ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

                    16. Piyavaggavaṇṇanā
                        -------
                 1. Tayopabbajitavatthu. (165)
      "ayoge yuñjamattānanti imaṃ dhammadesanaṃ. Satthā jetavane
viharanto tayo pabbajite ārabbha kathesi.
      Sāvatthiyaṃ kira ekasmiṃ kule mātāpitūnaṃ ekaputtakova
ahosi piyo manāPo. So ekadivasaṃ gehe nimantitānaṃ bhikkhūnaṃ
anumodanaṃ karontānaṃ dhammakathaṃ sutvā pabbajitukāmo hutvā
mātāpitaro pabbajjaṃ yāci. Te nānujāniṃsu. Athassa etadahosi
"ahaṃ mātāpitūnaṃ apassantānaṃyeva bahi gantvā pabbajissāmīti.
Athassa pitā bahi nikkhamanto "imaṃ rakkheyyāsīti mātaraṃ paṭicchāpesi,
mātā bahi nikkhamantī pitaraṃ paṭicchāpesi. Athassekadivasaṃ pitari
bahi gate mātā "puttaṃ rakkhissāmīti ekaṃ dvārabāhaṃ nissāya
ekaṃ pādehi uppīḷetvā chamāyaṃ nisinnā suttaṃ kantati. So
"imaṃ vañcetvā gamissāmīti cintetvā "amma thokaṃ tāva
apehi, sarīravalañjaṃ karissāmīti vatvā tāya pāde sammiñjite,
nikkhamitvā vegena vihāraṃ gantvā bhikkhū upasaṅkamitvā "pabbājetha
maṃ bhanteti yācitvā tesaṃ santike pabbaji. Athassa pitā āgantvā
mātaraṃ pucchi "kahaṃ me puttoti. "sāmi idāni imasmiṃ padese
Ahosīti. So "kahaṃ nu kho me puttoti olokento taṃ
adisvā "vihāraṃ gato bhavissatīti vihāraṃ gantvā puttaṃ pabbajitaṃ
disvā kanditvā roditvā "tāta kiṃ maṃ nāsesīti vatvā "mama
putte pabbajite ahaṃ idāni gehe kiṃ karissāmīti sayaṃpi bhikkhūnaṃ
santike pabbaji. Athassa mātā "kiṃ nu kho me putto ca pati
ca cirāyanti, kacci vihāraṃ gantvā pabbajitāti te olokentī
vihāraṃ gantvā ubhopi pabbajite disvā "imesaṃ pabbajitakāle
mama gehena ko atthoti sayaṃpi bhikkhunūpassayaṃ gantvā pabbaji.
Te pabbajitvāpi vinā bhavituṃ na sakkonti, vihārepi bhikkhunūpassayepi
ekato va nisīditvā sallapantā divasaṃ vītināmenti. Tena bhikkhūpi
bhikkhuniyopi ubbāḷhā honti. Athekadivasaṃ bhikkhū nesaṃ kiriyaṃ satthu
ārocesuṃ. Satthā te pakkosāpetvā "saccaṃ kira tumhe evaṃ
karothāti pucchitvā, "saccanti vutte, "kasmā evaṃ karotha? na
hi esa pabbajitānaṃ yogoti. "bhante vinā bhavituṃ na sakkomāti.
"pabbajitakālato paṭṭhāya evaṃ karaṇaṃ nāma na yuttaṃ, piyānaṃ
hi adassanaṃ appiyānañca dassanaṃ dukkhameva; tasmā sattesu ceva
saṅkhāresu ca kañci piyaṃ vā appiyaṃ vā kātuṃ na vaṭṭatīti
vatvā imā gāthā abhāsi
        "ayoge yuñjamattānaṃ     yogasmiñca ayojayaṃ
         atthaṃ hitvā piyaggāhī    pihetattānuyoginaṃ
         Mā piyehi samāgañchi     appiyehi kudācanaṃ,
         piyānaṃ adassanaṃ dukkhaṃ     appiyānañca dassanaṃ;
         tasmā piyaṃ na kayirātha,   piyāpāyo hi pāpako,
         ganthā tesaṃ na vijjanti,  yesaṃ natthi piyāpiyanti.
      Tattha "ayogeti: ayuñjitabbe ayonisomanasikāre.
Vesiyāgocarādibhedassa hi chabbidhassa agocarassa sevanaṃ idha
ayonisomanasikāro nāma, tasmiṃ ayonisomanasikāre attānaṃ yuñjantoti
attho. Yogasminti: tabbiparite ca yonisomanasikāre ayuñjanto.
