ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

                    20. Maggavaggavaṇṇanā
                       ---------
                1.  pañcasatabhikkhuvatthu. (203)
        "maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto
pañcasate bhikkhū ārabbha kathesi.
        Te kira satthari janapadacārikaṃ caritvā puna sāvatthimāgate
upaṭṭhānasālāyaṃ nisīditvā "asukagāmato asukagāmassa maggo
samo, asukagāmassa maggo visamo, sasakkharo, asakkharotiādinā
nayena attanā 1- vicaritamaggaṃ ārabbha maggakathaṃ kathesuṃ. Satthā tesaṃ
arahattassa upanissayaṃ disvā taṃ ṭhānaṃ āgantvā paññattāsane
nisinno "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
"imāya nāmāti vutte, "bhikkhave ayaṃ bāhirakamaggo, bhikkhunā nāma
ariyamagge kammaṃ kātuṃ vaṭṭati, evaṃ karonto bhikkhu sabbadukkhā
pamuccatīti vatvā imā gāthā abhāsi
       "maggānaṭṭhaṅgiko seṭṭho   saccānaṃ caturo padā,
        virāgo seṭṭho dhammānaṃ   dipadānañca cakkhumā;
        eseva maggo natthañño   dassanassa visuddhiyā,
        etañhi tumhe paṭipajjatha   mārasenappamohanaṃ, 2-
@Footnote: 1. Ma. Sī. Yu. attano.  2. Ma. Sī. Yu. mārassetaṃ pamohanaṃ.
        Etañhi tumhe paṭipannā   dukkhassantaṃ karissatha;
        akkhāto vo  1- mayā   maggo aññāya sallasatthanaṃ
        tumhehi kiccaṃ ātappaṃ,    akkhātāro  tathāgatā,
        paṭipannā pamokkhanti      jhāyino mārabandhanāti.
        Tattha "maggānaṭṭhaṅgikoti: jaṅghamaggādayo vā hontu
dvāsaṭṭhidiṭṭhigatamaggā vā, sabbesaṃpi maggānaṃ sammādiṭṭhiādīhi
aṭṭhahi aṅgehi micchādiṭṭhiādīnaṃ aṭṭhannaṃ pahānakaro 2- nirodhamārammaṇaṃ
katvā catūsupi saccesu dukkhaparijānanādikiccaṃ sādhayamāno aṭṭhaṅgiko
maggo seṭṭho uttamo. Saccānaṃ caturo padāti: "saccaṃ bhaṇe,
na kujjheyyāti āgataṃ vacīsaccaṃ vā hotu "sacco brāhmaṇo, sacco
khattiyotiādibhedaṃ sammatisaccaṃ vā "idameva saccaṃ, moghamaññanti 3-
diṭṭhisaccaṃ vā "dukkhaṃ ariyasaccantiādibhedaṃ paramatthasaccaṃ vā,
sabbesaṃpi imesaṃ saccānaṃ parijānitabbatthena pahātabbatthena
sacchikātabbatthena bhāvetabbatthena ekappaṭivedhanatthena ca
tathappaṭivedhanatthena ca "dukkhaṃ ariyasaccantiādayo caturo padā seṭṭhā
nāma. Virāgo seṭṭho dhammānanti: "yāvatā bhikkhave dhammā saṅkhatā
vā asaṅkhatā vā, virāgo tesaṃ [dhammānaṃ] aggamakkhāyatīti 4- vacanato
sabbadhammānaṃ nibbānasaṅkhāto virāgo seṭṭho. Dipadānañca
cakkhumāti: sabbesaṃpi devamanussādibhedānaṃ dvipadānaṃ pañcahi cakkhūhi
@Footnote: 1. Sī. Yu. ve.   2. Ma. Sī. Yu. pahānaṃ karonto.
@3. aṅ. dasaka. 24/210.  4. khu. iti. 25/298.
Cakkhumā tathāgatova seṭṭho. Casaddo sampiṇḍanattho arūpadhamme
sampiṇḍeti; tasmā arūpadhammānaṃpi tathāgato seṭṭho uttamo.
Dassanassa visuddhiyāti: maggaphaladassanavisuddhatthaṃ yo mayā "seṭṭhoti
vutto, eseva maggo; natthañño. Etaṃ hīti: tasmā tumhe
etameva paṭipajjatha. Mārasenappamohananti: etaṃ hi "māramohanaṃ
māravañcananti vuccati. Dukkhassāti sakalassāpi vaṭṭadukkhassa antaṃ
paricchedaṃ karissathāti attho. Sallasatthananti: rāgasallādīnaṃ
satthanaṃ nimmathanaṃ abbāhaṇaṃ etaṃ maggaṃ mayā vinā anussavādīhi
attapaccakkhato ñatvāva ayaṃ maggo akkhāto, idāni tumhehi
kilesānaṃ ātāpanena "ātappanti saṅkhaṃ gataṃ tassa adhigamatthāya
sammappadhānaviriyaṃ kiccaṃ karaṇīyaṃ, kevalaṃ hi akkhātāro tathāgatā;
tasmā tehi akkhātavasena ye paṭipannā dvīhi jhānehi jhāyino,
te tebhūmikavaṭṭasaṅkhātā mārabandhanā pamokkhantīti attho.
     Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Sampattānaṃpi
sātthikā dhammadesanā ahosīti.
                     Pañcasatabhikkhuvatthu.
                       ---------
               2. Aparaṃ pañcasatabhikkhuvatthu. (204)
      "sabbe saṅkhārāti imaṃ dhammadesanaṃ satthā jetavane viharanto
pañcasate bhikkhū ārabbha kathesi.
      Te kira satthu santike kammaṭṭhānaṃ gahetvā araññe
ghaṭentāpi vāyamantāpi arahattaṃ appatvā "visesetvā kammaṭṭhānaṃ
uggaṇhissāmāti satthu santikaṃ agamaṃsu. Satthā "kinnu kho imesaṃ
sappāyanti vīmaṃsanto "ime kassapabuddhakāle vīsativassahassāni
aniccalakkhaṇe anuyuñjiṃsu: tasmā aniccalakkhaṇeneva tesaṃ ekaṃ
gāthaṃ desetuṃ vaṭṭatīti cintetvā "bhikkhave kāmabhavādīsu sabbepi
saṅkhārā hutvā abhāvatthena aniccā evāti imaṃ gāthamāha
        "sabbe saṅkhārā aniccāti    yadā paññāya passati,
         atha nibbindati dukkhe,       esa maggo visuddhiyāti.
      Tattha sabbe saṅkhārāti: "kāmabhavādīsu uppannā khandhā
tattha tattheva nirujjhanato aniccāti yadā vipassanāpaññāya
passati, atha imasmiṃ khandhapariharaṇadukkhe nibbindati, nibbindanto
dukkhaparijānanādivasena saccāni paṭivijjhati. Esa maggo visuddhiyāti:
visuddhatthāya vodānatthāya esa maggoti attho.
      Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Sampattaparisāyapi
sātthikā desanā ahosīti.
                   Aparaṃ pañcasatabhikkhuvatthu.
      Dutiyagāthāyapi evarūpameva vatthu. Tadā hi bhagavā tesaṃ bhikkhūnaṃ
dukkhalakkhaṇe katābhiyogabhāvaṃ ñatvā "bhikkhave sabbepi khandhā
paṭipīḷanatthena dukkhā evāti vatvā imaṃ gāthamāha
       "sabbe saṅkhārā dukkhāti   yadā paññāya passati,
       atha nibbindati dukkhe,      esa maggo visuddhiyāti.
       Tattha "dukkhāti: paṭipīḷanatthena dukkhā. Sesaṃ purimasadisameva.
       Tatiyagāthāyapi eseva nayo. Kevalaṃ hi ettha bhagavā tesaṃ
bhikkhūnaṃ pubbe anattalakkhaṇe anuyuttabhāvaṃ ñatvā "bhikkhave sabbepi
khandhā avasavattanatthena anattā evāti vatvā imaṃ gāthamāha
       "sabbe dhammā anattāti   yadā paññāya passati,
       atha nibbindati dukkhe,     esa maggo visuddhiyāti.
      Tattha "sabbe dhammāti: pañcakkhandhāeva adhippetā.
Anattāti: "mā jīrantu mā mīyantūti vase vattetuṃ na sakkāti
avasavattanatthena anattā suññā assāmikā anissarāti attho.
Sesaṃ purimasadisamevāti.
                    --------------
             3.  Padhānakammikatissattheravatthu. (205)
      "uṭṭhānakālamhīti imaṃ dhammadesanaṃ satthā jetavane viharanto
padhānakammikatissattheraṃ ārabbha kathesi.
      Sāvatthivāsino kira pañcasatā kulaputtā satthu santike
pabbajitvā kammaṭṭhānaṃ gahetvā araññaṃ agamaṃsu. Tesu eko
tattheva ohīyi. Avasesā araññe samaṇadhammaṃ karontā arahattaṃ
patvā "paṭiladdhaguṇaṃ satthu ārocessāmāti puna sāvatthiṃ agamaṃsu.
Te sāvatthito yojanamatte ekasmiