ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

page138.

16. Piyavaggavaṇṇanā ------- 1. Tayopabbajitavatthu. (165) "ayoge yuñjamattānanti imaṃ dhammadesanaṃ. Satthā jetavane viharanto tayo pabbajite ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule mātāpitūnaṃ ekaputtakova ahosi piyo manāPo. So ekadivasaṃ gehe nimantitānaṃ bhikkhūnaṃ anumodanaṃ karontānaṃ dhammakathaṃ sutvā pabbajitukāmo hutvā mātāpitaro pabbajjaṃ yāci. Te nānujāniṃsu. Athassa etadahosi "ahaṃ mātāpitūnaṃ apassantānaṃyeva bahi gantvā pabbajissāmīti. Athassa pitā bahi nikkhamanto "imaṃ rakkheyyāsīti mātaraṃ paṭicchāpesi, mātā bahi nikkhamantī pitaraṃ paṭicchāpesi. Athassekadivasaṃ pitari bahi gate mātā "puttaṃ rakkhissāmīti ekaṃ dvārabāhaṃ nissāya ekaṃ pādehi uppīḷetvā chamāyaṃ nisinnā suttaṃ kantati. So "imaṃ vañcetvā gamissāmīti cintetvā "amma thokaṃ tāva apehi, sarīravalañjaṃ karissāmīti vatvā tāya pāde sammiñjite, nikkhamitvā vegena vihāraṃ gantvā bhikkhū upasaṅkamitvā "pabbājetha maṃ bhanteti yācitvā tesaṃ santike pabbaji. Athassa pitā āgantvā mātaraṃ pucchi "kahaṃ me puttoti. "sāmi idāni imasmiṃ padese

--------------------------------------------------------------------------------------------- page139.

Ahosīti. So "kahaṃ nu kho me puttoti olokento taṃ adisvā "vihāraṃ gato bhavissatīti vihāraṃ gantvā puttaṃ pabbajitaṃ disvā kanditvā roditvā "tāta kiṃ maṃ nāsesīti vatvā "mama putte pabbajite ahaṃ idāni gehe kiṃ karissāmīti sayaṃpi bhikkhūnaṃ santike pabbaji. Athassa mātā "kiṃ nu kho me putto ca pati ca cirāyanti, kacci vihāraṃ gantvā pabbajitāti te olokentī vihāraṃ gantvā ubhopi pabbajite disvā "imesaṃ pabbajitakāle mama gehena ko atthoti sayaṃpi bhikkhunūpassayaṃ gantvā pabbaji. Te pabbajitvāpi vinā bhavituṃ na sakkonti, vihārepi bhikkhunūpassayepi ekato va nisīditvā sallapantā divasaṃ vītināmenti. Tena bhikkhūpi bhikkhuniyopi ubbāḷhā honti. Athekadivasaṃ bhikkhū nesaṃ kiriyaṃ satthu ārocesuṃ. Satthā te pakkosāpetvā "saccaṃ kira tumhe evaṃ karothāti pucchitvā, "saccanti vutte, "kasmā evaṃ karotha? na hi esa pabbajitānaṃ yogoti. "bhante vinā bhavituṃ na sakkomāti. "pabbajitakālato paṭṭhāya evaṃ karaṇaṃ nāma na yuttaṃ, piyānaṃ hi adassanaṃ appiyānañca dassanaṃ dukkhameva; tasmā sattesu ceva saṅkhāresu ca kañci piyaṃ vā appiyaṃ vā kātuṃ na vaṭṭatīti vatvā imā gāthā abhāsi "ayoge yuñjamattānaṃ yogasmiñca ayojayaṃ atthaṃ hitvā piyaggāhī pihetattānuyoginaṃ

--------------------------------------------------------------------------------------------- page140.

Mā piyehi samāgañchi appiyehi kudācanaṃ, piyānaṃ adassanaṃ dukkhaṃ appiyānañca dassanaṃ; tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako, ganthā tesaṃ na vijjanti, yesaṃ natthi piyāpiyanti. Tattha "ayogeti: ayuñjitabbe ayonisomanasikāre. Vesiyāgocarādibhedassa hi chabbidhassa agocarassa sevanaṃ idha ayonisomanasikāro nāma, tasmiṃ ayonisomanasikāre attānaṃ yuñjantoti attho. Yogasminti: tabbiparite ca yonisomanasikāre ayuñjanto. Atthaṃ hitvāti: pabbajitakālato paṭṭhāya adhisīlādisikkhāttayaṃ attho nāma, taṃ atthaṃ hitvā. Piyaggāhīti: pañcakāmaguṇasaṅkhātaṃ piyameva gaṇhanto. Pihetattānuyoginanti: tāya paṭipattiyā sāsanato cuto gihibhāvaṃ patvā pacchā, ye attānuyogaṃ anuyuñjantā sīlādīni sampādetvā devamanussānaṃ santikā sakkāraṃ labhanti, tesaṃ piheti "aho vatāhaṃpi evarūpo assanti icchatīti attho. Mā piyehīti: piyehi sattehi vā saṅkhārehi vā kudācanaṃ ekakkhaṇaṃpi na samāgaccheyya, tathā appiyehi. Kiṃkāraṇā? piyānaṃ hi viyogavasena adassanaṃ appiyānañca upasaṅkamanavasena dassanaṃ dukkhaṃ. Tasmāti: yasmā idaṃ ubhayaṃpi dukkhaṃ, tasmā kañci sattaṃ vā saṅkhāraṃ vā piyaṃ nāma na kareyya. Piyāpāyoti: piyehi apāyo viyogo. Pāpakoti: lāmako. Ganthā tesaṃ na vijjantīti: yesaṃ piyaṃ natthi, tesaṃ abhijjhā kāyagantho pahīyati; yesaṃ appiyaṃ natthi,

--------------------------------------------------------------------------------------------- page141.

Tesaṃ byāpādo kāyagantho pahīyati; tesu pana dvīsu pahīnesu sesaganthāpi pahīnā nāma honti; tasmā piyaṃ vā appiyaṃ vā na kātabbanti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Te pana tayo janā "mayaṃ vinā bhavituṃ na sakkomāti vibbhamitvā gehameva agamaṃsūti. Tayopabbajitavatthu. ----------- 2. Aññatarakuṭumbikavatthu. (166) "piyato jāyateti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ kuṭumbikaṃ ārabbha kathesi. So hi attano putte kālakate puttasokābhibhūto āḷāhanaṃ gantvā rodati. Puttasokaṃ sandhāretuṃ na sakkoti. Satthā paccūsakāle lokaṃ volokento tassa sotāpattimaggassa upanissayaṃ disvā piṇḍapātappaṭikkanto ekaṃ pacchāsamaṇaṃ gahetvā tassa gehadvāraṃ agamāsi. So satthu āgatabhāvaṃ sutvā "mayā saddhiṃ paṭisanthāraṃ kātukāmo bhavissatīti satthāraṃ gehaṃ pavesetvā gehamajjhe āsanaṃ paññapetvā satthari nisinne āgantvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā "kiṃ nu kho upāsaka dukkhitosīti pucchitvā,

--------------------------------------------------------------------------------------------- page142.

Tena puttaviyogadukkhe ārocite "upāsaka mā cintayi, idaṃ maraṇaṃ nāma na ekasmiṃ ṭhāne, na ca ekasseva hoti; yāvatā pana bhavappavatti 1- nāma atthi, sabbasattānaṃ maraṇaṃ hotiyeva; ekasaṅkhāropi nicco nāma natthi; tasmā `maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinnanti yoniso paccavekkhitabbaṃ, na socitabbaṃ; porāṇakapaṇḍitā hi piyaputtassa matakāle `maraṇadhammaṃ mataṃ, bhijjanadhammaṃ bhinnanti sokaṃ akatvā maraṇassatimeva bhāvayiṃsūti vatvā "bhante ke paṇḍitā evaṃ akaṃsu; kadā ca akaṃsu; ācikkhatha meti yācito tassatthassa pakāsanatthaṃ atītaṃ āharitvā "uragova tacaṃ jiṇṇaṃ hitvā gacchati santanuṃ, evaṃ sarīre nibbhoge pete kālakate sati, ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ, tasmā etaṃ na socāmi, gato so tassa yā gatīti imaṃ pañcakanipāte uragajātakaṃ 2- vitthāretvā "evaṃ pubbe paṇḍitā piyaputte kālakate, yathā etarahi tvaṃ kammante vissajjetvā nirāhāro rodanto vicarasi, tathā avicaritvā maraṇassatibhāvanāvasena sokaṃ akatvā āhāraṃ paribhuñjiṃsu kammantañca adhiṭṭhahiṃsu; tasmā `piyaputto me kālakatoti mā cintayi, uppajjamāno hi soko vā bhayaṃ vā piyameva nissāya uppajjatīti vatvā imaṃ gāthamāha @Footnote: 1. Sī. Ma. Yu. bhavuppatti. @2. khu. jā. pañca. 27/167. tadaṭṭhakathā. 4/430.

--------------------------------------------------------------------------------------------- page143.

"piyato jāyate soko, piyato jāyate bhayaṃ, piyato vippamuttassa natthi soko, kuto bhayanti. Tattha "piyatoti: vaṭṭamūlako hi soko vā bhayaṃ vā uppajjamānaṃ piyameva sattaṃ vā saṅkhāraṃ vā nissāya uppajjati, tato pana vippamuttassa ubhayaṃpetaṃ natthīti attho. Desanāvasāne kuṭumbiko sotāpattiphale patiṭṭhahi. Sampattānaṃ sātthikā desanā ahosīti. Aññatarakuṭumbikavatthu. ----------- 3. Visākhāupāsikāvatthu. (167) "pemato jāyateti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhaṃ upāsikaṃ ārabbha kathesi. Sā kira puttassa dhītaraṃ sudattiṃ nāma kumārikaṃ attano ṭhāne ṭhapetvā gehe bhikkhusaṅghassa veyyāvaccaṃ kāresi. Sā aparena samayena kālamakāsi. Sā tassā sarīranikkhepaṃ kāretvā sokaṃ sandhāretuṃ asakkontī dukkhinī dummanā 1- satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā "kiṃ nu kho tvaṃ visākhe dukkhinī dummanā assumukhā rodamānā nisinnāsīti @Footnote: 1. ito paraṃ sīhalapotthake `assumukhā rudamānāti dissati.

--------------------------------------------------------------------------------------------- page144.

Āha. Sā tamatthaṃ ārocetvā "piyā me bhante sā kumārikā vattasampannā, idāni tathārūpaṃ na passāmīti āha. "kittakā pana visākhe sāvatthiyaṃ manussāti. "bhante tumhehiyeva me kathitaṃ `sāvatthiyaṃ satta janakoṭiyoti. "sace panāyaṃ ettako jano tava nattāya 1- sadiso bhaveyya, iccheyyāsi nanti. "āma bhanteti. "katī pana janā sāvatthiyaṃ devasikaṃ kālaṃ karontīti. "bahū bhanteti. "nanu evaṃ sante tava socanakālo na bhaveyya, rattindivaṃ rodantīyeva vicareyyāsīti. "hotu bhante, ñātaṃ mayāti. Atha naṃ satthā "tenahi mā soci, soko vā bhayaṃ vā pemato jāyatīti vatvā imaṃ gāthamāha "pemato jāyate soko, pemato jāyate bhayaṃ; pemato vippamuttassa natthi soko, kuto bhayanti. Tattha "pematoti: puttadhītādīsu kataṃ pemameva nissāyāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Visākhāupāsikāvatthu. ------------ @Footnote: 1. Sī. Yu. dattāYu.

--------------------------------------------------------------------------------------------- page145.

4. Licchavivatthu. (168) "ratiyā jāyateti imaṃ dhammadesanaṃ satthā vesāliṃ nissāya kūṭāgārasālāyaṃ viharanto licchavī ārabbha kathesi. Te kira ekasmiṃ chaṇadivase aññamaññaṃ asadisehi alaṅkārehi alaṅkatā uyyānagamanatthāya nagarā nikkhamiṃsu. Satthā piṇḍāya pavisanto te disvā bhikkhū āmantesi "passatha bhikkhave licchavino, yehi devā tāvatiṃsā na diṭṭhapubbā, te ime olokentūti vatvā nagaraṃ pāvisi. Tepi uyyānaṃ gacchantā ekaṃ nagarasobhiniṃ itthiṃ ādāya gantvā taṃ nissāya issābhibhūtā aññamaññaṃ paharitvā lohitaṃ nadiṃ viya pavattayiṃsu. Atha ne mañcehi ādāya ukkhipitvā āgamiṃsu. Satthāpi katabhattakicco nagarā nikkhami. Bhikkhū licchavino tathā nīyamāne disvā satthāraṃ āhaṃsu "bhante licchavirājāno pātova alaṅkatappaṭiyattā devā viya nagarā nikkhamitvā idāni ekaṃ itthiṃ nissāya imaṃ byasanaṃ pattāti. Satthā "bhikkhave soko vā bhayaṃ vā uppajjamānaṃ ratiṃ nissāya uppajjatiyevāti vatvā imaṃ gāthamāha "ratiyā jāyate soko, ratiyā jāyate bhayaṃ; ratiyā vippamuttassa natthi soko, kuto bhayanti. Tattha "ratiyāti: pañcakāmaguṇaratito, taṃ nissāyāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Licchavivatthu. ------

--------------------------------------------------------------------------------------------- page146.

5. Anitthigandhakumāravatthu. (169) "kāmato jāyateti imaṃ dhammadesanaṃ satthā jetavane viharanto anitthigandhakumāraṃ ārabbha kathesi. So kira brahmalokā cutasatto sāvatthiyaṃ mahābhogakule nibbatto jātadivasato paṭṭhāya itthīsamīpaṃ upagantuṃ na icchati, itthiyā gayhamāno rodati, vatthacumbitakena 1- naṃ gahetvā thaññaṃ pāyeti. So vayappatto mātāpitūhi "tāta āvāhante karissāmāti vutte, "na me itthiyā atthoti paṭikkhipitvā punappunaṃ yāciyamāno pañcasate suvaṇṇakāre pakkosāpetvā rattasuvaṇṇassa nikkhasahassaṃ dāpetvā ativiya pāsādikaṃ ghanakoṭṭimaṃ itthīrūpaṃ kāretvā, puna mātāpitūhi "tāta tayi āvāhaṃ akaronte kulavaṃso nappatiṭṭhahissati, kumārikante ānessāmāti vutte, "tenahi sace me evarūpaṃ kumārikaṃ ānessatha, karissāmi vo vacananti taṃ suvaṇṇarūpakaṃ dassesi. Athassa mātāpitaro abhiññāte brāhmaṇe pakkosāpetvā "amhākaṃ putto mahāpuñño, avassaṃ iminā saddhiṃ katapuññā kumārikā bhavissati; gacchatha, imaṃ suvaṇṇarūpakaṃ gahetvā evarūpaṃ kumārikaṃ āharathāti pahiṇiṃsu. Te "sādhūti cārikaṃ carantā maddaraṭṭhe sāgalanagaraṃ gatā. Tasmiṃ ca nagare ekā soḷasavassuddesikā abhirūpā kumārikā ahosi. Taṃ mātāpitaro sattabhūmikassa pāsādassa uparimatale @Footnote: 1. Sī. Ma. Yu. vatthacumbaṭakena.

--------------------------------------------------------------------------------------------- page147.

Vāsesuṃ. Tepi kho brāhmaṇā "sace idha evarūpā kumārikā bhavissati, imaṃ disvā `ayaṃ asukakulassa dhītā viya abhirūpāti vakkhantīti taṃ suvaṇṇarūpakaṃ titthamagge ṭhapetvā ekamantaṃ nisīdiṃsu. Athassā kumārikāya dhātī taṃ kumārikaṃ nahāpetvā sayaṃpi nahāyitukāmā hutvā titthaṃ 1- āgatā taṃ rūpakaṃ disvā "dhītā meti saññāya "aho dubbinītāsi, idānevāhaṃ taṃ nahāpetvā nikkhantā, tvaṃ mayā puretaraṃ idhāgatāsīti hatthena paharitvā thaddhabhāvañceva nibbikārañca ñatvā "ayaṃ mama dhītāti saññaṃ akāsiṃ, kinnāmetanti āha. Atha naṃ te brāhmaṇā "evarūpā te amma dhītāti pucchiṃsu. "ayaṃ mama dhītu santike kiṃ agghatīti. "tenahi te dhītaraṃ amhākaṃ dassehīti. Sā tehi saddhiṃ gehaṃ gantvā sāmikānaṃ ārocesi. Te brāhmaṇehi saddhiṃ katappaṭisammodanā dhītaraṃ otāretvā heṭṭhāpāsāde suvaṇṇarūpakassa santike ṭhapesuṃ. Suvaṇṇarūpakaṃ nippabhaṃ ahosi. Brāhmaṇā taṃ tesaṃ datvā kumārikaṃ paṭicchāpetvā gantvā anitthigandhakumārassa mātāpitūnaṃ ārocayiṃsu. Te tuṭṭhamānasā "gacchatha, taṃ sīghaṃ ānethāti mahantena sakkārena pahiṇiṃsu. Kumāropi taṃ pavattiṃ sutvā "kāñcanarūpakatopi kira abhirūpatarā dārikā atthīti savanavasena sinehaṃ uppādetvā "sīghaṃ ānethāti āha. Sāpi kho yānaṃ āropetvā ānīyamānā atisukhumālatāya yānānughātena samuppāditavātarogā antarāmaggeyeva @Footnote: 1. Sī. Yu. tattha.

--------------------------------------------------------------------------------------------- page148.

Kālamakāsi. Kumāropi "āgatāti nirantaraṃ pucchati. Tassa atisinehena pucchantassa sahasāva anārocetvā katipāhaṃ vikkhepaṃ katvā tamatthaṃ ārocayiṃsu. So "tathārūpāya nāma itthiyā saddhiṃ samāgamaṃ nālatthanti uppannadomanasso pabbatena viya sokadukkhena ajjhotthaṭo ahosi. Satthā tassa upnissayaṃ disvā piṇḍāya caranto taṃ gehadvāraṃ agamāsi. Athassa mātāpitaro satthāraṃ antogehaṃ pavesetvā sakkaccaṃ parivisiṃsu. Satthā bhattakiccāvasāne "kahaṃ anitthigandhakumāroti pucchi. "esa bhante āhārupacchedaṃ katvā antogabbhe nipannoti. "pakkosatha nanti. So āgantvā satthāraṃ vanditvā ekamantaṃ nisīditvā, satthārā "kiṃ nu kho te kumāra balavasoko uppannoti vutte, "āma bhante, `evarūpā nāma itthī antarāmagge kālakatāti sutvā balavasoko me uppanno, bhattaṃpi me nacchādetīti āha. Atha naṃ satthā āha "jānāsi pana tvaṃ kumāra `kinte nissāya soko uppannoti. "na jānāmi bhanteti. "kāmaṃ nissāya te kumāra balavasoko uppanno, soko vā hi bhayaṃ vā kāmaṃ nissāya uppajjatīti vatvā imaṃ gāthamāha "kāmato jāyate soko, kāmato jāyate bhayaṃ; kāmato vippamuttassa natthi soko, kuto bhayanti. Tattha "kāmatoti: vatthukāmakkilesakāmato, dubbidhaṃpetaṃ kāmaṃ nissāya jāyatīti attho. Desanāvasāne anitthigandhakumāro sotāpattiphale patiṭṭhahīti. Anitthigandhakumāravatthu. ------------

--------------------------------------------------------------------------------------------- page149.

6. Aññatarabrāhmaṇavatthu. (170) "taṇhāya jāyateti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi. So kira micchādiṭṭhiko ekadivasaṃ nadītīraṃ gantvā khettaṃ sodheti. Satthā tassa upanissayasampattiṃ disvā tassa santikaṃ agamāsi. So satthāraṃ disvāpi sāmīcikammaṃ akatvāva tuṇhī ahosi. Atha naṃ satthā puretaraṃ ālapitvā "brāhmaṇa kiṃ karosīti āha. "khettaṃ bho gotama sodhemīti. Satthā ettakameva vatvā gato, punadivasepi tassa khettaṃ kasituṃ āgatassa santikaṃ gantvā "brāhmaṇa kiṃ karosīti pucchitvā "khettaṃ kasāmi bho gotamāti sutvā pakkāmi, punadivasādīsupi tatheva gantvā pucchitvā "bho gotama khettaṃ vapāmi niddhemi rakkhāmīti sutvā pakkāmi. Atha naṃ ekadivasaṃ brāhmaṇo āha "bho gotama tvaṃ khettaṃ sodhanadivasato paṭṭhāya āgato, sace me sassaṃ sampajjissati, tuyhaṃpi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi; itodāni paṭṭhāya tvaṃ mama sahāyoti. Athassa aparena samayena sassaṃ sampajji. Tassa "sampannaṃ me sassaṃ, svedāni lāyāpessāmīti lāyanatthaṃ katasabbakiccassa rattiṃ mahāmegho vassitvā sabbaṃ sassaṃ hari. Khettaṃ tacchetvā ṭhapitasadisaṃ ahosi. Satthā pana paṭhamadivasaṃyeva "taṃ sassaṃ na sampajjissatīti aññāsi.

--------------------------------------------------------------------------------------------- page150.

Brāhmaṇo pātova "khettaṃ olokessāmīti gato tucchaṃ khettaṃ disvā uppannabalavasoko cintesi "samaṇo gotamo mama khettaṃ sodhanakālato paṭṭhāya āgato, ahaṃpi taṃ `imasmiṃ sasse nipphanne tuyhaṃpi saṃvibhāgaṃ karissāmi, tuyhaṃ adatvā sayaṃ na khādissāmi, itodāni tvaṃ mama sahāyoti avacaṃ, sopi me manoratho matthakaṃ na pāpuṇīti. So āhārupacchedaṃ katvā mañcake nipajji. Athassa satthā gehadvāraṃ agamāsi. So satthu āgamanaṃ sutvā "sahāyaṃ me ānetvā idha nisīdāpethāti āha. Parijano tathā akāsi. Satthā nisīditvā "kahaṃ brāhmaṇoti pucchitvā, "gabbhe nipannoti vutte, "pakkosatha nanti pakkosāpetvā, āgantvā ekamantaṃ nisinnaṃ āha "kiṃ brāhmaṇāti. "bho gotama tumhe mama khettaṃ sodhanadivasato paṭṭhāya āgatā, ahaṃpi `sasse nipphanne tumhākaṃpi saṃvibhāgaṃ karissāmīti avacaṃ, so me manoratho na nipphanno, tena me soko uppanno, bhattaṃpi me nacchādetīti. Atha naṃ satthā "jānāsi pana brāhmaṇa `kinte nissāya soko uppannoti pucchitvā, "na jānāmi bho gotama, tvaṃ pana jānāsīti vutte, "āma brāhmaṇa, uppajjamāno hi soko vā bhayaṃ vā taṇhaṃ nissāya uppajjatīti vatvā imaṃ gāthamāha "taṇhāya jāyate soko, taṇhāya jāyate bhayaṃ; taṇhāya vippamuttassa natthi soko, kuto bhayanti.

--------------------------------------------------------------------------------------------- page151.

Tattha "taṇhāyāti: chadvārikataṇhāya, etaṃ taṇhaṃ nissāya uppajjatīti attho. Desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhahīti. Aññatarabrāhmaṇavatthu. ------------ 7. Pañcasatadārakavatthu. (171) "sīladassanasampannanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto antarāmagge pañcasate dārake ārabbha kathesi. Ekadivasaṃ hi satthā asītimahātherehi saddhiṃ pañcasatabhikkhu- parivāro rājagahaṃ piṇḍāya pavisanto ekasmiṃ chaṇadivase pañcasate dārake pūvapacchiyo ukkhipāpetvā 1- nagarā nikkhamma uyyānaṃ gacchante addasa. Tepi satthāraṃ vanditvā pakkamiṃsu. Ekaṃ bhikkhuṃpi "pūvaṃ gaṇhathāti na vadiṃsu. Satthā tesaṃ gatakāle bhikkhū āha "khādissatha bhikkhave pūveti. "kahaṃ bhante pūvāti. "kiṃ na passatha dārake pūvapacchiyo ukkhipāpetvā 2- atikkanteti. "bhante evarūpā nāma dārakā kassaci pūvaṃ na dentīti. "bhikkhave kiñcāpi ete maṃ vā tumhe vā pūvehi na nimantayiṃsu, pūvasāmiko pana bhikkhu pacchato āgacchati, pūve khāditvāva gantuṃ vaṭṭatīti. Buddhānaṃ hi ekapuggalepi issā vā padoso vā natthi; tasmā imaṃ @Footnote: 1-2. "ukkhipitvāti padena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page152.

Vatvā bhikkhusaṅghaṃ ādāya ekasmiṃ rukkhamūle chāyāya nisīdi. Dārakā mahākassapattheraṃ pacchato āgacchantaṃ disvā uppannasinehā pītivegena paripuṇṇasarīrā hutvā pacchiyo otāretvā theraṃ pañcappatiṭṭhitena vanditvā pūve pacchīhi saddhiṃyeva ukkhipitvā "gaṇhatha bhanteti theraṃ vadiṃsu. Atha ne thero āha "esa satthā bhikkhusaṅghaṃ gahetvā rukkhamūle nisinno, tumhe deyyadhammaṃ ādāya gantvā bhikkhusaṅghassa saṃvibhāgaṃ karothāti. Te "sādhu bhanteti nivattitvā therena saddhiṃyeva gantvā pūve datvā olokayamānā ekamante ṭhatvā paribhogāvasāne udakaṃ adaṃsu. Bhikkhū ujjhāyiṃsu "dārakehi mukholokanena bhikkhā dinnā, sammāsambuddhaṃ vā mahāthere vā pūvehi apucchitvā mahākassapattheraṃ disvā pūve pacchīhi saddhiṃyeva ādāya āgamiṃsūti. Satthā tesaṃ kathaṃ sutvā "bhikkhave mama puttena mahākassapena sadiso bhikkhu devamanussānaṃ piyo hoti, tassa catuppaccayapūjaṃ karontiyevāti vatvā imaṃ gāthamāha "sīladassanasampannaṃ dhammaṭṭhaṃ saccavādinaṃ attano kammakubbānaṃ taṃ jano kurute piyanti. Tattha sīladassanasampannanti: catuppārisuddhisīlena ceva maggaphalasampayuttena ca sammādassanena sampannaṃ. Dhammaṭṭhanti: navavidhe lokuttaradhamme ṭhitaṃ, sacchikatalokuttaradhammanti attho. Saccavādinanti: catunnaṃ saccānaṃ soḷasahākārehi sacchikatattā saccaññāṇena saccavādinaṃ. Attano kammakubbānanti: attano

--------------------------------------------------------------------------------------------- page153.

Kammaṃ nāma tisso sikkhā, tā pūrayamānanti attho. Taṃ janoti: taṃ puggalaṃ lokiyamahājano piyaṃ karoti daṭṭhukāmo vanditukāmo catuppaccayena pūjetukāmo hotiyevāti attho. Desanāvasāne sabbepi te dārakā sotāpattiphale patiṭṭhahiṃsūti. Pañcasatadārakavatthu. ------------- 8. Anāgāmittheravatthu. (172) "../../bdpicture/chandajātoti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anāgāmittheraṃ ārabbha kathesi. Ekadivasaṃ hi taṃ theraṃ saddhivihārikā pucchiṃsu "atthi pana vo bhante visesādhigamoti. Thero "anāgāmiphalaṃ nāma gahaṭṭhāpi pāpuṇanti, arahattaṃ pattakāleyeva tehi saddhiṃ kathessāmīti harāyamāno kiñci akathetvāva kālakato suddhāvāsadevaloke nibbatti. Athassa saddhivihārikā roditvā paridevitvā satthu santikaṃ gantvā satthāraṃ vanditvā rodantāva ekamantaṃ nisīdiṃsu. Atha ne satthā "kiṃ bhikkhave rodathāti āha. "upajjhāyo no bhante kālakatoti. "hotu bhikkhave, mā cintayittha, dhuvadhammo nāmesoti. "āma bhante, mayaṃpi jānāma; apica mayaṃ upajjhāyaṃ visesādhigamaṃ apucchimhā, so kiñci akathetvāva kālakato,

--------------------------------------------------------------------------------------------- page154.

Tenamha dukkhitāti. Satthā "bhikkhave mā cintayittha, upajjhāyena vo anāgāmiphalaṃ pattaṃ, so `gihīpetaṃ pāpuṇanti, arahattaṃ patvāva nesaṃ kathessāmīti harāyanto tumhākaṃ kiñci akathetvāva kālaṃ katvā suddhāvāsesu nibbatto; assāsatha bhikkhave, upajjhāyo vo kāmesu appaṭibaddhacittaṃ patto uddhaṃsototi vatvā imaṃ gāthamāha "../../bdpicture/chandajāto anakkhāte manasā ca phuṭo siyā kāmesu appaṭibaddhacitto `uddhaṃsototi vuccatīti. Tattha "../../bdpicture/chandajātoti: kattukamyatāchandavasena jātachando ussāhappatto. Anakkhāteti: nibbāne. Tañhi "asukena kataṃ vā nīlādīsu evarūpaṃ vāti avattabbatāya anakkhātaṃ nāma. Manasā ca phuṭo siyāti: heṭṭhimehi tīhi maggaphalacittehi phuṭo 1- pūrito bhaveyya. Appaṭibaddhacittoti: anāgāmimaggavasena kāmesu ca appaṭibaddhacitto. Uddhaṃsototi: evarūpo bhikkhu avihesu nibbattitvā tato paṭṭhāya paṭisandhivasena akaniṭṭhaṃ gacchanto `uddhaṃsototi vuccati, tādiso vo upajjhāyoti attho. Desanāvasāne te bhikkhū arahattaphale patiṭṭhahiṃsu. Mahājanassāpi sātthikā desanā ahosīti. Anāgāmitthera vatthu. ------------ @Footnote: 1. Sī. phuṭṭho.

--------------------------------------------------------------------------------------------- page155.

9. Nandiyavatthu. (173) "cirappavāsinti imaṃ dhammadesanaṃ satthā isipatane viharanto nandiyaṃ ārabbha kathesi. Bārāṇasiyaṃ kira saddhāsampannassa kulassa nandiyo nāma putto ahosi. So mātāpitūnaṃ anurūpo saddhāsampanno saṅghupaṭṭhāko va ahosi. Athassa mātāpitaro vayappattakāle sammukhagehato mātuladhītaraṃ revatiṃ nāma ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na icchi. Athassa mātā revatiṃ āha "amma tvaṃ imasmiṃ gehe bhikkhusaṅghassa nisajjanaṭṭhānaṃ upalimpitvā āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle patte gahetvā nisīdāpetvā dhammakarakena 1- pānīyaṃ parissāvetvā bhuttakāle patte dhova; evaṃ me puttassa ārādhikā bhavissatīti. Sā tathā akāsi. Atha naṃ "ovādakkhamā jātāti puttassa ārocetvā, tena "sādhūti sampaṭicchite, divasaṃ ṭhapetvā āvāhaṃ kariṃsu. Atha naṃ nandiyo āha "sace bhikkhusaṅghañca mātāpitaro ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vatthuṃ labhissasi, appamattā hohīti. Sā "sādhūti paṭissuṇitvā katipāhaṃ saddhā viya hutvā upaṭṭhahantī dve putte vijāyi. Nandiyassapi mātāpitaro kālamakaṃsu. Gehe sabbissariyaṃ tassāyeva ahosi. Nandiyopi mātāpitūnaṃ @Footnote: 1. dhamakarakenātipi pāṭho.

--------------------------------------------------------------------------------------------- page156.

