjandhakārena onaddhā tumhe tassa andhakārassa vidhamanatthāya kiṃkāraṇā ñāṇapadīpaṃ na gavesatha, na karothāti. @Footnote: 1. Sī. Yu. rasmiṃ.

--------------------------------------------------------------------------------------------- page94.

Desanāvasāne pañcasatā itthiyo sotāpattiphale patiṭṭhahiṃsu. Satthā tāsaṃ acalasaddhāya patiṭṭhitabhāvaṃ ñatvā sinerumatthakā otaritvā buddhāsane nisīdi. Atha naṃ visākhā āha "bhante surā nāmesā pāpikā, evarūpā hi nāma imā itthiyo tumhādisassa buddhassa purato nisīditvā iriyāpathamattaṃpi saṇṭhāpetuṃ asakkontiyo uṭṭhāya pāṇiṃ paharitvā hasitagītanaccādīni kātuṃ ārabhiṃsūti. Satthā "āma visākhe pāpikāeva esā surā nāma, etañhi nissāya anekasatā 1- anayabyasanaṃ pattāti vatvā, "kadā panesā bhante uppannāti vutte, tassā uppattiṃ vitthārena kathetuṃ atītaṃ āharitvā kumbhajātakaṃ 2- kathesīti. Visākhāyasahāyikāvatthu. ----------------- 2. Sirimāvatthu. (119) "passa cittakataṃ bimbanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sirimaṃ ārabbha kathesi. Sā kira rājagahe abhirūpā gaṇikā ekasmiṃ antovasse sumanaseṭṭhiputtassa bhariyāya puṇṇakaseṭṭhidhītāya uttarāya nāma upāsikāya aparajjhitvā taṃ pasādetukāmā tassa gehe bhikkhusaṅghena saddhiṃ katabhattakiccaṃ satthāraṃ khamāpetvā taṃdivasaṃ dasabalassa @Footnote: 1. Sī. Yu. aneke sattā. 2. khu. jā. 27/477. tadaṭṭhakathā. 7/191.

--------------------------------------------------------------------------------------------- page95.

Bhattānumodanaṃ sutvā "akkodhena jine kodhaṃ, asādhuṃ sādhunā jine, jine kadariyaṃ dānena, saccenālikavādinanti gāthāpariyosāne sotāpattiphalaṃ pāpuṇi. Ayamettha saṅkhePo. Vitthārakathā pana kodhavagge anumodanagāthāvaṇṇanāyameva āvibhavissati. Evaṃ sotāpattiphalaṃ patvā dasabalaṃ nimantetvā punadivase mahādānaṃ datvā saṅghassa aṭṭhakabhattaṃ nibaddhaṃ ṭhapesi. Ādito paṭṭhāya nibaddhaṃ aṭṭha bhikkhū gehaṃ gacchanti. "sappiṃ gaṇhātha, khīraṃ gaṇhāthāti ādīni vatvā tesaṃ patte pūreti. Ekena laddhaṃ tiṇṇaṃpi catunnaṃpi pahoti. Devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati. Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā tiyojanamatthake ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ therupaṭṭhāne nisinnaṃ bhikkhū pucchiṃsu "āvuso kahaṃ bhikkhaṃ gahetvā āgatosīti. "sirimāya aṭṭhakabhattaṃ me bhuttanti. "manāpaṃ katvā deti āvusoti. "na sakkā tassā bhattaṃ vaṇṇetuṃ, ativiya paṇītaṃ katvā deti, ekena laddhaṃ tiṇṇaṃpi catunnaṃpi pahoti; tassā pana deyyadhammatopi dassanameva uttaritaraṃ, sā hi evarūpā ca evarūpā cāti tassā guṇe kathesi. Atheko bhikkhu tassā guṇakathaṃ sutvā adassaneneva sinehaṃ uppādetvā "mayā gantvā taṃ daṭṭhuṃ vaṭṭatīti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā "sve āvuso

--------------------------------------------------------------------------------------------- page96.

Tasmiṃ gehe tvaṃ 1- saṅghatthero hutvā aṭṭhakabhattaṃ labhissasīti sutvā taṃkhaṇaññeva pattacīvaramādāya pakkanto, pātova aruṇe uggate, salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. Yo paneso bhikkhu hīyo bhuñjitvā pakkāmi, tassa gatavelāyamevassā sarīre rogo uppajji; tasmā sā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhitvā āgate bhikkhū disvā ārocesuṃ. Sā sahatthā patte gahetvā nisīdāpetuṃ vā parivisituṃ vā asakkontī dāsiyo āṇāpesi "ammā patte gahetvā ayye nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā dethāti. Tā "sādhu ayyeti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocesuṃ. Sā "maṃ pariggahetvā netha, ayye vandissāmīti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā pavedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi "gilānāya tāva ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattīti. Athassa anekavassakoṭisannicito kileso samudācari. So anaññamano 2- hutvā bhattaṃ bhuñjituṃ asakkonto pattamādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvaraṃ attharitvā nipajji. Atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi. So chinnabhatto @Footnote: 1. Yu. ṭhatvā. 2. Sī. Yu. aññāṇī.

--------------------------------------------------------------------------------------------- page97.

Ahosi. Taṃdivasameva sāyaṇhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi "bhante jīvakassa kaniṭṭhabhaginī sirimā kālamakāsīti. Satthā taṃ sutvā rañño sāsanaṃ pahiṇi "sirimāya jhāpanakiccaṃ natthi, āmakasusāne taṃ, yathā kākasunakhā 1- na khādanti; tathā nipajjāpetvā rakkhāpethāti. Rājā tathā akāsi. Paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi. Navahi vaṇamukhehi puḷavā pagghariṃsu. Sakalasarīraṃ bhinnaṃ sālibhattacāṭī viya ahosi. Rājā nagare bheriñcārāpesi "ṭhapetvā geharakkhadārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭhakahāpaṇadaṇḍoti, satthu santikaṃ ca pesesi "buddhappamukho kira bhikkhusaṅgho sirimāya dassanatthaṃ āgacchatūti. Satthā bhikkhūnaṃ ārocāpesi "sirimāya dassanatthaṃ gamissāmāti. Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malaṃ uṭṭhahi. Atha naṃ so sahāyakabhikkhu 2- upasaṅkamitvā "āvuso satthā sirimāya dassanatthaṃ gacchatīti āha. So tathā chātajjhattopi "sirimāti vuttapadeyeva sahasā uṭṭhahitvā "kiṃ bhaṇasīti āha; "satthā sirimaṃ daṭṭhuṃ gacchati, tvaṃpi gamissasīti vutte, "āma gamissāmīti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. Satthā bhikkhusaṅghaparivuto ekapasse aṭṭhāsi. Bhikkhunīsaṅghopi rājaparisāpi 3- @Footnote: 1. Sī. kākasunakhādayo. Yu. kākādayo. 2. Sī. Yu. sesasahāyakā bhikkhū...āhaṃsu. @3. Sī. rājapurisāpi.

