ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

                    13. Lokavaggavaṇṇanā
                     -------------
                  1. Daharabhikkhuvatthu. (137)
      "hīnaṃ dhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ daharabhikkhuṃ ārabbha kathesi.
      Aññataro kira thero daharabhikkhunā saddhiṃ pātova visākhāya
gehaṃ agamāsi. Visākhāya gehe pañcasatānaṃ bhikkhūnaṃ dhuvayāgu niccaṃ
paññattā hoti. Thero tattha yāguṃ pivitvā daharaṃ nisīdāpetvā
sayaṃ aññaṃ gehaṃ agamāsi. Tena ca samayena visākhāya puttassa
dhītā ayyikāya ṭhāne ṭhatvā bhikkhūnaṃ veyyāvaccaṃ karoti. Sā
tassa daharassa udakaṃ parissāventī cāṭiyaṃ attano mukhanimittaṃ
disvā hasi. Daharopi taṃ oloketvā hasi. Sā taṃ hasamānaṃ
disvā "../../bdpicture/chinnasīso hasatīti āha. Atha naṃ daharo "tvaṃ chinnasīsā,
mātāpitaropi te chinnasīsāti akkosi. Sā rodamānā mahānase
ayyikāya santikaṃ gantvā, "kimidaṃ ammāti vutte, tamatthaṃ
ārocesi. Sā daharassa santikaṃ āgantvā "bhante mā kujjhi, na etaṃ
chinnakesanakhassa chinnanivāsanapārupanassa majjhe chinnakapālamādāya
bhikkhāya carantassa ayyassa atigarukanti āha. Daharo "āma
upāsike, tvaṃ mama chinnakesādibhāvaṃ jānāsi; imissā maṃ `chinnasīsoti
Katvā akkosituṃ vaṭṭissatīti. Visākhā neva daharaṃ saññāpetuṃ
asakkhi na dārikaṃ. Tasmiṃ khaṇe thero āgantvā "kimidaṃ upāsiketi
pucchitvā tamatthaṃ sutvā daharaṃ ovadanto āha "apehi āvuso,
nāyaṃ chinnakesanakhavatthassa majjhe chinnakapālaṃ ādāya bhikkhāya
carantassa akkosi, tuṇhī hohīti. "āma bhante, kiṃ tumhe
attano upaṭṭhāyikaṃ atajjitvā maṃ tajjissatha, maṃ `chinnasīsoti
akkosituṃ vaṭṭissatīti. Tasmiṃ khaṇe satthā āgantvā "kimidanti
pucchi. Visākhā ādito paṭṭhāya taṃ pavattiṃ ārocesi. Satthā
tassa daharassa sotāpattiphalūpanissayaṃ disvā "mayā imaṃ daharaṃ
anuvattituṃ vaṭṭatīti cintetvā visākhaṃ āha "kiṃ pana visākhe tava
dārikāya chinnakesādimattakeneva mama sāvake chinnasīse katvā
akkosituṃ vaṭṭatīti. Daharo tāvadeva uṭṭhāya añjaliṃ paggahetvā
"bhante etaṃ pañhaṃ tumhe suṭṭhu jānātha, amhākaṃ upajjhāyo
ca mahāupāsikā ca suṭṭhu na jānantīti āha. Satthā daharassa
attano anukūlabhāvaṃ ñatvā "kāmaguṇaṃ ārabbha hasanabhāvo nāma
hīno dhammo, hīnañca nāma dhammaṃ sevituṃ pamādena ca saddhiṃ
saṃvasituṃ na vaṭṭatīti vatvā imaṃ gāthamāha
      "hīnaṃ dhammaṃ na seveyya,   pamādena na saṃvase,
       micchādiṭṭhiṃ na seveyya,  na siyā lokavaḍḍhanoti.
      Tattha "hīnaṃ dhammanti: pañcakāmaguṇadhammaṃ. So hi hīnena
Janena 1- antamaso oṭṭhagoṇādīhipi paṭisevitabbo, hīnesu ca
nirayādīsu ṭhānesu nibbattāpetīti hīno nāma; taṃ na seveyya.
Pamādenāti: sativossaggalakkhaṇena pamādenāpi na saṃvaseyya.
Na seveyyāti: micchādiṭṭhiṃ na gaṇheyya. Lokavaḍḍhanoti: yo
hi evaṃ karoti, so lokavaḍḍhano nāma hoti; tasmā evaṃ
akaraṇena 2- siyā lokavaḍḍhanoti. 3-
      Desanāvasāne daharo sotāpattiphale patiṭṭhahi. Sampattānaṃpi
sātthikā desanā ahosīti.
                      Daharabhikkhuvatthu.
                      ----------
                  2. Suddhodanavatthu. (138)
      "uttiṭṭhe nappamajjeyyāti imaṃ dhammadesanaṃ satthā
nigrodhārāme viharanto pitaraṃ ārabbha kathesi.
      Ekasmiṃ hi samaye satthā paṭhamagamanena kapilavatthupuraṃ gantvā
@Footnote: 1. Sī. Yu. so hi hīno dhammo.
@2. ito paraṃ nakāro naṭṭho viya khāyati.
@3. evaṃ amhākaṃ mati: na siyā lokavaḍḍhanoti: niratthakameva lokavaḍḍhano
@na bhaveyYu. yathā tiṇaṃ vaḍḍhamānaṃ niratthakameva khettaṃ vaḍḍheti pūreti,
@evaṃ hīno puggalo uppajjamāno niratthakameva lokaṃ vaḍḍheti pūreti.
@"lokajaṭito lokakhānūti atthoti. Sī. Ma. Yu. potthakesu pana
@"akaraṇena na siyā lokavaḍḍhanoti khāyati.
Ñātīhi katappaccuggamano nigrodhārāmaṃ gantvā ñātīnaṃ mānaṃ
bhindanatthāya ākāse ratanacaṅkamaṃ māpetvā tattha caṅkamanto
dhammaṃ desesi. Ñātayo pasannacittā suddhodanamahārājaṃ ādiṃ
katvā vandiṃsu. Tasmiṃ ñātisamāgame pokkharavassaṃ vassi. Taṃ
ārabbha mahājanena kathāya samuṭṭhāpitāya "na bhikkhave idāneva,
pubbepi mayhaṃ ñātisamāgame pokkharavassaṃ vassiyevāti vatvā
vessantarajātakaṃ 1- kathesi. Dhammadesanaṃ sutvā pakkamantesu ñātīsu
ekopi satthāraṃ na nimantesi. Rājāpi "mayhaṃ putto mama gehaṃ
anāgantvā kahaṃ gamissatīti animantetvāva agamāsi; gantvā
ca pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā
āsanāni paññāpesi. Punadivase satthā nagaraṃ piṇḍāya pavisanto
"kiṃ nu kho atītabuddhā pitu nagaraṃ patvā ujukameva ñātikulaṃ
pavisiṃsu udāhu paṭipāṭiyā piṇḍāya cariṃsūti āvajjanto "paṭipāṭiyā
cariṃsūti disvā paṭhamagehato paṭṭhāya piṇḍāya caranto pāyāsi.
Rāhulamātā pāsādatale nisinnāva disvā taṃ pavattiṃ rañño
ārocesi. Rājā sāṭakaṃ saṇṭhapento vegena nikkhamitvā
satthāraṃ vanditvā āha "putta kasmā maṃ nāsesi? ativiya
me piṇḍāya carantena lajjā uppāditā, ayuttaṃ nāma te
kataṃ, imasmiṃyeva nagare suvaṇṇasivikādīhi caritvā piṇḍāya carituṃ
vaṭṭati; kiṃ maṃ lajjāpesīti. "nāhantaṃ mahārāja lajjāpemi,
@Footnote: 1. khu. jā. mahā. 28/365. tadaṭṭhakathā. 10/315.