Atthaṃ hitvāti: pabbajitakālato paṭṭhāya adhisīlādisikkhāttayaṃ
attho nāma, taṃ atthaṃ hitvā. Piyaggāhīti: pañcakāmaguṇasaṅkhātaṃ
piyameva gaṇhanto. Pihetattānuyoginanti: tāya paṭipattiyā
sāsanato cuto gihibhāvaṃ patvā pacchā, ye attānuyogaṃ
anuyuñjantā sīlādīni sampādetvā devamanussānaṃ santikā sakkāraṃ
labhanti, tesaṃ piheti "aho vatāhaṃpi evarūpo assanti icchatīti
attho. Mā piyehīti: piyehi sattehi vā saṅkhārehi vā kudācanaṃ
ekakkhaṇaṃpi na samāgaccheyya, tathā appiyehi. Kiṃkāraṇā? piyānaṃ
hi viyogavasena adassanaṃ appiyānañca upasaṅkamanavasena dassanaṃ
dukkhaṃ. Tasmāti: yasmā idaṃ ubhayaṃpi dukkhaṃ, tasmā kañci sattaṃ
vā saṅkhāraṃ vā piyaṃ nāma na kareyya. Piyāpāyoti: piyehi apāyo
viyogo. Pāpakoti: lāmako. Ganthā tesaṃ na vijjantīti: yesaṃ
piyaṃ natthi, tesaṃ abhijjhā kāyagantho pahīyati; yesaṃ appiyaṃ natthi,
Tesaṃ byāpādo kāyagantho pahīyati; tesu pana dvīsu pahīnesu
sesaganthāpi pahīnā nāma honti; tasmā piyaṃ vā appiyaṃ vā
na kātabbanti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Te pana
tayo janā "mayaṃ vinā bhavituṃ na sakkomāti vibbhamitvā gehameva
agamaṃsūti.
                     Tayopabbajitavatthu.
                      -----------
                2. Aññatarakuṭumbikavatthu. (166)
      "piyato jāyateti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ kuṭumbikaṃ ārabbha kathesi.
      So hi attano putte kālakate puttasokābhibhūto āḷāhanaṃ
gantvā rodati. Puttasokaṃ sandhāretuṃ na sakkoti. Satthā paccūsakāle
lokaṃ volokento tassa sotāpattimaggassa upanissayaṃ disvā
piṇḍapātappaṭikkanto ekaṃ pacchāsamaṇaṃ gahetvā tassa gehadvāraṃ
agamāsi. So satthu āgatabhāvaṃ sutvā "mayā saddhiṃ paṭisanthāraṃ
kātukāmo bhavissatīti satthāraṃ gehaṃ pavesetvā gehamajjhe āsanaṃ
paññapetvā satthari nisinne āgantvā vanditvā ekamantaṃ
nisīdi. Atha naṃ satthā "kiṃ nu kho upāsaka dukkhitosīti pucchitvā,
Tena puttaviyogadukkhe ārocite "upāsaka mā cintayi, idaṃ
maraṇaṃ nāma na ekasmiṃ ṭhāne, na ca ekasseva hoti; yāvatā
pana bhavappavatti 1- nāma atthi, sabbasattānaṃ maraṇaṃ hotiyeva;
ekasaṅkhāropi nicco nāma natthi; tasmā `maraṇadhammaṃ mataṃ,
bhijjanadhammaṃ bhinnanti yoniso paccavekkhitabbaṃ, na socitabbaṃ;
porāṇakapaṇḍitā hi piyaputtassa matakāle `maraṇadhammaṃ mataṃ,
bhijjanadhammaṃ bhinnanti sokaṃ akatvā maraṇassatimeva bhāvayiṃsūti
vatvā "bhante ke paṇḍitā evaṃ akaṃsu; kadā ca akaṃsu; ācikkhatha
meti yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā
        "uragova tacaṃ jiṇṇaṃ        hitvā gacchati santanuṃ,
         evaṃ sarīre nibbhoge     pete kālakate sati,
         ḍayhamāno na jānāti     ñātīnaṃ paridevitaṃ,
         tasmā etaṃ na socāmi,   gato so tassa yā gatīti
imaṃ pañcakanipāte uragajātakaṃ 2- vitthāretvā "evaṃ pubbe paṇḍitā
piyaputte kālakate, yathā etarahi tvaṃ kammante vissajjetvā
nirāhāro rodanto vicarasi, tathā avicaritvā maraṇassatibhāvanāvasena
sokaṃ akatvā āhāraṃ paribhuñjiṃsu kammantañca adhiṭṭhahiṃsu;
tasmā `piyaputto me kālakatoti mā cintayi, uppajjamāno hi
soko vā bhayaṃ vā piyameva nissāya uppajjatīti vatvā imaṃ
gāthamāha
@Footnote: 1. Sī. Ma. Yu. bhavuppatti.
@2. khu. jā. pañca. 27/167. tadaṭṭhakathā. 4/430.
        "piyato jāyate soko,    piyato jāyate bhayaṃ,
         piyato vippamuttassa       natthi soko, kuto bhayanti.