--------------------------------------------------------------------------------------------- page98.

Upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu. Satthā rājānaṃ pucchi "kā esā mahārājāti. "bhante jīvakassa bhaginī sirimā nāmāti. "sirimā esāti. "āma bhanteti. "tenahi nagare bheriñcārāpehi `sahassaṃ datvā sirimaṃ gaṇhātūti. Rājā tathā akāsi. Ekopi "ahanti vā "ahanti vā vadanto nāma nāhosi. Rājā satthu ārocesi "na gaṇhanti bhanteti. "tenahi mahārāja agghaṃ ohārehīti. Rājā "pañcasatāni datvā gaṇhātūti bheriñcārāpesi; 1- kañci gaṇhanakaṃ adisvā "aḍḍhateyyāni satāni, dve satāni, sataṃ, paññāsaṃ, pañcavīsatikahāpaṇe, dasakahāpaṇe, pañcakahāpaṇe, kahāpaṇaṃ, aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhātūti bheriñcārāpetvā "mudhāpi gaṇhātūti bheriñcārāpesi. "ahanti vā "ahanti vā vadanto nāma nāhosi. Rājā "mudhāpi bhante gaṇhanto nāma natthīti āha. Satthā "passatha bhikkhave mahājanassa piyaṃ mātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhā gaṇhantopi natthi, evarūpaṃ nāma rūpaṃ khayavayappattaṃ, passatha bhikkhave āturaṃ attabhāvanti vatvā imaṃ gāthamāha "passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhitīti. Tattha cittakatanti: katacittakaṃ vatthābharaṇamālālaṅkārādīhi @Footnote: 1. Sī. Yu. bheriñcārāpetvā.

--------------------------------------------------------------------------------------------- page99.

Cittakatanti 1- attho. Bimbanti: dīghādiyuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi saṇṭhitaṃ attabhāvaṃ. Arukāyanti: navannaṃ vaṇamukhānaṃ vasena arubhūtakāyaṃ. Samussitanti: tīhi aṭṭhisatehi samussitaṃ. Āturanti: sabbakālaṃ iriyāpathādīhi pariharitabbatāya niccagilānaṃ. Bahusaṅkappanti: mahājanena bahudhā saṅkappitaṃ. Yassa natthi dhuvaṃ ṭhitīti: yassa dhuvabhāvo vā ṭhitibhāvo vā natthi, ekantena bhedanavikkīraṇaviddhaṃsanadhammameva taṃ idaṃ passathāti attho. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Sopi bhikkhu sotāpattiphale patiṭṭhahīti. Sirimāvatthu. --------- 3. Uttarattherīvatthu. (120) "parijiṇṇamidaṃ rūpanti imaṃ dhammadesanaṃ satthā jetavane viharanto uttarattheriṃ nāma ārabbha kathesi. Therī kira vīsavassasatikā jātiyā piṇḍāya caritvā laddhapiṇḍapātā antaravīthiyaṃ ekaṃ bhikkhuṃ passitvā piṇḍapātena āpucchitvā tassa apaṭikkhipitvā gaṇhantassa sabbaṃ datvā nirāhārā ahosi; evaṃ dutiyepi tatiyepi divase tasseva bhikkhuno tasmiṃyeva ṭhāne bhattaṃ datvā nirāhārā ahosi; catutthe divase pana @Footnote: 1. Sī. Yu. vicittanti.

--------------------------------------------------------------------------------------------- page100.

Piṇḍāya carantī ekasmiṃ sambādhaṭṭhāne satthāraṃ disvā paṭikkamantī olambantaṃ attano cīvarakaṇṇaṃ akkamitvā saṇṭhātuṃ asakkontī parivattitvā pati. Satthā tassā santikaṃ gantvā "bhagini parijiṇṇo te attabhāvo na cirasseva bhijjissatīti vatvā imaṃ gāthamāha "parijiṇṇamidaṃ rūpaṃ roganiddhaṃ pabhaṅguṇaṃ, bhijjati pūti sandeho, maraṇantaṃ hi jīvitanti. Tassattho "bhagini idaṃ tava sarīrasaṅkhātaṃ rūpaṃ mahallakabhāvena parijiṇṇaṃ, tañca kho sabbarogānaṃ nivāsanaṭṭhānatthena roganiddhaṃ; yathā kho pana taruṇopi sigālo "jarasigāloti vuccati, taruṇāpi gaḷocīlatā "pūtilatāti vuccati; evaṃ tadahujātaṃ suvaṇṇavaṇṇampi samānaṃ niccaṃ paggharaṇatthena pūtikāyaṃ pabhaṅguṇaṃ. So eso pūtiko samāno tava deho `bhijjati na cirasseva bhijjissatīti veditabbo. Kiṃkāraṇā? maraṇantaṃ hi jīvitaṃ: yasmā sabbasattānaṃ jīvitaṃ Maraṇapariyosānamevāti vuttaṃ hoti. Desanāvasāne therī sotāpattiphalaṃ pattā. Mahājanassāpi sātthikā desanā ahosīti. Uttarattherīvatthu. -----------

--------------------------------------------------------------------------------------------- page101.

