ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

page138.

16. Piyavaggavannana ------- 1. Tayopabbajitavatthu. (165) "ayoge yunjamattananti imam dhammadesanam. Sattha jetavane viharanto tayo pabbajite arabbha kathesi. Savatthiyam kira ekasmim kule matapitunam ekaputtakova ahosi piyo manaPo. So ekadivasam gehe nimantitanam bhikkhunam anumodanam karontanam dhammakatham sutva pabbajitukamo hutva matapitaro pabbajjam yaci. Te nanujanimsu. Athassa etadahosi "aham matapitunam apassantanamyeva bahi gantva pabbajissamiti. Athassa pita bahi nikkhamanto "imam rakkheyyasiti mataram paticchapesi, mata bahi nikkhamanti pitaram paticchapesi. Athassekadivasam pitari bahi gate mata "puttam rakkhissamiti ekam dvarabaham nissaya ekam padehi uppiletva chamayam nisinna suttam kantati. So "imam vancetva gamissamiti cintetva "amma thokam tava apehi, sariravalanjam karissamiti vatva taya pade samminjite, nikkhamitva vegena viharam gantva bhikkhu upasankamitva "pabbajetha mam bhanteti yacitva tesam santike pabbaji. Athassa pita agantva mataram pucchi "kaham me puttoti. "sami idani imasmim padese

--------------------------------------------------------------------------------------------- page139.

Ahositi. So "kaham nu kho me puttoti olokento tam adisva "viharam gato bhavissatiti viharam gantva puttam pabbajitam disva kanditva roditva "tata kim mam nasesiti vatva "mama putte pabbajite aham idani gehe kim karissamiti sayampi bhikkhunam santike pabbaji. Athassa mata "kim nu kho me putto ca pati ca cirayanti, kacci viharam gantva pabbajitati te olokenti viharam gantva ubhopi pabbajite disva "imesam pabbajitakale mama gehena ko atthoti sayampi bhikkhunupassayam gantva pabbaji. Te pabbajitvapi vina bhavitum na sakkonti, viharepi bhikkhunupassayepi ekato va nisiditva sallapanta divasam vitinamenti. Tena bhikkhupi bhikkhuniyopi ubbalha honti. Athekadivasam bhikkhu nesam kiriyam satthu arocesum. Sattha te pakkosapetva "saccam kira tumhe evam karothati pucchitva, "saccanti vutte, "kasma evam karotha? na hi esa pabbajitanam yogoti. "bhante vina bhavitum na sakkomati. "pabbajitakalato patthaya evam karanam nama na yuttam, piyanam hi adassanam appiyananca dassanam dukkhameva; tasma sattesu ceva sankharesu ca kanci piyam va appiyam va katum na vattatiti vatva ima gatha abhasi "ayoge yunjamattanam yogasminca ayojayam attham hitva piyaggahi pihetattanuyoginam

--------------------------------------------------------------------------------------------- page140.

Ma piyehi samaganchi appiyehi kudacanam, piyanam adassanam dukkham appiyananca dassanam; tasma piyam na kayiratha, piyapayo hi papako, gantha tesam na vijjanti, yesam natthi piyapiyanti. Tattha "ayogeti: ayunjitabbe ayonisomanasikare. Vesiyagocaradibhedassa hi chabbidhassa agocarassa sevanam idha ayonisomanasikaro nama, tasmim ayonisomanasikare attanam yunjantoti attho. Yogasminti: tabbiparite ca yonisomanasikare ayunjanto. Attham hitvati: pabbajitakalato patthaya adhisiladisikkhattayam attho nama, tam attham hitva. Piyaggahiti: pancakamagunasankhatam piyameva ganhanto. Pihetattanuyoginanti: taya patipattiya sasanato cuto gihibhavam patva paccha, ye attanuyogam anuyunjanta siladini sampadetva devamanussanam santika sakkaram labhanti, tesam piheti "aho vatahampi evarupo assanti icchatiti attho. Ma piyehiti: piyehi sattehi va sankharehi va kudacanam ekakkhanampi na samagaccheyya, tatha appiyehi. Kimkarana? piyanam hi viyogavasena adassanam appiyananca upasankamanavasena dassanam dukkham. Tasmati: yasma idam ubhayampi dukkham, tasma kanci sattam va sankharam va piyam nama na kareyya. Piyapayoti: piyehi apayo viyogo. Papakoti: lamako. Gantha tesam na vijjantiti: yesam piyam natthi, tesam abhijjha kayagantho pahiyati; yesam appiyam natthi,

--------------------------------------------------------------------------------------------- page141.

Tesam byapado kayagantho pahiyati; tesu pana dvisu pahinesu sesaganthapi pahina nama honti; tasma piyam va appiyam va na katabbanti attho. Desanavasane bahu sotapattiphaladini papunimsu. Te pana tayo jana "mayam vina bhavitum na sakkomati vibbhamitva gehameva agamamsuti. Tayopabbajitavatthu. ----------- 2. Annatarakutumbikavatthu. (166) "piyato jayateti imam dhammadesanam sattha jetavane viharanto annataram kutumbikam arabbha kathesi. So hi attano putte kalakate puttasokabhibhuto alahanam gantva rodati. Puttasokam sandharetum na sakkoti. Sattha paccusakale lokam volokento tassa sotapattimaggassa upanissayam disva pindapatappatikkanto ekam pacchasamanam gahetva tassa gehadvaram agamasi. So satthu agatabhavam sutva "maya saddhim patisantharam katukamo bhavissatiti sattharam geham pavesetva gehamajjhe asanam pannapetva satthari nisinne agantva vanditva ekamantam nisidi. Atha nam sattha "kim nu kho upasaka dukkhitositi pucchitva,

--------------------------------------------------------------------------------------------- page142.

Tena puttaviyogadukkhe arocite "upasaka ma cintayi, idam maranam nama na ekasmim thane, na ca ekasseva hoti; yavata pana bhavappavatti 1- nama atthi, sabbasattanam maranam hotiyeva; ekasankharopi nicco nama natthi; tasma `maranadhammam matam, bhijjanadhammam bhinnanti yoniso paccavekkhitabbam, na socitabbam; poranakapandita hi piyaputtassa matakale `maranadhammam matam, bhijjanadhammam bhinnanti sokam akatva maranassatimeva bhavayimsuti vatva "bhante ke pandita evam akamsu; kada ca akamsu; acikkhatha meti yacito tassatthassa pakasanattham atitam aharitva "uragova tacam jinnam hitva gacchati santanum, evam sarire nibbhoge pete kalakate sati, dayhamano na janati natinam paridevitam, tasma etam na socami, gato so tassa ya gatiti imam pancakanipate uragajatakam 2- vittharetva "evam pubbe pandita piyaputte kalakate, yatha etarahi tvam kammante vissajjetva niraharo rodanto vicarasi, tatha avicaritva maranassatibhavanavasena sokam akatva aharam paribhunjimsu kammantanca adhitthahimsu; tasma `piyaputto me kalakatoti ma cintayi, uppajjamano hi soko va bhayam va piyameva nissaya uppajjatiti vatva imam gathamaha @Footnote: 1. Si. Ma. Yu. bhavuppatti. @2. khu. ja. panca. 27/167. tadatthakatha. 4/430.

--------------------------------------------------------------------------------------------- page143.

"piyato jayate soko, piyato jayate bhayam, piyato vippamuttassa natthi soko, kuto bhayanti. Tattha "piyatoti: vattamulako hi soko va bhayam va uppajjamanam piyameva sattam va sankharam va nissaya uppajjati, tato pana vippamuttassa ubhayampetam natthiti attho. Desanavasane kutumbiko sotapattiphale patitthahi. Sampattanam satthika desana ahositi. Annatarakutumbikavatthu. ----------- 3. Visakhaupasikavatthu. (167) "pemato jayateti imam dhammadesanam sattha jetavane viharanto visakham upasikam arabbha kathesi. Sa kira puttassa dhitaram sudattim nama kumarikam attano thane thapetva gehe bhikkhusanghassa veyyavaccam karesi. Sa aparena samayena kalamakasi. Sa tassa sariranikkhepam karetva sokam sandharetum asakkonti dukkhini dummana 1- satthu santikam gantva vanditva ekamantam nisidi. Atha nam sattha "kim nu kho tvam visakhe dukkhini dummana assumukha rodamana nisinnasiti @Footnote: 1. ito param sihalapotthake `assumukha rudamanati dissati.

--------------------------------------------------------------------------------------------- page144.