Attano pana kulavaṃsaṃ anuvattāmīti. "kiṃ pana tāta piṇḍāya
caritvā jīvanaṃ mama vaṃsoti. "neso mahārāja tava vaṃso, mama
paneso vaṃso; anekāni hi buddhasahassāni piṇḍāya caritvāva
jīviṃsūti vatvā dhammaṃ desento imā gāthā abhāsi
       "uttiṭṭhe nappamajjeyya,    dhammaṃ sucaritaṃ care,
        dhammacārī sukhaṃ seti        asmiṃ loke paramhi ca,
        dhammaṃ care sucaritaṃ         na taṃ duccaritaṃ care,
        dhammacārī sukhaṃ seti        asmiṃ loke paramhi cāti.
      Tattha "uttiṭṭheti: uṭṭhahitvā paresaṃ gharadvāre ṭhatvā
gahetabbapiṇḍe. Nappamajjeyyāti: piṇḍacārikavattaṃ hi parihāpetvā
paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ
piṇḍāya caranto pana nappamajjati nāma. Evaṃ karonto
uttiṭṭhe nappamajjeyya. Dhammanti: anesanaṃ pahāya sapadānaṃ
caranto tameva bhikkhācariyadhammaṃ sucaritaṃ careyya. Sukhaṃ setīti
desanāmattametaṃ: "[1]- bhikkhācariyadhammaṃ caranto dhammacārī idha loke
ca paraloke ca catūhipi iriyāpathehi sukhaṃ viharatīti attho. Na taṃ
duccaritanti: vesiyādibhede agocare caranto bhikkhācariyadhammaṃ
duccaritaṃ carati nāma. Evaṃ acaritvā taṃ dhammaṃ care sucaritaṃ, na
taṃ duccaritaṃ care. Sesaṃ vuttatthameva.
@Footnote: 1. Sī. Ma. Yu. etthantare "evaṃpanetanti atthi.
      Desanāvasāne rājā sotāpattiphale patiṭṭhahi. Sampattānaṃpi
sātthikā desanā ahosīti.
                      Suddhodanavatthu.
                       ---------
                 3. Vipassakabhikkhuvatthu. (139)
      "yathā bubbuḷakaṃ passeti imaṃ dhammadesanaṃ satthā jetavane
viharanto pañcasate vipassake bhikkhū ārabbha kathesi.
      Te kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā
vāyamantāpi appattavisesā "visesetvā kammaṭṭhānaṃ gahessāmāti
satthu santikaṃ āgacchantā antarāmagge marīciṃ disvā marīcikammaṭṭhānaṃ
bhāventāva āgamiṃsu. Tesaṃ vihāraṃ paviṭṭhakkhaṇeyeva devo vassi.
Te tattha tattha pamukhesu ṭhatvā dhārāvegena uṭṭhahitvā bhijjante
bubbuḷake disvā "ayaṃpi attabhāvo uppajjitvā bhijjanatthena
bubbuḷasadisoyevāti ārammaṇaṃ gaṇhiṃsu. Satthā gandhakuṭiyaṃ nisinnova
te bhikkhū oloketvā tehi saddhiṃ kathento viya obhāsaṃ
pharitvā imaṃ gāthamāha
         "yathā bubbuḷakaṃ passe,     yathā passe marīcikaṃ,
          evaṃ lokaṃ avekkhantaṃ     maccurājā na passatīti.
      Tattha "marīcikanti: māyaṃ. Māyā hi dūratova
Gehasaṇṭhānādivasena upaṭṭhitāpi upagacchantānaṃ agayhupagā rittakatucchakāva,
tasmā "yathā uppajjitvā bhijjanatthena bubbuḷakaṃ, rittatucchādibhāvena
māyaṃ passeyya, evaṃ khandhādilokaṃ avekkhantaṃ maccurājā na passatīti
attho.
      Desanāvasāne te bhikkhū ṭhitaṭṭhāneyeva arahattaṃ pāpuṇiṃsūti.
                     Vipassakabhikkhuvatthu.
                     -------------
                4. Abhayarājakumāravatthu. (140)
      "etha passathimaṃ lokanti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto abhayarājakumāraṃ ārabbha kathesi.
      Tassa kira paccantaṃ vūpasametvā āgatassa pitā bimbisāro
tusitvā ekaṃ naccagītakusalaṃ nāṭakitthiṃ datvā sattāhaṃ rajjamadāsi.
So sattāhaṃ gehā bahi anikkhantova rajjasiriṃ anubhavitvā
aṭṭhame divase nadītitthaṃ gantvā nahātvā uyyānaṃ pavisitvā
santatimahāmatto viya tassā itthiyā naccagītaṃ passanto nisīdi.
Sāpi taṃkhaṇaṃyeva santatimahāmattassa nāṭakitthī viya satthakavātānaṃ
vasena kālamakāsi. Kumāro tassā kālakiriyāya uppannasoko
"na me imaṃ sokaṃ ṭhapetvā satthāraṃ añño nibbāpetuṃ
sakkhissatīti satthāraṃ upasaṅkamitvā "bhante sokaṃ me nibbāpethāti
Āha. Satthā taṃ samassāsetvā "tayā hi kumāra imissā itthiyā
evameva matakāle rodantena pavattitānaṃ assūnaṃ anamatagge saṃsāre
pamāṇaṃ natthīti vatvā tāya desanāya sokassa tanubhāvaṃ ñatvā
"kumāra mā soci, bālajanānaṃ saṃsīdanaṭṭhānametanti vatvā imaṃ
gāthamāha
         "etha passathimaṃ lokaṃ     cittaṃ rājarathūpamaṃ,
          yattha bālā visīdanti,   natthi saṅgo vijānatanti.
      Tattha "etha passathāti rājakumārameva sandhāyāha. Imaṃ
lokanti: imaṃ khandhalokādisaṅkhātaṃ attabhāvaṃ. Cittanti:
sattaratanādivicittaṃ rājarathaṃ viya vatthālaṅkārādivicittaṃ. Yattha bālāti:
yasmiṃ attabhāve bālā eva visīdanti. Vijānatanti: vijānantānaṃ
pana paṇḍitānaṃ ettha rāgasaṅgādīsu ekopi saṅgo natthīti attho.
      Desanāvasāne rājakumāro sotāpattiphale patiṭṭhahi. Sampattānaṃpi
sātthikā dhammadesanā ahosīti.
                    Abhayarājakumāravatthu.
                      -----------
                5. Sammajjanattheravatthu. (141)
      "yo ca pubbe pamajjitvāti imaṃ dhammadesanaṃ satthā
jetavane viharanto sammajjanattheraṃ ārabbha kathesi.
      So kira "pāto vā sāyaṃ vāti velaṃ 1- pamāṇaṃ akatvā
abhikkhaṇaṃ sammajjanto vicarati. So ekadivasaṃ sammajjaniṃ gahetvā
divāṭṭhāne nisinnassa revatattherassa santikaṃ gantvā "ayaṃ
mahākusīto, janassa saddhādeyyaṃ bhuñjitvā āgantvā nisīdati;
kinnāmetassa sammajjaniṃ gahetvā ekaṃ ṭhānaṃ sammajjituṃ na vaṭṭatīti
āha. Thero "ovādamassa dassāmīti cintetvā "ehāvusoti
āha. "kiṃ bhanteti. "gaccha, nahātvā ehīti. So tathā akāsi.