4. Adhimānikabhikkhuvatthu. (121) "yānīmānīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule adhimānike bhikkhū ārabbha kathesi. Pañcasatā kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā ghaṭentā vāyamantā jhānaṃ nibbattetvā kilesānaṃ asamudācārena "pabbajitakiccaṃ no nipphannanti maññamānā "attanā paṭiladdhaguṇaṃ satthu ārocessāmāti āgacchiṃsu. Satthā tesaṃ bahidvārakoṭṭhakaṃ pattakāleyeva ānandattheraṃ āha "ānanda etesaṃ bhikkhūnaṃ pavisitvā mayā diṭṭhena kammaṃ natthi, āmakasusānaṃ gantvā tato paccāgantvā maṃ passantūti. Thero gantvā tesaṃ tamatthaṃ ārocesi. Te "kiṃ amhākaṃ āmakasusānenāti avatvāva "dīghadassinā buddhena kāraṇaṃ diṭṭhaṃ bhavissatīti āmakasusānaṃ gantvā tattha kuṇapāni passantā ekāhaṃ dvīhaṃ patitesu kuṇapesu āghātaṃ paṭilabhitvā taṃkhaṇaṃ patitesu allasarīresu rāgaṃ uppādayiṃsu, tasmiṃ khaṇe attano sakilesabhāvaṃ jāniṃsu. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tesaṃ sammukhe kathento viya "paṭirūpaṃ nu kho bhikkhave tumhākaṃ evarūpaṃ aṭṭhisaṅghātaṃ disvā rāgaratiṃ uppādetunti vatvā imaṃ gāthamāha "yānīmāni apatthāni alābūneva sārade kāpotakāni aṭṭhīni, tāni disvāna kā ratīti. Tattha apatthānīti: chaḍḍitāni. Sāradeti: saradakāle

--------------------------------------------------------------------------------------------- page102.

Vātātapapahatāni tattha tattha vippakiṇṇāni alābūni viya. Kāpotakānīti: kapotakavaṇṇāni. Tāni disvānāti: tāni evarūpāni aṭṭhīni disvā tumhākaṃ kā rati, nanu appamattakampi kāmaratiṃ kātuṃ na vaṭṭatiyevāti attho desanāvasāne te bhikkhū yathāṭhitāva arahattaṃ patvā bhagavantaṃ abhitthavamānā āgantvā vandiṃsūti. Adhimānikabhikkhuvatthu. --------------- 5. Rūpanandattherīvatthu. (122) "aṭṭhīnaṃ nagaraṃ katanti imaṃ dhammadesanaṃ satthā jetavane viharanto janapadakalyāṇiṃ rūpanandattheriṃ ārabbha kathesi. Sā kirekadivasaṃ cintesi "mayhaṃ jeṭṭhabhātiko rajjasiriṃ pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāro pabbajito, bhātāpi me pabbajito, mātāpi me pabbajitā; ahaṃpi, ettake ñātigaṇe pabbajite, gehe kiṃ karissāmi, pabbajissāmīti. Sā bhikkhunūpassayaṃ upasaṅkamitvā pabbaji ñātisineheneva, no saddhāya; abhirūpatāya pana "rūpanandāti paññāyi. Sā "satthā kira `rūpaṃ aniccaṃ dukkhaṃ anattā; vedanā, saññā, saṅkhārā, viññāṇaṃ aniccaṃ dukkhaṃ anattāti vadatīti sutvā "evaṃ dassanīye pāsādike mamāpi rūpe dosaṃ katheyyāti satthu sammukhībhāvaṃ

--------------------------------------------------------------------------------------------- page103.

Na gacchati. Sāvatthīvāsino pātova dānaṃ datvā samādinnuposathā suddhuttarāsaṅgā gandhamālādihatthā sāyaṇhasamaye jetavane sannipatitvā dhammaṃ suṇanti. Bhikkhunīsaṅghopi satthu dhammadesanāya uppannacchando vihāraṃ gantvā dhammaṃ suṇāti. Dhammaṃ sutvā nagaraṃ pavisantā satthu guṇakathaṃ kathentāva pavisanti. Catuppamāṇike hi lokasannivāse appakāva te sattā; yesaṃ tathāgataṃ passantānaṃ pasādo na uppajjati. Rūpappamāṇikā hi sattā tathāgatassa lakkhaṇānubyañjanapaṭimaṇḍitaṃ suvaṇṇavaṇṇaṃ sarīraṃ disvā pasīdanti. Ghosappamāṇikā anekāni jātisatāni nissāya pavattaṃ satthu guṇaghosañceva aṭṭhaṅgasamannāgataṃ dhammadesanāghosañca sutvā pasīdanti. Lūkhappamāṇikāpissa cīvarādilūkhataṃ paṭicca pasīdanti. Dhammappamāṇikāpi "evarūpaṃ dasabalassa sīlaṃ, evarūpo samādhi, evarūpā paññā; bhagavā sīlādīhi guṇehi asamo appaṭisamo asamasamo appaṭipuggaloti pasīdanti. Tesaṃ tathāgatassa guṇaṃ kathentānaṃ mukhaṃ nappahoti. Rūpanandā bhikkhunīnañceva upāsikānañca santikā tathāgatassa guṇakathaṃ sutvā cintesi "ativiya me bhātikassa vaṇṇaṃ kathentiyeva, ekadivasaṃpi me rūpe dosaṃ kathento kittakaṃ kathessati; yannūnāhaṃ bhikkhunīhi saddhiṃ gantvā attānaṃ adassetvāva tathāgataṃ passitvā dhammaṃ 1- suṇitvā āgaccheyyanti. Sā "ahaṃ ajja dhammassavanaṃ gamissāmīti @Footnote: 1. Sī. Yu. dhammamassa.

--------------------------------------------------------------------------------------------- page104.

Bhikkhunīnaṃ ārocesi. Bhikkhuniyo "cirassaṃ vata rūpanandāya satthu upaṭṭhānaṃ gantukāmatā uppannā, ajja satthā imaṃ nissāya vicittaṃ dhammadesanaṃ desessatīti tuṭṭhamānasā tamādāya nikkhamiṃsu. Sā nikkhantakālato paṭṭhāya "ahaṃ attānaṃ neva dassessāmīti cintesi. Satthā "ajja rūpanandā mayhaṃ upaṭṭhānaṃ āgamissati, kīdisī nu kho tassā dhammadesanā sappāyāti cintetvā "rūpagarukā esā attabhāve balavasinehā, kaṇṭakena kaṇṭakuddharaṇaṃ viya rūpenevassā rūpamadanimmadanaṃ sappāyanti sanniṭṭhānaṃ katvā tassā vihāraṃ pavisanasamaye ekaṃ abhirūpaṃ itthiṃ soḷasavassuddesikaṃ rattavatthanivatthaṃ sabbābharaṇapaṭimaṇḍitaṃ vījaniṃ gahetvā attano santike ṭhatvā vījamānaṃ iddhibalena abhinimmini. Taṃ kho pana itthiṃ satthā ceva passanti rūpanandā ca. Bhikkhunīhi saddhiṃ vihāraṃ pavisitvā bhikkhunīnaṃ piṭṭhipasse ṭhatvā pañcapatiṭṭhitena satthāraṃ vanditvā bhikkhunīnaṃ antare nisinnā pādato paṭṭhāya satthāraṃ olokentī lakkhaṇavicittaṃ anubyañjanasamujjalaṃ byāmappabhāparikkhittaṃ satthu sarīraṃ disvā puṇṇacandasassirikaṃ mukhaṃ olokentī samīpe ṭhitaṃ itthīrūpaṃ addasa. Sā taṃ oloketvā attabhāvaṃ olokentī suvaṇṇarājahaṃsiyā purato kākīsadisaṃ attānaṃ avamaññi. Iddhimayarūpaṃ diṭṭhakālato paṭṭhāyeva hi tassā akkhīni bhamiṃsu. Sā "aho imissā kesā sobhā, aho lalāṭaṃ sobhanti 1- sabbesaṃ sarīrappadesānaṃ @Footnote: 1. Sī. Yu. nalāṭā sobhāti.

--------------------------------------------------------------------------------------------- page105.

Rūpasiriyā samākaḍḍhitacittā tasmiṃ rūpe balavasinehā ahosi. Satthā tassā tattha abhiratiṃ ñatvā dhammaṃ desentova taṃ rūpaṃ soḷasavassuddesikabhāvaṃ atikkamitvā vīsativassuddesikaṃ katvā dassesi. Rūpanandā oloketvā "na vatidaṃ rūpaṃ purimasadisanti thokaṃ virattacittā ahosi. Satthā anukkameneva tassā itthiyā sakiṃ vijātavaṇṇaṃ majjhimitthīvaṇṇaṃ mahallakitthīvaṇṇaṃ jarājiṇṇamahallakitthīvaṇṇanti. Sāpi anupubbeneva "idaṃpi antarahitaṃ, idaṃpi antarahitanti jarājiṇṇakāle taṃ virajjamānā khaṇḍadantaṃ palitasiraṃ obhaggaṃ gopānasivaṅkaṃ daṇḍaparāyanaṃ pavedhamānaṃ disvā ativiya virajji. Atha satthā taṃ byādhinā abhibhūtaṃ katvā dassesi. Sā taṃkhaṇaññeva daṇḍañca tālapaṇṇañca chaḍḍetvā mahāviravaṃ viravamānā bhūmiyaṃ patitvā sake muttakarīse nimuggā aparāparaṃ parivatti. Rūpanandā taṃ disvā ativiya virajji. Satthā tassā itthiyā maraṇaṃ dassesi. Sā taṃkhaṇaññeva uddhumātakabhāvaṃ āpajji. Navahi vaṇamukhehi pubbavaṭṭiyo ceva puḷavā ca pagghariṃsu. Kākādayo sannipatitvā vilumpiṃsu. Rūpanandā taṃ oloketvā "ayaṃ itthī imasmiṃyeva ṭhāne jaraṃ pattā byādhiṃ pattā maraṇaṃ pattā, imassāpi attabhāvassa evameva jarābyādhimaraṇāni āgamissantīti attabhāvaṃ aniccato passi. Aniccato diṭṭhattāeva pana dukkhato anattato diṭṭhoyeva hoti. Athassā tayo bhavā ādittā viya gīvāya baddhakuṇapaṃ viya ca upaṭṭhahiṃsu. Kammaṭṭhānābhimukhaṃ cittaṃ pakkhandi. Satthā tāya

--------------------------------------------------------------------------------------------- page106.

Aniccato diṭṭhabhāvaṃ ñatvā "sakkhissati nu kho sayameva attano patiṭṭhaṃ kātunti olokento "na sakkhissati, bahiddhā paccayaṃ laddhuṃ vaṭṭatīti cintetvā tassā sappāyavasena dhammaṃ desento imā gāthā abhāsi "āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhipatthitaṃ; yathā idaṃ tathā etaṃ; yathā etaṃ tathā idaṃ; dhātuyo suññato passa, mā lokaṃ punarāgami; bhave chandaṃ virājetvā upasantā carissasīti. Itthaṃ sudaṃ bhagavā nandaṃ bhikkhuniṃ ārabbha imā gāthāyo abhāsitthāti. Nandā desanānusārena ñāṇaṃ pesetvā sotāpattiphalaṃ pāpuṇi. Athassā uttariṃ tiṇṇaṃ maggaphalānaṃ vipassanāparivāsatthāya satthā suññatakammaṭṭhānaṃ kathetuṃ "nande mā `imasmiṃ sarīre sāro atthīti saññaṃ kari, appamattakopi hi ettha sāro natthi, tīṇi aṭṭhisatāni ussāpetvā kataṃ aṭṭhīnaṃ nagarametanti vatvā imaṃ gāthamāha "aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ, yattha jarā ca maccu ca māno makkho ca ohitoti. Tassattho "yatheva hi pubbaṇṇāparaṇṇādīnaṃ odahanatthāya kaṭṭhāni ussāpetvā vallīhi bandhitvā mattikāya limpitvā nagarasaṅkhātaṃ bahiddhā gehaṃ tharonti; evamidaṃ ajjhattikaṃpi tīṇi aṭṭhisatāni ussāpetvā nahāruvinaddhaṃ maṃsalohitalepanaṃ tacapaṭicchannaṃ

--------------------------------------------------------------------------------------------- page107.

Jīraṇalakkhaṇāya jarāya maraṇalakkhaṇassa maccuno ārohasampadādīni paṭicca majjanalakkhaṇassa mānassa sukatakaraṇavināsanalakkhaṇassa makkhassa ca odahanatthāya nagaraṃ kataṃ. Evarūpoeva hi ettha kāyikacetasiko ābādho odahito, ito uddhaṃ kiñci gayhupagaṃ natthīti. Desanāvasāne therī arahattaṃ pāpuṇi. Mahājanassa sātthikā dhammadesanā ahosīti. Rūpanandattherīvatthu. -------------- 6. Mallikādevīvatthu. (123) "jīranti ve rājarathā sucittāti imaṃ dhammadesanaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Sā kira ekadivasaṃ nahānakoṭṭhakaṃ paviṭṭhā mukhaṃ dhovitvā onatasarīrā jaṅghā dhovituṃ ārabhi. Tāya ca saddhiṃyeva paviṭṭho eko vallabhasunakho atthi. So taṃ tathā onataṃ disvā asaddhammasanthavaṃ kātuṃ ārabhi. Sā tassa 1- phassaṃ sādiyantī aṭṭhāsi. Rājā uparipāsāde vātapānena olokento taṃ disvā tato āgatakāle "nassa vasali, kasmā evarūpamakāsīti āha. "kiṃ mayā kataṃ devāti. "sunakhena saddhiṃ @Footnote: 1. Sī. Yu. "tassāti natthi.

--------------------------------------------------------------------------------------------- page108.

Santhavoti. "natthetaṃ devāti. "mayā sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmi, nassa vasalīti. "mahārāja yo koci imaṃ koṭṭhakaṃ paviṭṭho iminā vātapānena olokentassa ekova dvidhā paññāyatīti. "abhūtaṃ kathesi pāpeti. "deva 1- sace me na saddahasi, etaṃ koṭṭhakaṃ pavisa, ahantaṃ iminā vātapānena olokessāmīti. Rājā mandadhātuko tassā vacanaṃ saddahitvā koṭṭhakaṃ pāvisi. Sāpi kho devī vātapāne ṭhatvā olokentī "andhabāla mahārāja kinnāmetaṃ ajikāya saddhiṃ santhavaṃ karosīti āha, "nāhaṃ bhadde evarūpaṃ karomīti vuttepi, "mayāpi sāmaṃ diṭṭhaṃ, nāhaṃ tava saddahissāmīti āha. Taṃ sutvā rājā "addhā imaṃ koṭṭhakaṃ paviṭṭho ekova dvidhā paññāyatīti saddahi. Mallikā cintesi "ayaṃ rājā andhabālatāya mayā vañcito, pāpaṃ me kataṃ, ayañca me abhūtena abbhācikkhito, idañca me kammaṃ satthāpi jānissati, dve aggasāvakāpi asīti mahāsāvakāpi jānissanti; aho vata me bhāriyaṃ kammaṃ katanti. Ayaṃ kira rañño asadisadāne sahāyikā ahosi. Tattha ca ekadivasaṃ katapariccāgo dhanassa cuddasakoṭiagghanako ahosi. Tathāgatassa setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhanti imāni pana cattāri anagghāneva ahesuṃ. Sā maraṇakāle evarūpaṃ mahāpariccāgaṃ ananussaritvā tadeva pāpakammaṃ anussarantī kālaṃ katvā avīcimhi nibbatti. Rañño pana sā ativiya piyā ahosi. So balavasokābhibhūto tassā sarīrakiccaṃ @Footnote: 1. Sī. Yu. "devāti natthi.

--------------------------------------------------------------------------------------------- page109.

Kāretvā "nibbattaṭṭhānamassā pucchissāmīti cintetvā satthu santikaṃ agamāsi. Satthā, yathā so āgatakāraṇaṃ na sarati; tathā akāsi. So satthu santike sārāṇīyaṃ dhammakathaṃ sutvā pamussi; gehaṃ paviṭṭhakāle saritvā "ahaṃ bhaṇe `mallikāya nibbattaṭṭhānaṃ pucchissāmīti satthu santikaṃ gantvā pamuṭṭho, sve 1- puna pucchissāmīti punadivasepi agamāsi. Satthāpi paṭipāṭiyā satta divasāni, yathā so na sarati; tathā akāsi. Sāpi sattāhameva niraye pacitvā aṭṭhame divase tato cutā tusitabhavane nibbatti. Kasmā panassa satthā [2]- asaraṇabhāvaṃ akāsi? sā kirassa ativiya piyā ahosi manāpā; tasmā tassā niraye nibbattabhāvaṃ sutvā "sace evarūpā saddhāsampannā niraye nibbattā, dānaṃ datvā kiṃ karissāmīti micchādiṭṭhiṃ gahetvā pañcannaṃ bhikkhusatānaṃ gehe pavattaṃ niccabhattaṃ harāpetvā niraye nibbatteyya; tenassa satthā sattāhaṃ asaraṇabhāvaṃ katvā aṭṭhame divase piṇḍāya caranto sayameva rājadvāraṃ agamāsi. Rājā "satthā āgatoti sutvā nikkhamitvā pattaṃ ādāya pāsādaṃ abhiruhituṃ ārabhi. Satthā pana rathasālāya nisīdituṃ ākāraṃ dassesi. Rājā satthāraṃ tattheva nisīdāpetvā yāgukhajjakena paṭimānetvā vanditvā nisinnova "bhante ahaṃ `mallikāya deviyā nibbattaṭṭhānaṃ pucchissāmīti āgantvā pamuṭṭho; kattha nu kho sā bhante nibbattāti. "tusitabhavane mahārājāti. "bhante tāya 3- tusitabhavane anibbattiyā 4- ko @Footnote: 1. Sī. Yu. svedāni. 2. Sī. Yu. etthantare `sattāhanti atthi. 3. tassāti @yuttataraṃ. 4. anibbattāyāti padena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page110.