Aha. Sa tamattham arocetva "piya me bhante sa kumarika vattasampanna, idani tatharupam na passamiti aha. "kittaka pana visakhe savatthiyam manussati. "bhante tumhehiyeva me kathitam `savatthiyam satta janakotiyoti. "sace panayam ettako jano tava nattaya 1- sadiso bhaveyya, iccheyyasi nanti. "ama bhanteti. "kati pana jana savatthiyam devasikam kalam karontiti. "bahu bhanteti. "nanu evam sante tava socanakalo na bhaveyya, rattindivam rodantiyeva vicareyyasiti. "hotu bhante, natam mayati. Atha nam sattha "tenahi ma soci, soko va bhayam va pemato jayatiti vatva imam gathamaha "pemato jayate soko, pemato jayate bhayam; pemato vippamuttassa natthi soko, kuto bhayanti. Tattha "pematoti: puttadhitadisu katam pemameva nissayati attho. Desanavasane bahu sotapattiphaladini papunimsuti. Visakhaupasikavatthu. ------------ @Footnote: 1. Si. Yu. dattaYu.

--------------------------------------------------------------------------------------------- page145.

4. Licchavivatthu. (168) "ratiya jayateti imam dhammadesanam sattha vesalim nissaya kutagarasalayam viharanto licchavi arabbha kathesi. Te kira ekasmim chanadivase annamannam asadisehi alankarehi alankata uyyanagamanatthaya nagara nikkhamimsu. Sattha pindaya pavisanto te disva bhikkhu amantesi "passatha bhikkhave licchavino, yehi deva tavatimsa na ditthapubba, te ime olokentuti vatva nagaram pavisi. Tepi uyyanam gacchanta ekam nagarasobhinim itthim adaya gantva tam nissaya issabhibhuta annamannam paharitva lohitam nadim viya pavattayimsu. Atha ne mancehi adaya ukkhipitva agamimsu. Satthapi katabhattakicco nagara nikkhami. Bhikkhu licchavino tatha niyamane disva sattharam ahamsu "bhante licchavirajano patova alankatappatiyatta deva viya nagara nikkhamitva idani ekam itthim nissaya imam byasanam pattati. Sattha "bhikkhave soko va bhayam va uppajjamanam ratim nissaya uppajjatiyevati vatva imam gathamaha "ratiya jayate soko, ratiya jayate bhayam; ratiya vippamuttassa natthi soko, kuto bhayanti. Tattha "ratiyati: pancakamagunaratito, tam nissayati attho. Desanavasane bahu sotapattiphaladini papunimsuti. Licchavivatthu. ------

--------------------------------------------------------------------------------------------- page146.

5. Anitthigandhakumaravatthu. (169) "kamato jayateti imam dhammadesanam sattha jetavane viharanto anitthigandhakumaram arabbha kathesi. So kira brahmaloka cutasatto savatthiyam mahabhogakule nibbatto jatadivasato patthaya itthisamipam upagantum na icchati, itthiya gayhamano rodati, vatthacumbitakena 1- nam gahetva thannam payeti. So vayappatto matapituhi "tata avahante karissamati vutte, "na me itthiya atthoti patikkhipitva punappunam yaciyamano pancasate suvannakare pakkosapetva rattasuvannassa nikkhasahassam dapetva ativiya pasadikam ghanakottimam itthirupam karetva, puna matapituhi "tata tayi avaham akaronte kulavamso nappatitthahissati, kumarikante anessamati vutte, "tenahi sace me evarupam kumarikam anessatha, karissami vo vacananti tam suvannarupakam dassesi. Athassa matapitaro abhinnate brahmane pakkosapetva "amhakam putto mahapunno, avassam imina saddhim katapunna kumarika bhavissati; gacchatha, imam suvannarupakam gahetva evarupam kumarikam aharathati pahinimsu. Te "sadhuti carikam caranta maddaratthe sagalanagaram gata. Tasmim ca nagare eka solasavassuddesika abhirupa kumarika ahosi. Tam matapitaro sattabhumikassa pasadassa uparimatale @Footnote: 1. Si. Ma. Yu. vatthacumbatakena.

--------------------------------------------------------------------------------------------- page147.

Vasesum. Tepi kho brahmana "sace idha evarupa kumarika bhavissati, imam disva `ayam asukakulassa dhita viya abhirupati vakkhantiti tam suvannarupakam titthamagge thapetva ekamantam nisidimsu. Athassa kumarikaya dhati tam kumarikam nahapetva sayampi nahayitukama hutva tittham 1- agata tam rupakam disva "dhita meti sannaya "aho dubbinitasi, idanevaham tam nahapetva nikkhanta, tvam maya puretaram idhagatasiti hatthena paharitva thaddhabhavanceva nibbikaranca natva "ayam mama dhitati sannam akasim, kinnametanti aha. Atha nam te brahmana "evarupa te amma dhitati pucchimsu. "ayam mama dhitu santike kim agghatiti. "tenahi te dhitaram amhakam dassehiti. Sa tehi saddhim geham gantva samikanam arocesi. Te brahmanehi saddhim katappatisammodana dhitaram otaretva hetthapasade suvannarupakassa santike thapesum. Suvannarupakam nippabham ahosi. Brahmana tam tesam datva kumarikam paticchapetva gantva anitthigandhakumarassa matapitunam arocayimsu. Te tutthamanasa "gacchatha, tam sigham anethati mahantena sakkarena pahinimsu. Kumaropi tam pavattim sutva "kancanarupakatopi kira abhirupatara darika atthiti savanavasena sineham uppadetva "sigham anethati aha. Sapi kho yanam aropetva aniyamana atisukhumalataya yananughatena samuppaditavataroga antaramaggeyeva @Footnote: 1. Si. Yu. tattha.

--------------------------------------------------------------------------------------------- page148.

Kalamakasi. Kumaropi "agatati nirantaram pucchati. Tassa atisinehena pucchantassa sahasava anarocetva katipaham vikkhepam katva tamattham arocayimsu. So "tatharupaya nama itthiya saddhim samagamam nalatthanti uppannadomanasso pabbatena viya sokadukkhena ajjhotthato ahosi. Sattha tassa upnissayam disva pindaya caranto tam gehadvaram agamasi. Athassa matapitaro sattharam antogeham pavesetva sakkaccam parivisimsu. Sattha bhattakiccavasane "kaham anitthigandhakumaroti pucchi. "esa bhante aharupacchedam katva antogabbhe nipannoti. "pakkosatha nanti. So agantva sattharam vanditva ekamantam nisiditva, satthara "kim nu kho te kumara balavasoko uppannoti vutte, "ama bhante, `evarupa nama itthi antaramagge kalakatati sutva balavasoko me uppanno, bhattampi me nacchadetiti aha. Atha nam sattha aha "janasi pana tvam kumara `kinte nissaya soko uppannoti. "na janami bhanteti. "kamam nissaya te kumara balavasoko uppanno, soko va hi bhayam va kamam nissaya uppajjatiti vatva imam gathamaha "kamato jayate soko, kamato jayate bhayam; kamato vippamuttassa natthi soko, kuto bhayanti. Tattha "kamatoti: vatthukamakkilesakamato, dubbidhampetam kamam nissaya jayatiti attho. Desanavasane anitthigandhakumaro sotapattiphale patitthahiti. Anitthigandhakumaravatthu. ------------

--------------------------------------------------------------------------------------------- page149.

6. Annatarabrahmanavatthu. (170) "tanhaya jayateti imam dhammadesanam sattha jetavane viharanto annataram brahmanam arabbha kathesi. So kira micchaditthiko ekadivasam naditiram gantva khettam sodheti. Sattha tassa upanissayasampattim disva tassa santikam agamasi. So sattharam disvapi samicikammam akatvava tunhi ahosi. Atha nam sattha puretaram alapitva "brahmana kim karositi aha. "khettam bho gotama sodhemiti. Sattha ettakameva vatva gato, punadivasepi tassa khettam kasitum agatassa santikam gantva "brahmana kim karositi pucchitva "khettam kasami bho gotamati sutva pakkami, punadivasadisupi tatheva gantva pucchitva "bho gotama khettam vapami niddhemi rakkhamiti sutva pakkami. Atha nam ekadivasam brahmano aha "bho gotama tvam khettam sodhanadivasato patthaya agato, sace me sassam sampajjissati, tuyhampi samvibhagam karissami, tuyham adatva sayam na khadissami; itodani patthaya tvam mama sahayoti. Athassa aparena samayena sassam sampajji. Tassa "sampannam me sassam, svedani layapessamiti layanattham katasabbakiccassa rattim mahamegho vassitva sabbam sassam hari. Khettam tacchetva thapitasadisam ahosi. Sattha pana pathamadivasamyeva "tam sassam na sampajjissatiti annasi.

--------------------------------------------------------------------------------------------- page150.

Brahmano patova "khettam olokessamiti gato tuccham khettam disva uppannabalavasoko cintesi "samano gotamo mama khettam sodhanakalato patthaya agato, ahampi tam `imasmim sasse nipphanne tuyhampi samvibhagam karissami, tuyham adatva sayam na khadissami, itodani tvam mama sahayoti avacam, sopi me manoratho matthakam na papuniti. So aharupacchedam katva mancake nipajji. Athassa sattha gehadvaram agamasi. So satthu agamanam sutva "sahayam me anetva idha nisidapethati aha. Parijano tatha akasi. Sattha nisiditva "kaham brahmanoti pucchitva, "gabbhe nipannoti vutte, "pakkosatha nanti pakkosapetva, agantva ekamantam nisinnam aha "kim brahmanati. "bho gotama tumhe mama khettam sodhanadivasato patthaya agata, ahampi `sasse nipphanne tumhakampi samvibhagam karissamiti avacam, so me manoratho na nipphanno, tena me soko uppanno, bhattampi me nacchadetiti. Atha nam sattha "janasi pana brahmana `kinte nissaya soko uppannoti pucchitva, "na janami bho gotama, tvam pana janasiti vutte, "ama brahmana, uppajjamano hi soko va bhayam va tanham nissaya uppajjatiti vatva imam gathamaha "tanhaya jayate soko, tanhaya jayate bhayam; tanhaya vippamuttassa natthi soko, kuto bhayanti.

--------------------------------------------------------------------------------------------- page151.

Tattha "tanhayati: chadvarikatanhaya, etam tanham nissaya uppajjatiti attho. Desanavasane brahmano sotapattiphale patitthahiti. Annatarabrahmanavatthu. ------------ 7. Pancasatadarakavatthu. (171) "siladassanasampannanti imam dhammadesanam sattha veluvane viharanto antaramagge pancasate darake arabbha kathesi. Ekadivasam hi sattha asitimahatherehi saddhim pancasatabhikkhu- parivaro rajagaham pindaya pavisanto ekasmim chanadivase pancasate darake puvapacchiyo ukkhipapetva 1- nagara nikkhamma uyyanam gacchante addasa. Tepi sattharam vanditva pakkamimsu. Ekam bhikkhumpi "puvam ganhathati na vadimsu. Sattha tesam gatakale bhikkhu aha "khadissatha bhikkhave puveti. "kaham bhante puvati. "kim na passatha darake puvapacchiyo ukkhipapetva 2- atikkanteti. "bhante evarupa nama daraka kassaci puvam na dentiti. "bhikkhave kincapi ete mam va tumhe va puvehi na nimantayimsu, puvasamiko pana bhikkhu pacchato agacchati, puve khaditvava gantum vattatiti. Buddhanam hi ekapuggalepi issa va padoso va natthi; tasma imam @Footnote: 1-2. "ukkhipitvati padena bhavitabbam.

--------------------------------------------------------------------------------------------- page152.

Vatva bhikkhusangham adaya ekasmim rukkhamule chayaya nisidi. Daraka mahakassapattheram pacchato agacchantam disva uppannasineha pitivegena paripunnasarira hutva pacchiyo otaretva theram pancappatitthitena vanditva puve pacchihi saddhimyeva ukkhipitva "ganhatha bhanteti theram vadimsu. Atha ne thero aha "esa sattha bhikkhusangham gahetva rukkhamule nisinno, tumhe deyyadhammam adaya gantva bhikkhusanghassa samvibhagam karothati. Te "sadhu bhanteti nivattitva therena saddhimyeva gantva puve datva olokayamana ekamante thatva paribhogavasane udakam adamsu. Bhikkhu ujjhayimsu "darakehi mukholokanena bhikkha dinna, sammasambuddham va mahathere va puvehi apucchitva mahakassapattheram disva puve pacchihi saddhimyeva adaya agamimsuti. Sattha tesam katham sutva "bhikkhave mama puttena mahakassapena sadiso bhikkhu devamanussanam piyo hoti, tassa catuppaccayapujam karontiyevati vatva imam gathamaha "siladassanasampannam dhammattham saccavadinam attano kammakubbanam tam jano kurute piyanti. Tattha siladassanasampannanti: catupparisuddhisilena ceva maggaphalasampayuttena ca sammadassanena sampannam. Dhammatthanti: navavidhe lokuttaradhamme thitam, sacchikatalokuttaradhammanti attho. Saccavadinanti: catunnam saccanam solasahakarehi sacchikatatta saccannanena saccavadinam. Attano kammakubbananti: attano

--------------------------------------------------------------------------------------------- page153.