Kālakiriyato paṭṭhāya mahādānapati hutvā bhikkhusaṅghassa dānaṃ paṭṭhapesi, kapaṇaddhikādīnaṃpi gehadvāre pākavattaṃ paṭṭhapesi. So aparabhāge satthu dhammadesanaṃ sutvā āvāsadāne ānisaṃsaṃ sallakkhetvā isipatane mahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catussālaṃ kāretvā mañcapīṭhādīni attharāpetvā taṃ āvāsaṃ niyyādento buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā tathāgatassa dakkhiṇodakaṃ adāsi. Satthu dakkhiṇodakappatiṭṭhānena saddhiṃyeva tāvatiṃsadevaloke sabbadisāsu dvādasayojaniko uddhaṃ yojanasatubbedho sattaratanamayo nārīgaṇasampanno dibbappāsādo uggacchi. Athekadivasaṃ mahāmoggallānatthero devacārikaṃ gantvā tassa pāsādassa avidūre ṭhito attano santikaṃ āgate devaputte pucchi "kasseso accharāgaṇaparipuṇṇo dibbappāsādo nibbattoti. Athassa te devaputtā vimānasāmikaṃ ācikkhantā āhaṃsu "bhante yena nandiyena nāma gahapatiputtena isipatane satthu vihāro kāretvā dinno, tassatthāya etaṃ vimānaṃ nibbattanti. Accharāsaṅghopi naṃ disvā pāsādato otaritvā āha "bhante mayaṃ `nandiyassa paricārikā bhavissāmāti idha nibbattā, taṃ pana apassantā ativiya ukkaṇṭhitamha; mattikapātiṃ bhinditvā suvaṇṇapātiṃ gahaṇasadisaṃ hi manussasampattiṃ hitvā dibbasampattiṃ gahaṇaṃ, idhāgamanatthāya naṃ vadeyyāthāti. Thero tato āgantvā satthāraṃ upasaṅkamitvā pucchi "nibbattati nu kho bhante manussaloke ṭhitānaññeva

--------------------------------------------------------------------------------------------- page157.

Katakalyāṇānaṃ dibbasampattīti. "moggallāna nanu te devaloke nandiyassa nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasīti. "evaṃ bhante nibbattatīti. Atha naṃ satthā "moggallāna kiṃ nāmetaṃ kathesi; yathā hi cirappavutthaṃ puttaṃ vā bhātaraṃ vā pavāsato āgacchantaṃ gāmadvāre ṭhito kocideva disvā vegena gehaṃ āgantvā `asuko nāma āgatoti āroceyya, athassa ñātakā haṭṭhappahaṭṭhā vegena nikkhamitvā `āgatosi tāta, āgatosi tātāti taṃ abhinandeyyuṃ; evameva idha katakalyāṇaṃ itthiṃ vā purisaṃ vā imaṃ lokaṃ hitvā paralokaṃ gataṃ dasavidhaṃ dibbapaṇṇākāraṃ ādāya `ahaṃ purato, ahaṃ puratoti paccuggantvā devatā abhinandantīti vatvā imā gāthā abhāsi "cirappavāsiṃ purisaṃ dūrato sotthimāgataṃ ñātī mittā suhajjā ca abhinandanti āgataṃ, tatheva katapuññaṃpi asmā lokā paraṃ gataṃ puññāni paṭiggaṇhanti; piyaṃ ñātīva āgatanti. Tattha "cirappavāsinti: cirappavutthaṃ. Dūrato sotthimāgatanti: vaṇijjaṃ vā rājaporisaṃ vā katvā laddhalābhaṃ nipphannasampattiṃ anupaddavena dūraṭṭhānato āgataṃ. Ñātī mittā suhajjā cāti: kulasambandhavasena ñātī ca sandiṭṭhādibhāvena mittā ca suhadayabhāvena suhajjā ca. Abhinandanti āgatanti: naṃ disvā "svāgatanti vacanamattena vā añjalikaraṇamattena vā, gehaṃ sampattaṃ pana

--------------------------------------------------------------------------------------------- page158.

Nānappakārapaṇṇākārābhiharaṇavasena abhinandanti. Tathevāti: teneva kāraṇena katapuññaṃpi puggalaṃ imamhā lokā paralokaṃ gataṃ "dibbaṃ āyuṃ, vaṇṇaṃ sukhaṃ yasaṃ adhipateyyaṃ; dibbaṃ rūpaṃ saddaṃ gandhaṃ rasaṃ phoṭṭhabbanti imaṃ dasavidhaṃ paṇṇākāraṃ ādāya mātāpituṭṭhāne ṭhitāni puññāni abhinandantāni paṭiggaṇhanti. Piyaṃ ñātīvāti: idha loke piyaṃ ñātakaṃ āgataṃ sesañātakā viyāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Nandiyavatthu. Piyavaggavaṇṇanāniṭṭhitā. Soḷasamo vaggo. -------------


             The Pali Atthakatha in Roman Book 23 page 138-158. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=2756&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=2756&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=830              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=824              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]