Atha naṃ thero ekamantaṃ nisīdāpetvā ovadanto āha "āvuso
bhikkhunā nāma na sabbakālaṃ sammajjantena vicarituṃ vaṭṭati, pātoeva
pana sammajjitvā piṇḍāya caritvā piṇḍapātappaṭikkantena
āgantvā rattiṭṭhāne vā divāṭṭhāne vā nisinnena dvattiṃsākāraṃ
sajjhāyitvā attabhāve khayavayaṃ paṭṭhapetvā sāyaṇhe uṭṭhāya
sammajjituṃ vaṭṭati, niccakālaṃ asammajjitvā attanopi nāma
okāso kātabboti. So therassa ovāde ṭhatvā na cirasseva
arahattaṃ pāpuṇi. Taṃ taṃ ṭhānaṃ ukkalāpaṃ ahosi. Atha naṃ bhikkhū
āhaṃsu "āvuso sammajjanatthera taṃ taṃ ṭhānaṃ ukkalāpaṃ kasmā na
sammajjasīti. "bhante mayā pamādakāle evaṃ kataṃ, idānimhi
@Footnote: 1. Sī. Yu. velāYu.
Appamattoti. Bhikkhū "ayaṃ thero aññaṃ byākarotīti satthu
ārocesuṃ. Satthā "āma bhikkhave, mama putto pubbe pamādakāle
sammajjanto vicari, idāni pana maggaphalasukhena vītināmento na
sammajjatīti vatvā imaṃ gāthamāha
         "yo ca pubbe pamajjitvā   pacchā so nappamajjati,
          somaṃ lokaṃ pabhāseti      abbhā muttova candimāti.
      Tassattho "yo puggalo pubbe vattappaṭivattakaraṇena vā
sajjhāyādīhi vā pamajjitvā pacchā maggaphalasukhena vītināmento
nappamajjati, so abbhādīhi mutto cando viya okāsalokaṃ
maggaññāṇena imaṃ khandhādilokaṃ obhāseti ekālokaṃ karotīti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Sammajjanattheravatthu.
                      -----------
               6. Aṅgulimālattheravatthu. (142)
      "yassa pāpaṃ kataṃ kammanti imaṃ dhammadesanaṃ satthā jetavane
viharanto aṅgulimālattheraṃ ārabbha kathesi.
      Vatthu aṅgulimālasuttavaseneva 1- veditabbaṃ. Thero pana satthu santike
pabbajitvā arahattaṃ pāpuṇi. Athakho āyasmā aṅgulimālo rahogato
paṭisallīno vimuttisukhaṃ paṭisaṃvedi, tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1. Ma. Ma. 13/477. pa. sū. 3/304.
        "yo ca pubbe pamajjitvā    pacchā so nappamajjati,
         somaṃ lokaṃ pabhāseti       abbhā muttova candimāti.
[ādinā nayena] udānaṃ udānetvā anupādisesāya nibbānadhātuyā
parinibbāyi.
      Bhikkhū "kahaṃ nu kho āvuso thero uppannoti dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā "kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā, "bhante aṅgulimālattherassa
nibbattaṭṭhānakathāyāti vutte, "parinibbuto bhikkhave mama puttoti,
"bhante ettake manusse māretvā parinibbutoti, "āma bhikkhave,
so hi pubbe ekaṃ kalyāṇamittaṃ alabhitvā ettakaṃ pāpamakāsi,
pacchā pana kalyāṇamittaṃ paccayaṃ labhitvā appamatto ahosi;
tenassa taṃ pāpakammaṃ kusalena pahīnanti vatvā imaṃ gāthamāha
        "yassa pāpaṃ kataṃ kammaṃ        kusalena pahīyati,
         somaṃ lokaṃ pabhāseti        abbhā muttova candimāti.
      Tattha kusalenāti arahattamaggaṃ sandhāya vuttaṃ. Sesaṃ
uttānatthameva.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Aṅgulimālattheravatthu.
                    --------------
                 7. Pesakāradhītuvatthu. (143)
      "andhabhūto ayaṃ lokoti imaṃ dhammadesanaṃ satthā aggāḷave
cetiye viharanto ekaṃ pesakāradhītaraṃ ārabbha kathesi.
      Ekadivasaṃ hi āḷavīvāsino satthari āḷaviṃ sampatte nimantetvā
dānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ karonto "addhuvaṃ
me jīvitaṃ, dhuvaṃ me maraṇaṃ, avassaṃ mayā maritabbaṃ, maraṇapariyosānaṃ
me jīvitaṃ, jīvitaṃ me aniyataṃ, maraṇaṃ niyatanti evaṃ maraṇassatiṃ
bhāvetha; yesaṃ hi maraṇaṃ abhāvitaṃ, 1- te pacchime kāle āsīvisaṃ
disvā bhītapuriso viya santāsaṃ pattā bheravaṃ ravantā kālaṃ
karonti; yesaṃ pana maraṇaṃ bhāvitaṃ, 2- te dūratova āsīvisaṃ disvā
daṇḍakena gahetvā chaḍḍetvā ṭhitapuriso viya pacchime kāle
na santasanti; tasmā maraṇassati bhāvetabbāti āha.
      Taṃ dhammadesanaṃ sutvā avasesajanā sakiccappasutāva ahesuṃ.
Ekā pana soḷasavassuddesikā pesakāradhītā "aho buddhānaṃ kathā
nāma acchariyā, mayā maraṇassatiṃ bhāvetuṃ vaṭṭatīti rattindivaṃ
maraṇassatimeva bhāveti. Satthāpi tato nikkhamitvā jetavanaṃ agamāsi.
Sāpi kumārikā tīṇi vassāni maraṇassatiṃ bhāvetiyeva. Athekadivasaṃ
satthā paccūsakāle lokaṃ volokento taṃ kumārikaṃ attano
ñāṇajālassa anto paviṭṭhaṃ disvā "kiṃ nu kho bhavissatīti
upadhārento "imāya kumārikāya mama dhammadesanaṃ sutadivasato
@Footnote: 1. Sī. Ma. Yu. maraṇassati abhāvitā,  2. Sī. Ma. Yu. maraṇassati bhāvitā.
Paṭṭhāya tīṇi vassāni maraṇassati bhāvitā, idānāhaṃ tattha
gantvā imaṃ kumārikaṃ cattāro pañhe pucchitvā tāya 1- vissajjentiyā
catūsu ṭhānesu sādhukāraṃ datvā imaṃ gāthaṃ bhāsissāmi, sā
gāthāvasāne sotāpattiphale patiṭṭhahissati, taṃ nissāya mahājanassāpi
sātthikā desanā bhavissatīti ñatvā pañcasatabhikkhuparivāro jetavanā
nikkhamitvā anupubbena aggāḷavavihāraṃ agamāsi. Āḷavīvāsino
"satthā āgatoti sutvā vihāraṃ gantvā nimantayiṃsu. Sāpi
kumārikā satthu āgamanaṃ sutvā "āgato kira mayhaṃ pitā,
sopi 2- ācariyo puṇṇacandamukho mahāgotamabuddhoti tuṭṭhamānasā
"ito me tiṇṇaṃ saṃvaccharānaṃ matthake suvaṇṇavaṇṇo satthā
diṭṭhapubbo, idānissa suvaṇṇavaṇṇaṃ sarīraṃ daṭṭhuṃ madhurojañca
ovādadhammaṃ 3- sotuṃ labhissāmīti cintesi. Pitā panassā tantasālaṃ
gacchanto āha "amma parasantako me sāṭako āropito,
tassa vidatthimattaṃ aniṭaṭhitaṃ; taṃ ajja niṭṭhāpessāmi, sīghaṃ me
tasaraṃ 4- vaṭṭetvā āhareyyāsīti. Sā cintesi "ahaṃ satthu dhammaṃ
sotukāmā, pitā ca maṃ evamāha; kiṃ nu kho satthu dhammaṃ
suṇāmi udāhu pitu tasaraṃ vaṭṭetvā harāmīti. Athassā etadahosi
"pitā maṃ tasare anāhariyamāne potheyyapi pahareyyapi; tasmā
tasaraṃ vaṭṭetvā tassa datvā pacchā dhammaṃ sossāmīti pīṭhake
nisīditvā tasaraṃ vaṭṭesi. Āḷavīvāsinopi satthāraṃ parivisitvā pattaṃ
@Footnote: 1. tassāti yuttataraṃ.  2. Sī. Yu. sāmī.