Kammam nama tisso sikkha, ta purayamananti attho. Tam janoti: tam puggalam lokiyamahajano piyam karoti datthukamo vanditukamo catuppaccayena pujetukamo hotiyevati attho. Desanavasane sabbepi te daraka sotapattiphale patitthahimsuti. Pancasatadarakavatthu. ------------- 8. Anagamittheravatthu. (172) "../../bdpicture/chandajatoti imam dhammadesanam sattha jetavane viharanto ekam anagamittheram arabbha kathesi. Ekadivasam hi tam theram saddhiviharika pucchimsu "atthi pana vo bhante visesadhigamoti. Thero "anagamiphalam nama gahatthapi papunanti, arahattam pattakaleyeva tehi saddhim kathessamiti harayamano kinci akathetvava kalakato suddhavasadevaloke nibbatti. Athassa saddhiviharika roditva paridevitva satthu santikam gantva sattharam vanditva rodantava ekamantam nisidimsu. Atha ne sattha "kim bhikkhave rodathati aha. "upajjhayo no bhante kalakatoti. "hotu bhikkhave, ma cintayittha, dhuvadhammo namesoti. "ama bhante, mayampi janama; apica mayam upajjhayam visesadhigamam apucchimha, so kinci akathetvava kalakato,

--------------------------------------------------------------------------------------------- page154.

Tenamha dukkhitati. Sattha "bhikkhave ma cintayittha, upajjhayena vo anagamiphalam pattam, so `gihipetam papunanti, arahattam patvava nesam kathessamiti harayanto tumhakam kinci akathetvava kalam katva suddhavasesu nibbatto; assasatha bhikkhave, upajjhayo vo kamesu appatibaddhacittam patto uddhamsototi vatva imam gathamaha "../../bdpicture/chandajato anakkhate manasa ca phuto siya kamesu appatibaddhacitto `uddhamsototi vuccatiti. Tattha "../../bdpicture/chandajatoti: kattukamyatachandavasena jatachando ussahappatto. Anakkhateti: nibbane. Tanhi "asukena katam va niladisu evarupam vati avattabbataya anakkhatam nama. Manasa ca phuto siyati: hetthimehi tihi maggaphalacittehi phuto 1- purito bhaveyya. Appatibaddhacittoti: anagamimaggavasena kamesu ca appatibaddhacitto. Uddhamsototi: evarupo bhikkhu avihesu nibbattitva tato patthaya patisandhivasena akanittham gacchanto `uddhamsototi vuccati, tadiso vo upajjhayoti attho. Desanavasane te bhikkhu arahattaphale patitthahimsu. Mahajanassapi satthika desana ahositi. Anagamitthera vatthu. ------------ @Footnote: 1. Si. phuttho.

--------------------------------------------------------------------------------------------- page155.

9. Nandiyavatthu. (173) "cirappavasinti imam dhammadesanam sattha isipatane viharanto nandiyam arabbha kathesi. Baranasiyam kira saddhasampannassa kulassa nandiyo nama putto ahosi. So matapitunam anurupo saddhasampanno sanghupatthako va ahosi. Athassa matapitaro vayappattakale sammukhagehato matuladhitaram revatim nama anetukama ahesum. Sa pana assaddha adanasila, nandiyo tam na icchi. Athassa mata revatim aha "amma tvam imasmim gehe bhikkhusanghassa nisajjanatthanam upalimpitva asanani pannapehi, adharake thapehi, bhikkhunam agatakale patte gahetva nisidapetva dhammakarakena 1- paniyam parissavetva bhuttakale patte dhova; evam me puttassa aradhika bhavissatiti. Sa tatha akasi. Atha nam "ovadakkhama jatati puttassa arocetva, tena "sadhuti sampaticchite, divasam thapetva avaham karimsu. Atha nam nandiyo aha "sace bhikkhusanghanca matapitaro ca me upatthahissasi, evam imasmim gehe vatthum labhissasi, appamatta hohiti. Sa "sadhuti patissunitva katipaham saddha viya hutva upatthahanti dve putte vijayi. Nandiyassapi matapitaro kalamakamsu. Gehe sabbissariyam tassayeva ahosi. Nandiyopi matapitunam @Footnote: 1. dhamakarakenatipi patho.