Añño nibbattissati, bhante natthi tāya sadisā itthī; tassā hi nisinnaṭṭhānādīsu `sve tathāgatassa idaṃ dassāmi, idaṃ karissāmīti dānasaṃvidhānaṃ ṭhapetvā aññaṃ kiccameva natthi; bhante tassā paralokaṃ gatakālato paṭṭhāya sarīraṃ me na vahatīti. Atha naṃ satthā "mā cintayi mahārāja, sabbesaṃ dhuvadhammo ayanti vatvā "ayaṃ mahārāja ratho kassāti pucchi. Rājā sirasi añjaliṃ patiṭṭhapetvā "pitāmahassa me bhanteti [āha.] "ayaṃ kassāti. "pitu me bhanteti. "ayaṃ pana ratho kassāti. "mama bhanteti. Evaṃ vutte satthā "mahārāja tava pitāmahassa ratho kena kāraṇena tava pitu rathaṃ na pāpuṇi, tava pitu ratho tava rathaṃ na pāpuṇi; evarūpassa nāma kaṭṭhakaliṅgarassāpi jarā āgacchati, kimaṅgaṃ pana attabhāvassa; mahārāja sappurisadhammasseva hi jarā natthi, sattā pana ajīraṇakā nāma natthīti vatvā imaṃ gāthamāha "jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti, satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayantīti. Tattha veti: 1- nipāto. Sucittāti: sattahi ratanehi aparehi ca rathālaṅkārehi suṭṭhu cittā rājūnaṃpi rathā jīranti. Sarīrampīti: na kevalaṃ rathāeva, idaṃ supaṭijaggitaṃ sarīraṃpi khaṇḍiccādīni pāpuṇāti @Footnote: 1. porāṇapotthake "haveti pāṭho.

--------------------------------------------------------------------------------------------- page111.

Jaraṃ upeti. Satañcāti: buddhādīnaṃ pana santānaṃ navavidho lokuttaradhammo ca kiñci upaghātaṃ na karoti jaraṃ na upeti nāma. Pavedayantīti. Evaṃ santo buddhādayo sabbhi paṇḍitehi saddhiṃ kathentīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Mallikādevīvatthu. ------------ 7. Loḷudāyittheravatthu. 1- (124) "appassutāyaṃ purisoti imaṃ dhammadesanaṃ satthā jetavane viharanto loḷudāyittheraṃ ārabbha kathesi. So kira maṅgalaṃ karontānaṃ gehaṃ gantvā "tirokuḍḍesu tiṭṭhantīti ādinā nayena avamaṅgalaṃ kathesi, avamaṅgalaṃ karontānaṃ gehaṃ gantvā, tirokuḍḍādīsu kathetabbesu, "dānañca dhammacariyā cāti ādinā nayena maṅgalagāthā vā "yaṅkiñci vittaṃ idha vā huraṃ vāti ratanasuttaṃ vā kathesi. Evaṃ tesu tesu ṭhānesu "aññaṃ kathessāmīti aññaṃ kathentopi "aññaṃ kathemīti na jānāti. Bhikkhū tassa kathaṃ sutvā satthu ārocesuṃ "kiṃ 2- bhante loḷudāyi maṅgalāmaṅgalaṭṭhānesu aññasmiṃ kathetabbe aññameva kathetīti. Satthā "na bhikkhave idānevesa @Footnote: 1. Sī. Yu. lāḷudāyittheravatthu. 2. kinti atirekapadena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page112.

Evaṃ katheti, pubbepi aññasmiṃ kathetabbe aññameva kathesīti vatvā tehi yācito 1- atītaṃ āhari: atīte bārāṇasiyaṃ aggidattassa nāma brāhmaṇassa putto somadattakumāro nāma rājānaṃ upaṭṭhahi. So tassa piyo ahosi manāPo. Brāhmaṇo pana kasikammaṃ nissāya jīvati. Tassa dve goṇā ahesuṃ, tesu eko mato. Brāhmaṇo puttaṃ āha "tāta somadatta rājānaṃ me yācitvā ekaṃ goṇaṃ āharāti. Somadatto "sacāhaṃ rājānaṃ yācissāmi, lahubhāvo me paññāyissatīti cintetvā "tumheyeva tāta rājānaṃ yācathāti vatvā, "tenahi tāta maṃ gahetvā yāhīti vutte 2-, cintesi "ayaṃ brāhmaṇo dandhapañño `abhikkama paṭikkamāti vacanamattaṃpi na jānāti, aññasmiṃ vattabbe aññameva vadati; sikkhāpetvā taṃ nessāmīti. So taṃ ādāya vīraṇatthambhakaṃ nāma susānaṃ gantvā tiṇakalāpe bandhitvā "ayaṃ rājā, ayaṃ uparājā, ayaṃ senāpatīti 3- katvā paṭipāṭiyā pitu dassetvā "tumhehi rājakulaṃ gantvā evaṃ abhikkamitabbaṃ, evaṃ paṭikkamitabbaṃ; evaṃ nāma rājā vattabbo, evaṃ uparājā; rājānaṃ upasaṅkamitvā `jayatu mahārājāti 4- evaṃ vatvā imaṃ gāthaṃ vatvā goṇaṃ yāceyyāthāti gāthaṃ uggaṇhāpesi @Footnote: 1. Sī. Yu. "tehi yācitoti natthi. 2. Sī. vutto. 3. Sī. senāpatīti nāmāni @katvā. 4. Sī. Yu. `jayatu bhavaṃ mahārājāti vatvā evaṃ ṭhatvā...

--------------------------------------------------------------------------------------------- page113.

"dve me goṇā mahārāja, yehi khettaṃ kasāma se, tesu eko mato deva, dutiyaṃ dehi khattiyāti. So saṃvaccharamattena taṃ gāthaṃ paguṇaṃ katvā paguṇabhāvaṃ puttassa ārocetvā, "tenahi tāta kañcideva paṇṇākāraṃ ādāya āgacchatha, ahaṃ purimataraṃ gantvā rañño santike ṭhassāmīti vutte, "sādhu tātāti paṇṇākāraṃ gahetvā somadattassa rañño santike ṭhitakāle ussāhappatto rājakulaṃ gantvā, raññā tuṭṭhacittena katapaṭisammodano "tāta cirassaṃ vata āgatattha, idamāsanaṃ, nisīditvā vadatha, yenatthoti vutte, imaṃ gāthamāha "dve me goṇā mahārāja, yehi khettaṃ kasāma se, tesu eko mato deva, dutiyaṃ gaṇha khattiyāti. Raññā "kiṃ vadesi tāta, puna vadehīti vuttepi, tameva gāthamāha. Rājā tena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā "somadatta tumhākaṃ gehe bahū maññe goṇāti vatvā, "tumhehi dinnā bahū bhavissanti devāti vutte, bodhisattassa tusitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍakaṃ nivāsanagāmañcassa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesi. Satthā imaṃ dhammadesanaṃ āharitvā "tadā rājā ānando ahosi, brāhmaṇo loḷudāyi, somadatto ahamevāti jātakaṃ samodhānetvā "na bhikkhave idāneva, pubbepesa attano

--------------------------------------------------------------------------------------------- page114.

Appassutatāya, aññasmiṃ vattabbe, aññameva vadati, 1- appassutapuriso hi balibaddasadiso nāma hotīti vatvā imaṃ gāthamāha "appassutāyaṃ puriso balibaddova jīrati, maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhatīti. Tattha appassutāyanti: ekassa vā dvinnaṃ vā paṇṇāsakānaṃ athavā pana suttavaggānaṃ 2- sabbantimena paricchedena ekassa vā dvinnaṃ vā suttānaṃpi abhāvena appassuto ayaṃ. Appaṃ 3- kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. Balibaddova jīratīti: yathā hi balibaddo jīramāno vaḍḍhamāno neva mātāpitūnaṃ, na sesañātakānaṃ atthāya vaḍḍhati, athakho niratthakameva jīrati; evameva ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattādīni, na bhāvanāmattampi anuyuñjati, niratthakameva jīrati. Maṃsāni tassa vaḍḍhantīti: yathā balibaddassa "yuganaṅgalādīni vahituṃ asamattho esoti araññe vissaṭṭhassa tattheva vicarantassa khādantassa pivantassa maṃsāni vaḍḍhanti; evameva imassāpi upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā udaravirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti, thūlasarīro hutvā vicarati. Paññā tassāti: lokiyalokuttarā panassa paññā ekaṅgulimattāpi na vaḍḍhati. Araññe pana gacchalatādīni viya 4- @Footnote: 1. vadesīti. yuttataraṃ. 2. Sī. Yu. vaggānaṃ. 3. appanti atirekapadena bhavitabbaṃ. @4. Sī. Yu. viyassa.

--------------------------------------------------------------------------------------------- page115.

Chadvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti attho. Desanāvasāne mahājano sotāpattiphalādīni pāpuṇīti. Loḷudāyittheravatthu. ------------ 8. Paṭhamabodhivatthu. (125) "anekajātisaṃsāranti imaṃ dhammadesanaṃ satthā bodhirukkhamūle nisinno udānavasena udānetvā aparabhāge ānandattherena puṭṭho 1- kathesi. So hi bodhirukkhamūle nisinno, suriye anatthaṅgateyeva, mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsapaṭicchādakaṃ tamaṃ padāletvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme sattesu kāruññataṃ paṭicca paccayākāre ñāṇaṃ otāretvā taṃ anulomapaṭilomavasena sammasanto aruṇuggamanavelāya saha acchariyehi 2- sammāsambodhiṃ abhisambujjhitvā anekehi buddhasatasahassehi avijahitaṃ udānaṃ udānento imā gāthā abhāsi "anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ gahakāraṃ gavesanto, dukkhā jāti punappunaṃ; gahakāraka diṭṭhosi, puna gehaṃ na kāhasi, @Footnote: 1. Sī. Yu. ānandattherassa udānagāthāvatthu. 2. Sī. Yu. "saha acchariyehīti natthi.

--------------------------------------------------------------------------------------------- page116.

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ, visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagāti. Tattha gahakāraṃ gavesantoti: ahaṃ imassa attabhāvasaṅkhātassa gehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto, yena ñāṇena sakkā so daṭṭhuṃ tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhayaṃ imaṃ saṃsāravaṭṭaṃ anibbisaṃ taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ aparāparaṃ anuvicarinti attho. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ. Yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati; tasmā taṃ gavesanto sandhāvissanti attho. Diṭṭhosīti: sabbaññutañāṇaṃ paṭivijjhanteneva mayā idāni diṭṭho asi. Puna gehanti: puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi. Sabbā te phāsukā bhaggāti: tava sabbā avasesakilesaphāsukā mayā bhaggā. Gahakūṭaṃ visaṅkhatanti: imassa tayā katassa attabhāvagehassa avijjāsaṅkhātaṃ kaṇṇikāmaṇḍalaṃpi mayā viddhaṃsitaṃ. Visaṅkhāragataṃ cittanti: idāni mama cittaṃ visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ. Taṇhānaṃ khayamajjhagāti: taṇhānaṃ khayasaṅkhātaṃ arahattaṃ adhigatosmīti attho. Paṭhamabodhivatthu. -----------

--------------------------------------------------------------------------------------------- page117.

9. Mahādhanaseṭṭhiputtavatthu. (126) "acaritvā brahmacariyanti: imaṃ dhammadesanaṃ satthā isipatane migadāye viharanto mahādhanaseṭṭhiputtaṃ ārabbha kathesi. So kira bārāṇasiyaṃ asītikoṭivibhave kule nibbatti. Athassa mātāpitaro cintesuṃ "amhākaṃ kule mahābhogakkhandho, taṃ puttassa no hatthe ṭhapetvā yathāsukhaṃ paribhogaṃ karissāma, aññena kammena kiccaṃ natthīti; taṃ naccagītavāditamattameva sikkhāpesuṃ. Tasmiṃyeva nagare aññasmiṃ asītikoṭivibhave kule ekā dhītāpi nibbatti. Tassāpi mātāpitaro tatheva cintetvā taṃ naccagītavāditamattameva sikkhāpesuṃ. Tesaṃ vayappattānaṃ āvāhavivāho ahosi. Atha nesaṃ aparabhāge mātāpitaro kālamakaṃsu. Dveasītikoṭidhanaṃ ekasmiṃyeva gehe ahosi. Seṭṭhiputto divasassa tikkhattuṃ rañño upaṭṭhānaṃ gacchati. Atha tasmiṃ nagare dhuttā cintesuṃ "sacāyaṃ seṭṭhiputto surāsoṇḍo bhavissati, amhākaṃ phāsukaṃ bhavissati; uggaṇhāpema naṃ surāsoṇḍabhāvanti. Te suraṃ ādāya khajjamaṃse ceva loṇasakkharā ca dussante bandhitvā mūlakande gahetvā tassa rājakulato āgacchantassa maggaṃ olokayamānā nisīditvā taṃ āgacchantaṃ disvā suraṃ pivitvā loṇasakkharaṃ mukhe khipitvā mūlakandaṃ ḍaṃsitvā "vassasataṃ jīva sāmi seṭṭhiputta, taṃ nissāya mayaṃ khādanapivanasamatthā bhaveyyāmāti āhaṃsu. So tesaṃ vacanaṃ sutvā pacchato āgacchantaṃ cūḷupaṭṭhākaṃ pucchi "kiṃ ete pivantīti. "ekaṃ pānakaṃ sāmīti.

--------------------------------------------------------------------------------------------- page118.

"manāpajātikaṃ etanti. "sāmi imasmiṃ jīvaloke iminā sadisaṃ pātabbayuttakaṃ nāma natthīti. So "evaṃ sante mayāpi pātuṃ vaṭṭatīti thokaṃ thokaṃ āharāpetvā pivati. Athassa na cirasseva. Te dhuttā pivanabhāvaṃ ñatvā taṃ parivārayiṃsu. Gacchante kāle parivāro mahā ahosi. So satenapi satadvayenapi suraṃ āharāpetvā pivanto anukkamena nisinnaṭṭhānādīsu kahāpaṇarāsiṃ ṭhapetvā suraṃ pivanto "iminā mālā āharatha, iminā gandhaṃ, ayaṃ gīte cheko, ayaṃ nacce, ayaṃ vādite, imassa sahassaṃ detha, imassa dve sahassānīti evaṃ vikkīranto na cirasseva attano santakaṃ asītikoṭidhanaṃ khepetvā, "khīṇaṃ te sāmi dhananti vutte, "kiṃ bhariyāya me santakaṃ natthīti, "atthi sāmīti, "tenahi taṃ āharathāti, taṃpi tatheva khepetvā anupubbena khettaārāmuyyānayoggādikaṃpi antamaso bhājanabhaṇḍakaṃpi attharaṇapāvuraṇanisīdanaṃpi sabbaṃ attano santakaṃ vikkīṇitvā khādi. Athassa mahallakakāleyeva parihīnabhogassa attano gehaṃ vikkīṇitvā gahitagehā nīhariṃsu. So bhariyaṃ ādāya parajanassa gehabhittiṃ nissāya vasanto kapālakhaṇḍaṃ ādāya bhikkhāya caritvā janassa ucchiṭṭhabhattaṃ bhuñjituṃ ārabhi. Atha naṃ ekadivasaṃ āsanasālāya dvāre ṭhatvā daharasāmaṇerehi dīyamānaṃ ucchiṭṭhabhojanaṃ paṭiggaṇhantaṃ disvā satthā sitaṃ pātvākāsi. Atha naṃ ānandatthero sitakāraṇaṃ pucchi. Satthā sitakāraṇaṃ kathento "passānanda imaṃ mahādhanaseṭṭhiputtaṃ imasmiṃyeva nagare dveasītikoṭidhanaṃ khepetvā bhariyaṃ ādāya bhikkhāya

--------------------------------------------------------------------------------------------- page119.

Carantaṃ: sace hi ayaṃ paṭhamavaye bhoge akhepetvā kammante payojissa, imasmiṃyeva nagare aggaseṭṭhī abhavissa, sace pana nikkhamitvā pabbajissa, arahattaṃ pāpuṇissa, bhariyāpissa anāgāmiphale patiṭṭhahissa; sace majjhimavaye bhoge akhepetvā kammante payojissa, dutiyaseṭṭhī abhavissa, nikkhamitvā pabbajanto anāgāmī abhavissa, bhariyāpissa sakadāgāmiphale patiṭṭhahissa; sace pacchimavaye bhoge akhepetvā kammante payojissa, tatiyaseṭṭhī abhavissa, nikkhamitvā pabbajantopi sakadāgāmī abhavissa, bhariyāpissa sotāpattiphale patiṭṭhahissa: idāni panesa gihibhogāpi parihīno sāmaññatopi parihīno; parihāyitvā ca pana sukkhapallale koñcasakuṇo viya jātoti vatvā imā gāthā abhāsi "acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ jiṇṇakoñcāvajhāyanti khīṇamaccheva pallale. Acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ senti cāpātikhīṇāva purāṇāni anutthunanti. Tattha acaritvāti: brahmacariyavāsaṃ avasitvā. Yobbaneti: anuppanne vā bhoge uppādetuṃ uppanne vā bhoge anurakkhituṃ samatthakāle dhanaṃpi alabhitvā. Khīṇamaccheti: 1- te evarūpā bālā udakassa abhāvā khīṇamaccheva pallale parikkhīṇapattā jiṇṇakoñcā viya avajjhāyanti. Idaṃ vuttaṃ hoti "pallale udakassa abhāvo @Footnote: 1. khīṇamacche vāti yuttataraṃ. ña. va.

--------------------------------------------------------------------------------------------- page120.

Viya hi imesaṃ vasanaṭṭhānassa abhāvo, macchānaṃ khīṇabhāvo viya imesaṃ bhogānaṃ abhāvo, khīṇapattānaṃ koñcānaṃ uppatitvā gamanābhāvo viya imesaṃ idāneva jalapathathalapathādīhi bhoge saṇṭhapetuṃ asamatthabhāvo; tasmā ete khīṇapattā koñcā viya ettheva nipajjitvā avajjhāyantīti. Cāpātikhīṇāvāti: cāpato atikhīṇā cāpavinimuttāti attho. Idaṃ vuttaṃ hoti "yathā cāpavinimuttā sarā yathāvegaṃ gantvā patitā, gahetvā ukkhipante asati, tattheva upacikānaṃ bhattaṃ honti; evaṃ imepi tayo vaye atikkantā idāni attānaṃ uddharituṃ asamatthatāya maraṇaṃ upagamissanti; tena vuttaṃ "senti cāpātikhīṇāvāti. Purāṇāni anutthunanti: iti amhehi khāditaṃ, iti pītanti pubbe katāni khāditapītanaccagītavāditādīni anutthunantā [1]- anusocantā sentīti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Mahādhanaseṭṭhiputtavatthu. Jarāvaggavaṇṇanā niṭṭhitā. Ekādasamo vaggo. -----------


             The Pali Atthakatha in Roman Book 22 page 91-120. http://84000.org/tipitaka/atthapali/read_rm.php?B=22&A=1836&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=22&A=1836&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=657              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=657              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]