@3. Sī. Yu. varadhammaṃ.  4. Ma. vāsaraṃ.
Gahetvā anumodanatthāya aṭṭhaṃsu. Satthā "yamahaṃ kuladhītaraṃ nissāya
tiṃsayojanamaggaṃ āgato, sā ajjāpi okāsaṃ na labhati, tāya
okāse laddhe anumodanaṃ karissāmīti tuṇhībhūto nisīdi. Evaṃ
tuṇhībhūtaṃ pana satthāraṃ sadevake loke koci kiñci vattuṃ na visahati.
Sāpi kho kumārikā tasaraṃ vaṭṭetvā pacchiyaṃ ṭhapetvā pitu santikaṃ
gacchamānā parisapariyantaṃ patvā satthāraṃ olokayamānāva agamāsi.
Satthāpi gīvaṃ ukkhipitvā taṃ olokesi. Sāpi olokitākāreneva
aññāsi "satthā evarūpāya parisāya majjhe nisīditvā maṃ
olokento mamāgamanaṃ paccāsiṃsati, attano santikaṃ āgamanameva
paccāsiṃsatīti. Sā tasarapacchiṃ ṭhapetvā satthu santikaṃ agamāsi.
"kasmā pana taṃ satthā olokesīti. Evaṃ kirassa ahosi "esā
ettova gacchamānā puthujjanakālakiriyaṃ katvā aniyatagatikā
bhavissati, mama santikaṃ āgantvā gacchamānā pana sotāpattiphalaṃ
patvā niyatagatikā hutvā tusitavimāne nibbattissatīti. Tassā kira
taṃdivasaṃ maraṇato mutti nāma natthi. Sā olokitasaññāṇeneva
satthāraṃ upasaṅkamitvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā vanditvā
ekamantaṃ aṭṭhāsi. Tathārūpāya parisāya majjhe nisīditvā tuṇhībhūtaṃ
satthāraṃ vanditvā ṭhitakkhaṇeyeva taṃ satthā āha "kumārike
kuto āgacchasīti. "na jānāmi bhanteti. "kattha gamissasīti. "na
jānāmi bhanteti. "na jānāsīti. "jānāmi bhanteti. "jānāsīti.
"na jānāmi bhanteti. Iti taṃ satthā cattāro pañhe pucchi.
Mahājano ujjhāyi "ambho passatha, ayaṃ pesakāradhītā
sammāsambuddhena saddhiṃ icchiticchitaṃ kathesi; nanu nāma imāya
`kuto āgacchasīti vutte `pesakāragehatoti vattabbaṃ, `kahaṃ
gacchasīti vutte `pesakārasālanti vattabbaṃ siyāti. Satthā mahājanaṃ
nissaddaṃ katvā "kumārike tvaṃ `kuto āgacchasīti vutte kasmā
`na jānāmīti vadesīti pucchi. "bhante tumhe mama pesakāragehato
āgatabhāvaṃ jānātha, `kuto āgatāsīti pucchantā pana `kuto
āgantvā idha nibbattāsīti pucchatha, ahaṃ pana na jānāmi `kuto
ca āgantvā idha nibbattamhīti. Athassā satthā "sādhu sādhu
kumārike, mayā pucchitapañhoyeva tayā vissajjitoti paṭhamaṃ
sādhukāraṃ datvā uttariṃpi pucchi "kattha gamissasīti puṭṭhā kasmā
`na jānāmīti vadesīti. "bhante tumhe maṃ tasarapacchiṃ gahetvā
pesakārasālaṃ gacchantiṃ jānātha, `ito pana gantvā kattha
nibbattissasīti pucchatha, ahañca ito cutā na jānāmi `kattha
gantvā nibbattissāmīti. 1- Athassā satthā "mayā pucchitapañhoyeva
tayā vissajjitoti dutiyaṃ sādhukāraṃ datvā uttariṃpi pucchi "atha
kasmā `na jānāsīti puṭṭhā `jānāmīti vadesīti. "bhante mama
maraṇabhāvameva jānāmi, tasmā evaṃ vademīti. Athassā satthā
"mayā pucchitapañhoyeva tayā vissajjitoti tatiyaṃ sādhukāraṃ datvā
uttariṃpi pucchi "atha kasmā `jānāsīti puṭṭhā `na jānāmīti
@Footnote: 1. "ahañca na jānāmi `ito cutā kattha gantvā
@nibbattissāmīti kamena bhavitabbaṃ.
Vadesīti. "mama maraṇabhāvameva jānāmi bhante, `rattindivapubbaṇhādīsu
pana asukakāle nāma marissāmīti na jānāmi; tasmā evaṃ vademīti.
Athassā satthā "mayā pucchitapañhoyeva tayā vissajjitoti
catutthaṃ sādhukāraṃ datvā parisaṃ āmantetvā "ettakaṃ nāma
tumhe imāya kathitaṃ na jānātha, kevalaṃ ujjhāyatheva; yesañhi
paññācakkhu natthi, te andhāyeva; yesaṃ paññācakkhu atthi;
teeva cakkhumantoti vatvā imaṃ gāthamāha
        "andhabhūto ayaṃ loko,     tanukettha vipassati,
         sakuṇo jālamuttova       appo saggāya gacchatīti.
      Tattha "ayaṃ lokoti: ayaṃ lokiyamahājano paññācakkhuno
abhāvena andhabhūto. Tanuketthāti: tanuko ettha na bahu jano
aniccādivasena vipassati. Jālamuttovāti; yathā chekena sākuṇikena
jālena ottharitvā gayhamānesu vaṭṭakesu kocideva jālato
muccati, sesā antojālameva pavisanti; tathā mārajālena otthatesu
sattesu bahū apāyagāmino honti, appo kocideva  [satto]
saggāya gacchati sugatiṃ vā nibbānaṃ vā pāpuṇātīti attho.
      Desanāvasāne sā kumārikā sotāpattiphale patiṭṭhahi.
Mahājanassāpi sātthikā desanā ahosi.
      Sāpi tasarapacchiṃ gahetvā pitu santikaṃ agamāsi. Sopi nisinnakova
niddāyi. Tassā asallakkhetvā tasarapacchiṃ upanāmentiyā
tasarapacchi vemakoṭiyaṃ paṭihaññitvā saddaṃ kurumānā pati. So
Pabujjhitvā gahitanimitteneva vemakoṭiṃ 1- kaḍḍhi. 2-  Vemakoṭi gantvā
taṃ kumārikaṃ ure pahari. Sā tattheva kālaṃ katvā tusitabhavane nibbatti.
Athassā pitā taṃ olokento sakalasarīrena lohitamakkhitena
patitvā mataṃ addasa. Athassa mahāsoko uppajji. So "na me
sokaṃ añño nibbāpetuṃ sakkhissatīti rodanto satthu santikaṃ
gantvā tamatthaṃ ārocetvā "bhante sokaṃ me nibbāpethāti
āha. Satthā taṃ samassāsetvā "mā soci, anamataggasmiṃ hi
saṃsāre tava evameva dhītu maraṇakāle paggharitaassu catunnaṃ
mahāsamuddānaṃ udakato adhikataranti vatvā anamataggasuttaṃ 3- kathesi.
So tanubhūtasoko satthāraṃ pabbajjaṃ yācitvā laddhūpasampado na
cirasseva arahattaṃ pāpuṇīti.
                     Pesakāradhītuvatthu.
                  8. Tiṃsabhikkhuvatthu. (144)
      "haṃsā ādiccapathe yantīti imaṃ dhammadesanaṃ satthā jetavane
viharanto tiṃsa bhikkhū ārabbha kathesi.
      Ekasmiṃ hi divase tiṃsamattā disāvāsikā bhikkhū satthāraṃ
upasaṅkamiṃsu. Ānandatthero satthu vattakaraṇavelāya āgantvā
@Footnote: 1. Sī. tasaraṃ Yu. vemaṃ.  2. Ma. ākaḍḍhi.
@3. Sī. Ma. Yu. anamataggakathaṃ.
Te bhikkhū disvā "satthārā imehi saddhiṃ paṭisanthāre kate
vattaṃ karissāmīti dvārakoṭṭhake aṭṭhāsi. Satthāpi tehi saddhiṃ
paṭisanthāraṃ katvā tesaṃ sārāṇīyaṃ dhammakathaṃ kathesi. Taṃ sutvā
te sabbepi arahattaṃ patvā. Uppatitvā ākāsena agamaṃsu.
Ānandatthero tesu cirāyantesu satthāraṃ upasaṅkamitvā "bhante
idha tiṃsamattā bhikkhū āgatā, te kahanti pucchi. "gatā
ānandāti. "katarena maggena bhanteti. "ākāsenānandāti. "kiṃ
pana te bhante khīṇāsavāti. "āma ānanda, mama santike dhammaṃ
sutvā arahattaṃ pattāti. Tasmiṃ pana khaṇe haṃsā ākāsena gamiṃsu.
Satthā "yassa kho ānanda cattāro iddhipādā subhāvitā,
so haṃsā 1- viya ākāsena gacchatīti vatvā imaṃ gāthamāha
         "haṃsā ādiccapathe yanti,    ākāse yanti iddhiyā,
          niyyanti dhīrā lokamhā     jetvā māraṃ savāhananti.
      Tassattho "ime haṃsā ādiccapathe ākāse gacchanti. Yesaṃ
pana iddhipādā subhāvitā, tepi ākāse yanti iddhiyā. Dhīrāpi
paṇḍitā savāhanaṃ māraṃ jetvā imamhā vaṭṭalokā niyyanti
nissaranti nibbānaṃ pāpuṇantīti.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                       Tiṃsabhikkhuvatthu.
                        -------
@Footnote: 1. Yu. haṃso.
                9. Ciñcamāṇavikāvatthu. (145)
      "ekadhammamatītassāti imaṃ dhammadesanaṃ satthā jetavane
viharanto ciñcamāṇavikaṃ ārabbha kathesi.
      Paṭhamabodhiyaṃ hi dasabalassa puthubhūtesu sāvakesu aparimāṇesu
devamanussesu ariyabhūmiṃ okkantesu satthu patthatesu guṇasamudayesu
mahālābhasakkāro udapādi. Titthiyā suriyuggamane khajjopanakasadisā
ahesuṃ hatalābhasakkāRā. Te antaravīthiyaṃ ṭhatvā "kiṃ samaṇo
gotamova buddho, mayaṃpi buddhā; kintasseva dinnaṃ mahapphalaṃ,
amhākaṃpi dinnaṃ mahapphalameva; amhākaṃpi detha karothāti evaṃ
manusse viññāpentāpi lābhasakkāraṃ alabhitvā raho sannipatitvā
"kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare
avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmāti cintayiṃsu. Tadā
sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā
sobhaggappattā devaccharā viya, assā sarīrato raṃsiyo niccharanti.
Atheko kharamantī evamāha "ciñcamāṇavikaṃ paṭicca samaṇassa
gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmāti.
Te "attheso upāyoti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ
gantvā vanditvā aṭṭhāsi. Titthiyā tāya saddhiṃ na kathesuṃ. Sā
"ko nu kho me dosoti yāvatatiyaṃpi "vandāmi ayyāti vatvā
"ayyā ko nu kho me doso, kiṃ mayā saddhiṃ na kathethāti
Āha. "bhagini samaṇaṃ gotamaṃ amhe viheṭhentaṃ hatalābhasakkāre
katvā vicarantaṃ na jānāsīti. "na jānāmi ayyā, kiṃ panettha
mayā kattabbanti. "sace tvaṃ bhagini amhākaṃ sukhamicchasi, attānaṃ
paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ
nāsehīti. Sā "sādhu ayyā, mayhameveso bhāro, mā cintayitthāti
vatvā pakkamitvā itthīmāyāya kusalatāya tato paṭṭhāya sāvatthīvāsīnaṃ
dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ
paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī 1- gacchantī, "imāya
velāya kuhiṃ gacchasīti vutte, "kiṃ tumhākaṃ mama gamanaṭṭhānenāti
vatvā jetavanasamīpe titthiyārāme vasitvā pātova "bhagavantaṃ
vandissāmāti nagarā nikkhamante upāsakajane jetavane vutthā
viya hutvā nagaraṃ pavisantī, "kuhiṃ vutthāsīti vutte, "kiṃ tumhākaṃ
mama vutthaṭṭhānenāti vatvā ekamāsadvimāsaccayena pucchiyamānā
"jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vutthamhīti
puthujjanānaṃ "saccaṃ nukho etaṃ noti kaṅkhaṃ uppādetvā
temāsacātummāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinīvaṇṇaṃ dassetvā
"samaṇaṃ gotamaṃ paṭicca gabbho uppannoti andhabāle gāhāpetvā
aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ
pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade
dassetvā kilantindriyā hutvā sāyaṇhasamaye tathāgate
@Footnote: 1. jetavanābhimukhinīti yuttataraṃ.
Alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa
purato ṭhatvā "mahāsamaṇa mahājanassa tāva dhammaṃ desesi,
madhuro te saddo, samphusitaṃ te dantāvaraṇaṃ, ahaṃ pana taṃ
paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me pasūtigharaṃ
jānāsi, na sappitelādīni, sayaṃ akaronto upaṭṭhākānaṃpi aññataraṃ
kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ vā mahāupāsakaṃ
"imissā ciñcamāṇavikāya kattabbayuttakaṃ karohīti na vadesi;
abhiramitumeva jānāsi, gabbhaparihāraṃ na jānāsīti gūthapiṇḍaṃ gahetvā
candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi.
Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto "bhagini
tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva tvañca
jānāmāti āha. "āma mahāsamaṇa tayā ca mayā ca ñātabhāvenetaṃ
jātanti. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So
āvajjamāno "ciñcamāṇavikā tathāgataṃ abhūtena akkosatīti ñatvā
"idaṃ vatthuṃ sodhessāmīti catūhi devaputtehi saddhiṃ āgami. Devaputtā
mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva
chindiṃsu. Pārutapaṭaṃ vāto ukkhipi. Dārumaṇḍalaṃ patamānaṃ tassā
pādapiṭṭhiyaṃ pati. Ubho aggapādā bhijjiṃsu. Manussāpi "kālakaṇṇi
sammāsambuddhaṃ akkosīti sīse kheḷaṃ pātetvā leḍḍudaṇḍahatthā
jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle
mahāpaṭhavī bhijjitvā vivaramadāsi. Avīcito aggijālā uṭṭhahi. Sā
Kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti.