--------------------------------------------------------------------------------------------- page156.

Kalakiriyato patthaya mahadanapati hutva bhikkhusanghassa danam patthapesi, kapanaddhikadinampi gehadvare pakavattam patthapesi. So aparabhage satthu dhammadesanam sutva avasadane anisamsam sallakkhetva isipatane mahavihare catuhi gabbhehi patimanditam catussalam karetva mancapithadini attharapetva tam avasam niyyadento buddhappamukhassa bhikkhusanghassa danam datva tathagatassa dakkhinodakam adasi. Satthu dakkhinodakappatitthanena saddhimyeva tavatimsadevaloke sabbadisasu dvadasayojaniko uddham yojanasatubbedho sattaratanamayo nariganasampanno dibbappasado uggacchi. Athekadivasam mahamoggallanatthero devacarikam gantva tassa pasadassa avidure thito attano santikam agate devaputte pucchi "kasseso accharaganaparipunno dibbappasado nibbattoti. Athassa te devaputta vimanasamikam acikkhanta ahamsu "bhante yena nandiyena nama gahapatiputtena isipatane satthu viharo karetva dinno, tassatthaya etam vimanam nibbattanti. Accharasanghopi nam disva pasadato otaritva aha "bhante mayam `nandiyassa paricarika bhavissamati idha nibbatta, tam pana apassanta ativiya ukkanthitamha; mattikapatim bhinditva suvannapatim gahanasadisam hi manussasampattim hitva dibbasampattim gahanam, idhagamanatthaya nam vadeyyathati. Thero tato agantva sattharam upasankamitva pucchi "nibbattati nu kho bhante manussaloke thitananneva

--------------------------------------------------------------------------------------------- page157.

Katakalyananam dibbasampattiti. "moggallana nanu te devaloke nandiyassa nibbatta dibbasampatti samam dittha, kasma mam pucchasiti. "evam bhante nibbattatiti. Atha nam sattha "moggallana kim nametam kathesi; yatha hi cirappavuttham puttam va bhataram va pavasato agacchantam gamadvare thito kocideva disva vegena geham agantva `asuko nama agatoti aroceyya, athassa nataka hatthappahattha vegena nikkhamitva `agatosi tata, agatosi tatati tam abhinandeyyum; evameva idha katakalyanam itthim va purisam va imam lokam hitva paralokam gatam dasavidham dibbapannakaram adaya `aham purato, aham puratoti paccuggantva devata abhinandantiti vatva ima gatha abhasi "cirappavasim purisam durato sotthimagatam nati mitta suhajja ca abhinandanti agatam, tatheva katapunnampi asma loka param gatam punnani patigganhanti; piyam nativa agatanti. Tattha "cirappavasinti: cirappavuttham. Durato sotthimagatanti: vanijjam va rajaporisam va katva laddhalabham nipphannasampattim anupaddavena duratthanato agatam. Nati mitta suhajja cati: kulasambandhavasena nati ca sanditthadibhavena mitta ca suhadayabhavena suhajja ca. Abhinandanti agatanti: nam disva "svagatanti vacanamattena va anjalikaranamattena va, geham sampattam pana

--------------------------------------------------------------------------------------------- page158.

Nanappakarapannakarabhiharanavasena abhinandanti. Tathevati: teneva karanena katapunnampi puggalam imamha loka paralokam gatam "dibbam ayum, vannam sukham yasam adhipateyyam; dibbam rupam saddam gandham rasam photthabbanti imam dasavidham pannakaram adaya matapitutthane thitani punnani abhinandantani patigganhanti. Piyam nativati: idha loke piyam natakam agatam sesanataka viyati attho. Desanavasane bahu sotapattiphaladini papunimsuti. Nandiyavatthu. Piyavaggavannananitthita. Solasamo vaggo. -------------


             The Pali Atthakatha in Roman Book 23 page 138-158. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=2756&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=2756&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=830              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=824              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]