      Tattha "piyatoti: vaṭṭamūlako hi soko vā bhayaṃ vā
uppajjamānaṃ piyameva sattaṃ vā saṅkhāraṃ vā nissāya uppajjati,
tato pana vippamuttassa ubhayaṃpetaṃ natthīti attho.
      Desanāvasāne kuṭumbiko sotāpattiphale patiṭṭhahi. Sampattānaṃ
sātthikā desanā ahosīti.
                    Aññatarakuṭumbikavatthu.
                      -----------
               3. Visākhāupāsikāvatthu. (167)
      "pemato jāyateti imaṃ dhammadesanaṃ satthā jetavane viharanto
visākhaṃ upāsikaṃ ārabbha kathesi.
      Sā kira puttassa dhītaraṃ sudattiṃ nāma kumārikaṃ attano
ṭhāne ṭhapetvā gehe bhikkhusaṅghassa veyyāvaccaṃ kāresi. Sā
aparena samayena kālamakāsi. Sā tassā sarīranikkhepaṃ kāretvā
sokaṃ sandhāretuṃ asakkontī dukkhinī dummanā 1- satthu santikaṃ
gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā "kiṃ nu kho
tvaṃ visākhe dukkhinī dummanā assumukhā rodamānā nisinnāsīti
@Footnote: 1. ito paraṃ sīhalapotthake `assumukhā rudamānāti dissati.
Āha. Sā tamatthaṃ ārocetvā "piyā me bhante sā kumārikā
vattasampannā, idāni tathārūpaṃ na passāmīti āha. "kittakā
pana visākhe sāvatthiyaṃ manussāti. "bhante tumhehiyeva me kathitaṃ
`sāvatthiyaṃ satta janakoṭiyoti. "sace panāyaṃ ettako jano tava
nattāya 1- sadiso bhaveyya, iccheyyāsi nanti. "āma bhanteti.
"katī pana janā sāvatthiyaṃ devasikaṃ kālaṃ karontīti. "bahū
bhanteti. "nanu evaṃ sante tava socanakālo na bhaveyya, rattindivaṃ
rodantīyeva vicareyyāsīti. "hotu bhante, ñātaṃ mayāti. Atha naṃ
satthā "tenahi mā soci, soko vā bhayaṃ vā pemato jāyatīti
vatvā imaṃ gāthamāha
        "pemato jāyate soko,     pemato jāyate bhayaṃ;
         pemato vippamuttassa        natthi soko, kuto bhayanti.
      Tattha "pematoti: puttadhītādīsu kataṃ pemameva nissāyāti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Visākhāupāsikāvatthu.
                     ------------
@Footnote: 1. Sī. Yu. dattāYu.
                   4. Licchavivatthu. (168)
      "ratiyā jāyateti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya
kūṭāgārasālāyaṃ viharanto licchavī ārabbha kathesi.
      Te kira ekasmiṃ chaṇadivase aññamaññaṃ asadisehi alaṅkārehi
alaṅkatā uyyānagamanatthāya nagarā nikkhamiṃsu. Satthā piṇḍāya
pavisanto te disvā bhikkhū āmantesi "passatha bhikkhave licchavino,
yehi devā tāvatiṃsā na diṭṭhapubbā, te ime olokentūti
vatvā nagaraṃ pāvisi. Tepi uyyānaṃ gacchantā ekaṃ nagarasobhiniṃ
itthiṃ ādāya gantvā taṃ nissāya issābhibhūtā aññamaññaṃ
paharitvā lohitaṃ nadiṃ viya pavattayiṃsu. Atha ne mañcehi ādāya
ukkhipitvā āgamiṃsu. Satthāpi katabhattakicco nagarā nikkhami.
Bhikkhū licchavino tathā nīyamāne disvā satthāraṃ āhaṃsu "bhante
licchavirājāno pātova alaṅkatappaṭiyattā devā viya nagarā
nikkhamitvā idāni ekaṃ itthiṃ nissāya imaṃ byasanaṃ pattāti.
Satthā "bhikkhave soko vā bhayaṃ vā uppajjamānaṃ ratiṃ nissāya
uppajjatiyevāti vatvā imaṃ gāthamāha
        "ratiyā jāyate soko,     ratiyā jāyate bhayaṃ;
         ratiyā vippamuttassa        natthi soko, kuto bhayanti.
      Tattha "ratiyāti: pañcakāmaguṇaratito, taṃ nissāyāti attho.
Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                       Licchavivatthu.
                        ------
               5. Anitthigandhakumāravatthu. (169)
      "kāmato jāyateti imaṃ dhammadesanaṃ satthā jetavane viharanto
anitthigandhakumāraṃ ārabbha kathesi.
      So kira brahmalokā cutasatto sāvatthiyaṃ mahābhogakule
nibbatto jātadivasato paṭṭhāya itthīsamīpaṃ upagantuṃ na icchati,
itthiyā gayhamāno rodati, vatthacumbitakena 1- naṃ gahetvā thaññaṃ
pāyeti. So vayappatto mātāpitūhi "tāta āvāhante karissāmāti
vutte, "na me itthiyā atthoti paṭikkhipitvā punappunaṃ yāciyamāno
pañcasate suvaṇṇakāre pakkosāpetvā rattasuvaṇṇassa nikkhasahassaṃ
dāpetvā ativiya pāsādikaṃ ghanakoṭṭimaṃ itthīrūpaṃ kāretvā, puna
mātāpitūhi "tāta tayi āvāhaṃ akaronte kulavaṃso nappatiṭṭhahissati,
kumārikante ānessāmāti vutte, "tenahi sace me evarūpaṃ
kumārikaṃ ānessatha, karissāmi vo vacananti taṃ suvaṇṇarūpakaṃ
dassesi. Athassa mātāpitaro abhiññāte brāhmaṇe
pakkosāpetvā "amhākaṃ putto mahāpuñño, avassaṃ iminā
saddhiṃ katapuññā kumārikā bhavissati; gacchatha, imaṃ suvaṇṇarūpakaṃ
gahetvā evarūpaṃ kumārikaṃ āharathāti pahiṇiṃsu. Te "sādhūti cārikaṃ
carantā maddaraṭṭhe sāgalanagaraṃ gatā.
     Tasmiṃ ca nagare ekā soḷasavassuddesikā abhirūpā kumārikā
ahosi. Taṃ mātāpitaro sattabhūmikassa pāsādassa uparimatale
@Footnote: 1. Sī. Ma. Yu. vatthacumbaṭakena.
Vāsesuṃ. Tepi kho brāhmaṇā "sace idha evarūpā kumārikā
bhavissati, imaṃ disvā `ayaṃ asukakulassa dhītā viya abhirūpāti
vakkhantīti taṃ suvaṇṇarūpakaṃ titthamagge ṭhapetvā ekamantaṃ
nisīdiṃsu. Athassā kumārikāya dhātī taṃ kumārikaṃ nahāpetvā sayaṃpi
nahāyitukāmā hutvā titthaṃ 1- āgatā taṃ rūpakaṃ disvā "dhītā
meti saññāya "aho dubbinītāsi, idānevāhaṃ taṃ nahāpetvā
nikkhantā, tvaṃ mayā puretaraṃ idhāgatāsīti hatthena paharitvā
thaddhabhāvañceva nibbikārañca ñatvā "ayaṃ mama dhītāti saññaṃ
akāsiṃ, kinnāmetanti āha. Atha naṃ te brāhmaṇā "evarūpā
te amma dhītāti pucchiṃsu. "ayaṃ mama dhītu santike kiṃ agghatīti.
"tenahi te dhītaraṃ amhākaṃ dassehīti. Sā tehi saddhiṃ gehaṃ gantvā
sāmikānaṃ ārocesi. Te brāhmaṇehi saddhiṃ katappaṭisammodanā
dhītaraṃ otāretvā heṭṭhāpāsāde suvaṇṇarūpakassa santike ṭhapesuṃ.
Suvaṇṇarūpakaṃ nippabhaṃ ahosi. Brāhmaṇā taṃ tesaṃ datvā kumārikaṃ
paṭicchāpetvā gantvā anitthigandhakumārassa mātāpitūnaṃ ārocayiṃsu.
Te tuṭṭhamānasā "gacchatha, taṃ sīghaṃ ānethāti mahantena sakkārena
pahiṇiṃsu. Kumāropi taṃ pavattiṃ sutvā "kāñcanarūpakatopi kira
abhirūpatarā dārikā atthīti savanavasena sinehaṃ uppādetvā "sīghaṃ
ānethāti āha. Sāpi kho yānaṃ āropetvā ānīyamānā
atisukhumālatāya yānānughātena samuppāditavātarogā antarāmaggeyeva
@Footnote: 1. Sī. Yu. tattha.
Kālamakāsi. Kumāropi "āgatāti nirantaraṃ pucchati. Tassa atisinehena
pucchantassa sahasāva anārocetvā katipāhaṃ vikkhepaṃ katvā tamatthaṃ
ārocayiṃsu. So "tathārūpāya nāma itthiyā saddhiṃ samāgamaṃ nālatthanti
uppannadomanasso pabbatena viya sokadukkhena ajjhotthaṭo ahosi.
Satthā tassa upnissayaṃ disvā piṇḍāya caranto taṃ gehadvāraṃ
agamāsi. Athassa mātāpitaro satthāraṃ antogehaṃ pavesetvā
sakkaccaṃ parivisiṃsu. Satthā bhattakiccāvasāne "kahaṃ anitthigandhakumāroti
pucchi. "esa bhante āhārupacchedaṃ katvā antogabbhe nipannoti.
"pakkosatha nanti. So āgantvā satthāraṃ vanditvā ekamantaṃ
nisīditvā, satthārā "kiṃ nu kho te kumāra balavasoko uppannoti
vutte, "āma bhante, `evarūpā nāma itthī antarāmagge kālakatāti
sutvā balavasoko me uppanno, bhattaṃpi me nacchādetīti āha.
Atha naṃ satthā āha "jānāsi pana tvaṃ kumāra `kinte nissāya
soko uppannoti. "na jānāmi bhanteti. "kāmaṃ nissāya te
kumāra balavasoko uppanno, soko vā hi bhayaṃ vā kāmaṃ
nissāya uppajjatīti vatvā imaṃ gāthamāha
        "kāmato jāyate soko,       kāmato jāyate bhayaṃ;
         kāmato vippamuttassa          natthi soko, kuto bhayanti.
      Tattha "kāmatoti: vatthukāmakkilesakāmato, dubbidhaṃpetaṃ kāmaṃ
nissāya jāyatīti attho.
      Desanāvasāne anitthigandhakumāro sotāpattiphale patiṭṭhahīti.
                    Anitthigandhakumāravatthu.
                     ------------
               6. Aññatarabrāhmaṇavatthu. (170)
      "taṇhāya jāyateti imaṃ dhammadesanaṃ satthā jetavane
viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
      So kira micchādiṭṭhiko ekadivasaṃ nadītīraṃ gantvā khettaṃ
sodheti. Satthā tassa upanissayasampattiṃ disvā tassa santikaṃ
agamāsi. So satthāraṃ disvāpi sāmīcikammaṃ akatvāva tuṇhī
ahosi. Atha naṃ satthā puretaraṃ ālapitvā "brāhmaṇa kiṃ
karosīti āha. "khettaṃ bho gotama sodhemīti. Satthā ettakameva
vatvā gato, punadivasepi tassa khettaṃ kasituṃ āgatassa santikaṃ
gantvā "brāhmaṇa kiṃ karosīti pucchitvā "khettaṃ kasāmi bho
gotamāti sutvā pakkāmi, punadivasādīsupi tatheva gantvā pucchitvā
"bho gotama khettaṃ vapāmi niddhemi rakkhāmīti sutvā pakkāmi.
Atha naṃ ekadivasaṃ brāhmaṇo āha "bho gotama tvaṃ khettaṃ
sodhanadivasato paṭṭhāya āgato, sace me sassaṃ sampajjissati,
tuyhaṃpi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi;
itodāni paṭṭhāya tvaṃ mama sahāyoti. Athassa aparena samayena
sassaṃ sampajji. Tassa "sampannaṃ me sassaṃ, svedāni
lāyāpessāmīti lāyanatthaṃ katasabbakiccassa rattiṃ mahāmegho vassitvā
sabbaṃ sassaṃ hari. Khettaṃ tacchetvā ṭhapitasadisaṃ ahosi. Satthā
pana paṭhamadivasaṃyeva "taṃ sassaṃ na sampajjissatīti aññāsi.
Brāhmaṇo pātova "khettaṃ olokessāmīti gato tucchaṃ
khettaṃ disvā uppannabalavasoko cintesi "samaṇo gotamo mama
khettaṃ sodhanakālato paṭṭhāya āgato, ahaṃpi taṃ `imasmiṃ sasse
nipphanne tuyhaṃpi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na
khādissāmi, itodāni tvaṃ mama sahāyoti avacaṃ, sopi me manoratho
matthakaṃ na pāpuṇīti. So āhārupacchedaṃ katvā mañcake nipajji.
Athassa satthā gehadvāraṃ agamāsi. So satthu āgamanaṃ sutvā
"sahāyaṃ me ānetvā idha nisīdāpethāti āha. Parijano tathā
akāsi. Satthā nisīditvā "kahaṃ brāhmaṇoti pucchitvā, "gabbhe
nipannoti vutte, "pakkosatha nanti pakkosāpetvā, āgantvā
ekamantaṃ nisinnaṃ āha "kiṃ brāhmaṇāti. "bho gotama tumhe
mama khettaṃ sodhanadivasato paṭṭhāya āgatā, ahaṃpi `sasse nipphanne
tumhākaṃpi saṃvibhāgaṃ karissāmīti avacaṃ, so me manoratho na
nipphanno, tena me soko uppanno, bhattaṃpi me nacchādetīti.
Atha naṃ satthā "jānāsi pana brāhmaṇa `kinte nissāya soko
uppannoti pucchitvā, "na jānāmi bho gotama, tvaṃ pana
jānāsīti vutte, "āma brāhmaṇa, uppajjamāno hi soko
vā bhayaṃ vā taṇhaṃ nissāya uppajjatīti vatvā imaṃ gāthamāha
        "taṇhāya jāyate soko,     taṇhāya jāyate bhayaṃ;
         taṇhāya vippamuttassa        natthi soko, kuto bhayanti.
      Tattha "taṇhāyāti: chadvārikataṇhāya, etaṃ taṇhaṃ nissāya
uppajjatīti attho.
        Desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhahīti.
                    Aññatarabrāhmaṇavatthu.
                     ------------
                7. Pañcasatadārakavatthu. (171)
      "sīladassanasampannanti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto antarāmagge pañcasate dārake ārabbha kathesi.
      Ekadivasaṃ hi satthā asītimahātherehi saddhiṃ pañcasatabhikkhu-
parivāro rājagahaṃ piṇḍāya pavisanto ekasmiṃ chaṇadivase pañcasate
dārake pūvapacchiyo ukkhipāpetvā 1- nagarā nikkhamma uyyānaṃ
gacchante addasa. Tepi satthāraṃ vanditvā pakkamiṃsu. Ekaṃ bhikkhuṃpi
"pūvaṃ gaṇhathāti na vadiṃsu. Satthā tesaṃ gatakāle bhikkhū āha
"khādissatha bhikkhave pūveti. "kahaṃ bhante pūvāti. "kiṃ na passatha
dārake pūvapacchiyo ukkhipāpetvā 2- atikkanteti. "bhante evarūpā
nāma dārakā kassaci pūvaṃ na dentīti. "bhikkhave kiñcāpi ete
maṃ vā tumhe vā pūvehi na nimantayiṃsu, pūvasāmiko pana bhikkhu
pacchato āgacchati, pūve khāditvāva gantuṃ vaṭṭatīti. Buddhānaṃ
hi ekapuggalepi issā vā padoso vā natthi; tasmā imaṃ
@Footnote: 1-2. "ukkhipitvāti padena bhavitabbaṃ.
Vatvā bhikkhusaṅghaṃ ādāya ekasmiṃ rukkhamūle chāyāya nisīdi. Dārakā
mahākassapattheraṃ pacchato āgacchantaṃ disvā uppannasinehā
pītivegena paripuṇṇasarīrā hutvā pacchiyo otāretvā theraṃ
pañcappatiṭṭhitena vanditvā pūve pacchīhi saddhiṃyeva ukkhipitvā
"gaṇhatha bhanteti theraṃ vadiṃsu. Atha ne thero āha "esa satthā
bhikkhusaṅghaṃ gahetvā rukkhamūle nisinno, tumhe deyyadhammaṃ ādāya
gantvā bhikkhusaṅghassa saṃvibhāgaṃ karothāti. Te "sādhu bhanteti
nivattitvā therena saddhiṃyeva gantvā pūve datvā olokayamānā
ekamante ṭhatvā paribhogāvasāne udakaṃ adaṃsu. Bhikkhū ujjhāyiṃsu
"dārakehi mukholokanena bhikkhā dinnā, sammāsambuddhaṃ vā mahāthere
vā pūvehi apucchitvā mahākassapattheraṃ disvā pūve pacchīhi saddhiṃyeva
ādāya āgamiṃsūti. Satthā tesaṃ kathaṃ sutvā "bhikkhave mama puttena
mahākassapena sadiso bhikkhu devamanussānaṃ piyo hoti, tassa
catuppaccayapūjaṃ karontiyevāti vatvā imaṃ gāthamāha
        "sīladassanasampannaṃ        dhammaṭṭhaṃ saccavādinaṃ
         attano kammakubbānaṃ     taṃ jano kurute piyanti.
      Tattha sīladassanasampannanti: catuppārisuddhisīlena ceva
maggaphalasampayuttena ca sammādassanena sampannaṃ. Dhammaṭṭhanti:
navavidhe lokuttaradhamme ṭhitaṃ, sacchikatalokuttaradhammanti attho.
Saccavādinanti: catunnaṃ saccānaṃ soḷasahākārehi sacchikatattā
saccaññāṇena saccavādinaṃ. Attano kammakubbānanti: attano
Kammaṃ nāma tisso sikkhā, tā pūrayamānanti attho. Taṃ janoti:
taṃ puggalaṃ lokiyamahājano piyaṃ karoti daṭṭhukāmo vanditukāmo
catuppaccayena pūjetukāmo hotiyevāti attho.
    Desanāvasāne sabbepi te dārakā sotāpattiphale patiṭṭhahiṃsūti.
                     Pañcasatadārakavatthu.
                     -------------
                8. Anāgāmittheravatthu. (172)
      "../../bdpicture/chandajātoti imaṃ dhammadesanaṃ satthā jetavane viharanto
ekaṃ anāgāmittheraṃ ārabbha kathesi.
      Ekadivasaṃ hi taṃ theraṃ saddhivihārikā pucchiṃsu "atthi pana vo
bhante visesādhigamoti. Thero "anāgāmiphalaṃ nāma gahaṭṭhāpi
pāpuṇanti, arahattaṃ pattakāleyeva tehi saddhiṃ kathessāmīti
harāyamāno kiñci akathetvāva kālakato suddhāvāsadevaloke
nibbatti. Athassa saddhivihārikā roditvā paridevitvā satthu
santikaṃ gantvā satthāraṃ vanditvā rodantāva ekamantaṃ nisīdiṃsu.
Atha ne satthā "kiṃ bhikkhave rodathāti āha. "upajjhāyo no
bhante kālakatoti. "hotu bhikkhave, mā cintayittha, dhuvadhammo
nāmesoti. "āma bhante, mayaṃpi jānāma; apica mayaṃ upajjhāyaṃ
visesādhigamaṃ apucchimhā, so kiñci akathetvāva kālakato,
Tenamha dukkhitāti. Satthā "bhikkhave mā cintayittha, upajjhāyena vo
anāgāmiphalaṃ pattaṃ, so `gihīpetaṃ pāpuṇanti, arahattaṃ patvāva nesaṃ
kathessāmīti harāyanto tumhākaṃ kiñci akathetvāva kālaṃ katvā
suddhāvāsesu nibbatto; assāsatha bhikkhave, upajjhāyo vo kāmesu
appaṭibaddhacittaṃ patto uddhaṃsototi vatvā imaṃ gāthamāha
        "../../bdpicture/chandajāto anakkhāte       manasā ca phuṭo siyā
         kāmesu appaṭibaddhacitto     `uddhaṃsototi vuccatīti.
      Tattha "../../bdpicture/chandajātoti: kattukamyatāchandavasena jātachando
ussāhappatto. Anakkhāteti: nibbāne. Tañhi "asukena kataṃ
vā nīlādīsu evarūpaṃ vāti avattabbatāya anakkhātaṃ nāma. Manasā ca
phuṭo siyāti: heṭṭhimehi tīhi maggaphalacittehi phuṭo 1- pūrito bhaveyya.
Appaṭibaddhacittoti: anāgāmimaggavasena kāmesu ca appaṭibaddhacitto.
Uddhaṃsototi: evarūpo bhikkhu avihesu nibbattitvā tato
paṭṭhāya paṭisandhivasena akaniṭṭhaṃ gacchanto `uddhaṃsototi vuccati,
tādiso vo upajjhāyoti attho.
     Desanāvasāne te bhikkhū arahattaphale patiṭṭhahiṃsu. Mahājanassāpi
sātthikā desanā ahosīti.
                    Anāgāmitthera vatthu.
                     ------------
@Footnote: 1. Sī. phuṭṭho.
                   9. Nandiyavatthu. (173)
      "cirappavāsinti imaṃ dhammadesanaṃ satthā isipatane viharanto
nandiyaṃ ārabbha kathesi.
      Bārāṇasiyaṃ kira saddhāsampannassa kulassa nandiyo nāma
putto ahosi. So mātāpitūnaṃ anurūpo saddhāsampanno saṅghupaṭṭhāko
va ahosi. Athassa mātāpitaro vayappattakāle sammukhagehato
mātuladhītaraṃ revatiṃ nāma ānetukāmā ahesuṃ. Sā pana assaddhā
adānasīlā, nandiyo taṃ na icchi. Athassa mātā revatiṃ āha
"amma tvaṃ imasmiṃ gehe bhikkhusaṅghassa nisajjanaṭṭhānaṃ upalimpitvā
āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle
patte gahetvā nisīdāpetvā dhammakarakena 1- pānīyaṃ parissāvetvā
bhuttakāle patte dhova; evaṃ me puttassa ārādhikā bhavissatīti.
Sā tathā akāsi. Atha naṃ "ovādakkhamā jātāti puttassa
ārocetvā, tena "sādhūti sampaṭicchite, divasaṃ ṭhapetvā āvāhaṃ
kariṃsu. Atha naṃ nandiyo āha "sace bhikkhusaṅghañca mātāpitaro
ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vatthuṃ labhissasi, appamattā
hohīti. Sā "sādhūti paṭissuṇitvā katipāhaṃ saddhā viya hutvā
upaṭṭhahantī dve putte vijāyi. Nandiyassapi mātāpitaro kālamakaṃsu.
Gehe sabbissariyaṃ tassāyeva ahosi. Nandiyopi mātāpitūnaṃ
@Footnote: 1. dhamakarakenātipi pāṭho.
Kālakiriyato paṭṭhāya mahādānapati hutvā bhikkhusaṅghassa dānaṃ
paṭṭhapesi, kapaṇaddhikādīnaṃpi gehadvāre pākavattaṃ paṭṭhapesi. So
aparabhāge satthu dhammadesanaṃ sutvā āvāsadāne ānisaṃsaṃ
sallakkhetvā isipatane mahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ
catussālaṃ kāretvā mañcapīṭhādīni attharāpetvā taṃ āvāsaṃ
niyyādento buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā tathāgatassa
dakkhiṇodakaṃ adāsi. Satthu dakkhiṇodakappatiṭṭhānena saddhiṃyeva
tāvatiṃsadevaloke sabbadisāsu dvādasayojaniko uddhaṃ yojanasatubbedho
sattaratanamayo nārīgaṇasampanno dibbappāsādo uggacchi.
      Athekadivasaṃ mahāmoggallānatthero devacārikaṃ gantvā tassa
pāsādassa avidūre ṭhito attano santikaṃ āgate devaputte pucchi
"kasseso accharāgaṇaparipuṇṇo dibbappāsādo nibbattoti.
Athassa te devaputtā vimānasāmikaṃ ācikkhantā āhaṃsu "bhante
yena nandiyena nāma gahapatiputtena isipatane satthu vihāro
kāretvā dinno, tassatthāya etaṃ vimānaṃ nibbattanti. Accharāsaṅghopi
naṃ disvā pāsādato otaritvā āha "bhante mayaṃ `nandiyassa
paricārikā bhavissāmāti idha nibbattā, taṃ pana apassantā ativiya
ukkaṇṭhitamha; mattikapātiṃ bhinditvā suvaṇṇapātiṃ gahaṇasadisaṃ hi
manussasampattiṃ hitvā dibbasampattiṃ gahaṇaṃ, idhāgamanatthāya naṃ
vadeyyāthāti. Thero tato āgantvā satthāraṃ upasaṅkamitvā
pucchi "nibbattati nu kho bhante manussaloke ṭhitānaññeva
Katakalyāṇānaṃ dibbasampattīti. "moggallāna nanu te devaloke
nandiyassa nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ
pucchasīti. "evaṃ bhante nibbattatīti. Atha naṃ satthā "moggallāna
kiṃ nāmetaṃ kathesi; yathā hi cirappavutthaṃ puttaṃ vā bhātaraṃ vā
pavāsato āgacchantaṃ gāmadvāre ṭhito kocideva disvā vegena
gehaṃ āgantvā `asuko nāma āgatoti āroceyya, athassa
ñātakā haṭṭhappahaṭṭhā vegena nikkhamitvā `āgatosi tāta,
āgatosi tātāti taṃ abhinandeyyuṃ; evameva idha katakalyāṇaṃ
itthiṃ vā purisaṃ vā imaṃ lokaṃ hitvā paralokaṃ gataṃ dasavidhaṃ
dibbapaṇṇākāraṃ ādāya `ahaṃ purato, ahaṃ puratoti paccuggantvā
devatā abhinandantīti vatvā imā gāthā abhāsi
        "cirappavāsiṃ purisaṃ        dūrato sotthimāgataṃ
         ñātī mittā suhajjā ca   abhinandanti āgataṃ,
         tatheva katapuññaṃpi        asmā lokā paraṃ gataṃ
         puññāni paṭiggaṇhanti;    piyaṃ ñātīva āgatanti.
      Tattha "cirappavāsinti: cirappavutthaṃ. Dūrato sotthimāgatanti:
vaṇijjaṃ vā rājaporisaṃ vā katvā laddhalābhaṃ nipphannasampattiṃ
anupaddavena dūraṭṭhānato āgataṃ. Ñātī mittā suhajjā cāti:
kulasambandhavasena ñātī ca sandiṭṭhādibhāvena mittā ca suhadayabhāvena
suhajjā ca. Abhinandanti āgatanti: naṃ disvā "svāgatanti
vacanamattena vā añjalikaraṇamattena vā, gehaṃ sampattaṃ pana
Nānappakārapaṇṇākārābhiharaṇavasena abhinandanti. Tathevāti: teneva
kāraṇena katapuññaṃpi puggalaṃ imamhā lokā paralokaṃ gataṃ
"dibbaṃ āyuṃ, vaṇṇaṃ sukhaṃ yasaṃ adhipateyyaṃ; dibbaṃ rūpaṃ saddaṃ gandhaṃ
rasaṃ phoṭṭhabbanti imaṃ dasavidhaṃ paṇṇākāraṃ ādāya mātāpituṭṭhāne
ṭhitāni puññāni abhinandantāni paṭiggaṇhanti. Piyaṃ ñātīvāti:
idha loke piyaṃ ñātakaṃ āgataṃ sesañātakā viyāti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                       Nandiyavatthu.
                   Piyavaggavaṇṇanāniṭṭhitā.
                     Soḷasamo vaggo.
                     -------------



             The Pali Atthakatha in Roman Book 23 page 138-158. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=2756              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=2756              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=830              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=824              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]