Aññatitthiyānaṃ lābhasakkāro parihāyi. Dasabalassa bhiyyoso mattāya vaḍḍhi.
      Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso ciñcamāṇavikā
evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā
mahāvināsaṃ pattāti. Satthā āgantvā "kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte,
"na bhikkhave idāneva, pubbepesā maṃ abhūtena akkositvā vināsaṃ
pattāyevāti vatvā
       "nādiṭṭhā 1- parato dosaṃ    aṇuṃthūlāni sabbaso
        issaro paṇaye daṇḍaṃ        sāmaṃ appaṭivekkhiyāti
imaṃ dvādasanipāte mahāpadumajātakaṃ 2- vitthāretvā kathesi "tadā
kiresā mahāpadumakumārassa bodhisattassa mātu sapattī rañño
aggamahesī hutvā mahāsattaṃ asaddhammena nimantetvā tassa
manaṃ alabhitvā attanāva attani vippakāraṃ katvā gilānālayaṃ
dassetvā "tava putto maṃ anicchantiṃ imaṃ vippakāraṃ pāpesīti
rañño ārocesi. Rājā kuddho mahāsattaṃ corappapāte
khipi. Atha naṃ pabbatakucchiyaṃ adhivatthā devatā paṭiggahetvā
nāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā taṃ nāgabhavanaṃ netvā
upaḍḍharajjena sammānesi. So tattha saṃvaccharaṃ vasitvā
@Footnote: 1. nādisvāti bhavitabbaṃ. na adisvāti padacchedo. nakāro paṇayeti padena
@sambandhitabbo.  2. khu. jā. 27/338. tadaṭṭhakathā. 6/130.
Pabbajitukāmo himavantappadesaṃ āgantvā pabbajitvā jhānābhiññāyo
nibbattesi. Atha naṃ eko vanacarako disvā rañño ārocesi.
Rājā tassa santikaṃ gantvā katappaṭisanthāro sabbaṃ taṃ
pavattiṃ ñatvā mahāsattaṃ rajjena nimantetvā tena "mayhaṃ
rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā
agatigamanaṃ pahāya dhammena rajjaṃ kārehīti ovadito uṭṭhāyāsanā
roditvā nagaraṃ gacchanto antarāmagge amacce pucchi
"ahaṃ kaṃ nissāya evaṃ ācārasampannena puttena viyogaṃ
pattoti. "aggamahesiṃ devāti. Rājā taṃ uddhapādaṃ gahetvā
corappapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi.
Tadā mahāpadumakumāro mahāsatto ahosi, mātu sapattī
ciñcamāṇavikāti.
      Satthā imamatthaṃ pakāsetvā "bhikkhave ekadhammaṃ hi saccavacanaṃ
pahāya musāvāde patiṭṭhitānaṃ vissaṭṭhaparalokānaṃ akattabbaṃ pāpakammaṃ
nāma natthīti vatvā imaṃ gāthamāha
         "ekadhammamatītassa    musāvādissa jantuno
          vitiṇṇaparalokassa    natthi pāpaṃ akāriyanti.
      Tattha "ekadhammanti: saccaṃ. Musāvādissāti: yassa dasasu
vacanesu ekaṃpi saccaṃ natthi, evarūpassa musāvādino. Vitiṇṇa-
paralokassāti: vissaṭṭhaparalokassa. Evarūpo hi "manussasampattiṃ
devasampattiṃ avasāne nibbānasampattinti imā tisso sampattiyo
Na passati. Natthi pāpanti: tassa evarūpassa idaṃ nāma pāpaṃ
akattabbanti natthi.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Ciñcamāṇavikāvatthu.
                    --------------
                 10. Asadisadānavatthu. (146)
      "na ve kadariyā devalokaṃ vajantīti imaṃ dhammadesanaṃ satthā
jetavane viharanto asadisadānaṃ ārabbha kathesi.
      Ekasmiṃ hi samaye satthā cārikaṃ caritvā pañcasatabhikkhuparivāro
jetavanaṃ pāvisi. Rājā vihāraṃ gantvā satthāraṃ nimantetvā
punadivase āgantukadānaṃ sajjetvā "dānaṃ me passantūti nāgare
pakkosi. Nāgarā āgantvā rañño dānaṃ disvā punadivase
satthāraṃ nimantetvā dānaṃ sajjetvā "amhākaṃ dānaṃ devo
passatūti rañño pahiṇiṃsu. Rājā gantvā tesaṃ dānaṃ disvā
"imehi mama dānato uttaritaraṃ kataṃ, puna dānaṃ karissāmīti
punadivasepi dānaṃ sajjesi. Nāgarāpi taṃ disvā punadivase
sajjayiṃsūti. Evaṃ neva rājā nāgare parājetuṃ sakkoti, na
nāgarā rājānaṃ. Atha chaṭṭhe vāre nāgarā sataguṇaṃ sahassaguṇaṃ
vaḍḍhetvā, yathā na sakkā hoti "idaṃ nāma imesaṃ dāne
Natthīti vattuṃ, evaṃ dānaṃ sajjayiṃsu. Rājā taṃ disvā "sacāhaṃ
imesaṃ dānato uttaritaraṃ kātuṃ na sakkhissāmi, kiṃ me jīvitenāti
upāyaṃ cintento nipajji. Atha naṃ mallikā devī upasaṅkamitvā
"kasmā mahārāja evaṃ nipannosi, kena te indriyāni
kilantāni viyāti pucchi. Rājā āha "nadāni tvaṃ devi jānāsīti.
"na jānāmi devāti. So tassā tamatthaṃ ārocesi. Atha naṃ
mallikā āha "deva mā cintayi, kahaṃ tayā paṭhavissaro rājā
nāgarehi parājiyamāno diṭṭhapubbo vā sutapubbo vā, ahante
dānaṃ saṃvidahissāmīti. Itissa sā asadisadānaṃ saṃvidahitukāmatāya
evaṃ vatvā "mahārāja sālakalyāṇipadarehi pañcannaṃ bhikkhusatānaṃ
antoāvaṭṭe nisīdanamaṇḍapaṃ kārehi, sesā bahiāvaṭṭe
nisīdissanti; pañca setacchattasatāni kārehi, tāni gahetvā
pañcasatā hatthī pañcannaṃ bhikkhusatānaṃ matthake dhārayamānā
ṭhassanti, aṭṭha vā dasa vā rattasuvaṇṇanāvāyo kārehi, tā
maṇḍapamajjhe bhavissanti, dvinnaṃ dvinnaṃ bhikkhūnaṃ antare ekekā
khattiyadhītā nisīditvā gandhe piṃsissati, ekekā khattiyadhītā vījaniṃ
ādāya dve dve bhikkhū vījayamānā ṭhassati, sesā khattiyadhītaro
piṭṭhapiṭṭhe 1- gandhe āharitvā suvaṇṇanāvāsu pakkhipissanti, tāsu
ekaccā khattiyadhītaro nīluppalakalāpe gahetvā suvaṇṇanāvāsu
pakkhittagandhe āloḷetvā vāsaṃ gāhāpessanti; nāgarānaṃ hi neva
@Footnote: 1. Sī. Yu. piṃse piṃse. Ma. pise pise.
Khattiyadhītaro atthi, na setacchattāni, na hatthino, imehi kāraṇehi
nāgarā parājissanti; evaṃ kārehi 1- mahārājāti. Rājā "sādhu devi,
kalyāṇante kathitanti tāya kathitaniyāmeneva sabbaṃ kāresi. Ekassa
pana bhikkhuno eko hatthī nappahoti. Atha rājā mallikaṃ āha "bhadde
ekassa bhikkhuno eko hatthī nappahoti, kiṃ karissāmāti. "kiṃ deva
pañcahatthisatāni natthīti. "atthi devi, avasesā pana duṭṭhahatthino,
te bhikkhū disvāva verambhavātā viya caṇḍā hontīti. "deva ahaṃ
ekassa duṭṭhahatthipotakassa chattaṃ gahetvā tiṭṭhanaṭṭhānaṃ jānāmīti.
"kattha naṃ ṭhapessāmāti. "ayyassa aṅgulimālassa santiketi. Rājā
tathā kāresi. Hatthipotako vāladhiṃ antarasatthimhi pakkhipitvā ubho
kaṇṇe pātetvā akkhīni nimmiletvā aṭṭhāsi. Mahājano "evarūpassa
nāma caṇḍahatthino ayamākāro, [āyasmā] aṅgulimālatthero karotīti
therassa setacchattahatthimeva 2- olokesi. Rājā paṇītāhārena 3-
buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā "bhante yaṃ
imasmiṃ dānagge kappiyabhaṇḍaṃ vā akappiyabhaṇḍaṃ vā sabbantaṃ
tumhākameva demīti āha. Tasmiṃ kho pana dāne ekadivaseneva
pariccattaṃ cuddasakoṭidhanaṃ hoti. Satthu pana "setacchattaṃ nisīdanapallaṅko
ādhārako pādapīṭhakoti cattāri anagghāneva. Puna evarūpaṃ katvā
buddhānaṃ dānaṃ nāma dātuṃ samattho nāhosi; teneva taṃ "asadisadānanti
@Footnote: 1. Sī. Ma. Yu. karohi.  2. Sī. Ma. Yu. "āyasmā....setacchattāti
@natthi.  3. Sī. Ma. Yu. "paṇītāhārenāti natthi.
Paññāyi. Taṃ kira sabbabuddhānaṃ ekavāraṃ hotiyeva. Satthu ca 1-
sabbesañca itthīyeva saṃvidahati. Rañño pana "kāḷo ca
juṇho cāti dve amaccā ahesuṃ. Tesu kāḷo cintesi "aho
rājakulassa parihāni, ekadivaseneva cuddasakoṭidhanaṃ khayaṃ 2- gacchati,
ime imaṃ dānaṃ bhuñjitvā gantvā nipannā niddāyissanti;
aho naṭṭhaṃ rājakulanti. Juṇho pana cintesi "aho rañño
dānaṃ, na hi sakkā rājabhāve aṭṭhitena evarūpaṃ dānaṃ dātuṃ,
sabbasattānaṃ pattiṃ adento nāma natthi; ahaṃ pana idaṃ dānaṃ
anumodāmīti. Satthu bhattakiccāvasāne rājā anumodanatthāya pattaṃ
gaṇhi. Satthā cintesi "raññā mahoghaṃ pavattentena viya
mahādānaṃ dinnaṃ: asakkhi nu kho mahājano cittaṃ pasādetuṃ udāhu
noti. So tesaṃ amaccānaṃ cittavāraṃ ñatvā "sace rañño
dānassa anucchavikaṃ anumodanaṃ karissāmi; kāḷassa sattadhā muddhā
phalissati, juṇho sotāpattiphale patiṭṭhahissatīti ñatvā kāḷe
anukampaṃ paṭicca evarūpaṃ dānaṃ datvā ṭhitassa rañño catuppadikaṃ
gāthameva vatvā uṭṭhāyāsanā vihāraṃ gato. Bhikkhū aṅgulimālattheraṃ
pucchiṃsu "kiṃ nu kho āvuso duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā
bhāyasīti. "na bhāyāmi āvusoti. Te satthāraṃ upasaṅkamitvā āhaṃsu
"aṅgulimālo bhante aññaṃ byākarotīti. Satthā "na bhikkhave
aṅgulimālo bhāyati, khīṇāsavausabhānaṃ hi antare jeṭṭhakausabhasadisā
@Footnote: 1. Sī. Ma. Yu. "satthu cāti natthi.  2. Sī. Yu. cayaṃ.
Mama puttasadisā bhikkhū na bhāyantīti vatvā brāhmaṇavagge gāthamāha
         "usabhaṃ pavaraṃ vīraṃ       mahesiṃ vijitāvinaṃ
          anejaṃ nhātakaṃ buddhaṃ   tamahaṃ brūmi brāhmaṇanti.
      Rājāpi domanassappatto "evarūpāya parisāya majjhe dānaṃ
datvā ṭhitassa mayhaṃ anucchavikaṃ anumodanaṃ akatvā gāthameva vatvā
satthā uṭṭhāyāsanā gato, mayā satthu anucchavikaṃ dānaṃ akatvā
ananucchavikaṃ kataṃ bhavissati, kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍameva
dinnaṃ bhavissati, satthārā me kupitena bhavitabbaṃ, yassa kassaci nāma
dānānurūpaṃ anumodanaṃ kātuṃ vaṭṭatīti vihāraṃ gantvā satthāraṃ vanditvā
etadavoca "kinnu kho me bhante dātabbayuttakaṃ dānaṃ na dinnaṃ
udāhu dānānurūpaṃ kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍameva dinnanti.
"kimetaṃ mahārājāti. "na me tumhehi dānānucchavikā anumodanā
katāti. "mahārāja anucchavikameva te dānaṃ dinnaṃ, etaṃ hi
asadisadānaṃ nāma, ekassa buddhassa ekavārameva sakkā dātuṃ,
puna evarūpaṃ nāma dānaṃ duddadanti. "atha kasmā me bhante
dānānurūpaṃ anumodanaṃ na karitthāti. "parisāya asuddhattā
mahārājāti. "ko nu kho bhante parisāya dosoti. Athassa satthā
dvinnaṃpi amaccānaṃ cittavāraṃ ārocetvā kāḷe anukampaṃ paṭicca
anumodanāya akatabhāvaṃ ācikkhi. Rājā "saccaṃ kira te kāḷa evaṃ
cintitanti pucchitvā, "saccanti vutte, "tava santakaṃ aggahetvā
mama puttadārehi saddhiṃ mayi attano santakaṃ dente tuyhaṃpi kā
Hāni? 1- yaṃ te mayā dinnaṃ, taṃ dinnameva hotu; raṭṭhato pana me
nikkhamāti taṃ raṭṭhā nīharitvā juṇhaṃ pakkosāpetvā "saccaṃ kira
te evaṃ cintitanti pucchitvā, "saccanti vutte, "sādhu mātula,
pasannosmi, tvaṃ mama rajjaṃ gahetvā mayā dinnaniyāmeneva satta
divasāni dānaṃ dehīti tassa sattāhaṃ rajjaṃ niyyādetvā satthāraṃ
āha "passatha bhante bālassa kāraṇaṃ, mayā evaṃ dinne dāne
pahāraṃ adāsīti. Satthā "āma mahārāja, bālā nāma parassa
dānaṃ anabhinanditvā duggatiparāyanā honti, dhīrā pana paresaṃpi dānaṃ
anumoditvā saggaparāyanā eva hontīti vatvā imaṃ gāthamāha
               "na ve kadariyā devalokaṃ vajanti,
                bālā have nappasaṃsanti dānaṃ,
                dhīro ca dānaṃ anumodamāno
                teneva so hoti sukhī paratthāti.
      Tattha "kadariyāti: thaddhamaccharino. Bālāti: idhalokaparalokatthaṃ
ajānanakā. Dhīroti: paṇḍito. Sukhī paratthāti: teneva so
dānānumodanapuññena paraloke dibbasampattiṃ anubhavamāno sukhī hotīti.
      Desanāvasāne juṇho sotāpattiphale patiṭṭhahi. Sampatta-
parisāyapi sātthikā desanā ahosi. Juṇho sotāpanno hutvā
sattāhaṃ rañño dinnaniyāmeneva dānaṃ adāsīti.
                      Asadisadānavatthu.
                      ----------
@Footnote: 1. Sī. Ma. Yu. pīḷā.
             11. Anāthapiṇḍikaputtakālavatthu. (147)
      "paṭhabyā ekarajjenāti imaṃ dhammadesanaṃ satthā jetavane
viharanto kālaṃ nāma anāthapiṇḍikassa puttaṃ ārabbha kathesi.
      So kira tathāvidhassa saddhāsampannassa seṭṭhino putto
hutvā neva satthu santikaṃ gantuṃ, na gehaṃ āgatakāle daṭṭhuṃ,
na dhammaṃ sotuṃ, na saṅghassa veyyāvaccaṃ kātuṃ icchati; pitarā
"mā evaṃ tāta karīti vuttopi tassa vacanaṃ na suṇāti. Athassa
pitā cintesi "ayaṃ evarūpaṃ diṭṭhiṃ gahetvā vicaranto avīciparāyano
bhavissati; na kho pana me taṃ paṭirūpaṃ, yaṃ mayi passante mama
putto nirayaṃ gaccheyya; imasmiṃ kho pana loke dhanadānena
anabhijjhanakasatto nāma natthi, dhanena naṃ bhindissāmīti. Atha naṃ
āha "tāta uposathiko hutvā vihāraṃ gantvā dhammaṃ sutvā
ehi, kahāpaṇasataṃ te dassāmīti. "dassatha tātāti. "dassāmi
puttāti. So yāvatatiyaṃ paṭiññaṃ gahetvā uposathiko hutvā
vihāraṃ agamāsi. Dhammassavanena panassa kiccaṃ natthi; yathāphāsukaṭṭhāne
sayitvā pātova gehaṃ agamāsi. Athassa pitā "putto me
uposathiko ahosi, sīghamassa yāguādīni āharathāti vatvā
dāpesi. So "kahāpaṇaṃ aggahetvā na bhuñjissāmīti āhāraṃ
paṭikkhipi. Athassa pitā pīḷaṃ asahanto kahāpaṇabhaṇḍikaṃ dāpesi. 1-
@Footnote: 1. adāsīti bhavitabbaṃ.
So taṃ hatthena gahetvāva āhāraṃ paribhuñji. Atha naṃ punadivase
seṭṭhī "tāta kahāpaṇasahassaṃ te dassāmi; satthu purato ṭhatvā
ekameva dhammapadaṃ uggaṇhitvā āgaccheyyāsīti pesesi. So vihāraṃ
gantvā satthu purato ṭhatvā ekameva dhammapadaṃ uggaṇhitvā
palāyitukāmo ahosi. Athassa satthā asallakkhaṇākāraṃ akāsi.
So taṃ padaṃ asallakkhetvā "uparipadaṃ uggaṇhissāmīti ṭhatvā
assosiyeva. "uggaṇhissāmīti suṇantāva kira sakkaccaṃ suṇanti
nāma. Evañca nāma suṇantānaṃ dhammo sotāpattimaggādayo deti.
Sopi "uggaṇhissāmīti suṇāti. Satthāpissa asallakkhaṇākāraṃ
karoti. So "uparipadaṃ uggaṇhissāmīti ṭhatvā suṇantova
sotāpattiphale patiṭṭhāti. So punadivase buddhappamukhena bhikkhusaṅghena
saddhiṃyeva sāvatthiṃ pāvisi. Mahāseṭṭhī taṃ disvāva "ajja me
puttassa ākāro ruccatīti cintesi. Tassapi etadahosi "aho
vata me pitā ajja satthu santike kahāpaṇe na dadeyya,
kahāpaṇakāraṇā mayhaṃ uposathikabhāvaṃ paṭicchādeyyāti. Satthā
panassa hīyo kahāpaṇakāraṇā uposathikabhāvaṃ aññāsi. Mahāseṭṭhī
buddhappamukhassa bhikkhusaṅghassa yāguṃ dāpetvā 1- puttassapi dāpesi. 2-
So nisīditvā tuṇhībhūtova yāguṃ pivi khādanīyaṃ khādi bhattaṃ
bhuñji. Mahāseṭṭhī satthu bhattakiccāvasāne puttassa purato
sahassabhaṇḍikaṃ ṭhapāpetvā "tāta ahaṃ `sahassaṃ te dassāmīti
@Footnote: 1. datvā.  2. adāsīti yuttataraṃ.
Vatvā uposathaṃ samādapetvā vihāraṃ pahiṇiṃ, 1- idante sahassanti.
So satthu purato kahāpaṇe dīyamāne disvā lajjanto "alaṃ
me kahāpaṇehīti vatvā "gaṇha tātāti vuccamānopi na gaṇhi.
Athassa pitā satthāraṃ vanditvā "bhante ajja me puttassa
ākāro ruccatīti vatvā, "kiṃ mahāseṭṭhīti vutte, "mayā esa
purimadivase `kahāpaṇasataṃ te dassāmīti vatvā vihāraṃ pesito
punadivase kahāpaṇe aggahetvā bhuñjituṃ na icchi; ajja pana
dīyamānepi kahāpaṇe na icchatīti āha. Satthā "āma mahāseṭṭhi,
ajja tava puttassa cakkavattisampattitopi devalokabrahmaloka-
sampattīhipi sotāpattiphalameva varanti vatvā imaṃ gāthamāha
         "paṭhabyā ekarajjena     saggassa gamanena vā
          sabbalokādhipaccena      sotāpattiphalaṃ varanti.
      Tattha "paṭhabyā ekarajjenāti: cakkavattirajjena. Saggassa
gamanena vāti: chabbīsatividhassa saggassa adhigamanena. Sabbalokādhi-
paccenāti: etasmiṃ ettake loke nāgasupaṇṇavemānikapetehi saddhiṃ
sabbasmiṃ loke ādhipaccena. Sotāpattiphalaṃ varanti: yasmā ettake
ṭhāne rajjaṃ kāretvāpi nirayādīhi amuttova hoti, sotāpanno pana
pihitāpāyadvāro hutvā sabbadubbalopi aṭṭhame bhave na nibbattati;
@Footnote: 1. katthaci potthake "tāta mayā tvaṃ `sahassaṃ dassāmīti vatvā
@uposathaṃ samādāpetvā vihāraṃ pahitoti evaṃ kammavācakaṃ vākyaṃ kataṃ.
Tasmā sotāpattiphalameva varaṃ uttamanti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Anāthapiṇḍikaputtakālavatthu.
                  Lokavaggavaṇṇanā niṭṭhitā.
                     Terasamo vaggo.
                     -------------



             The Pali Atthakatha in Roman Book 23 page 28-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=542              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=542              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=711              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=711              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]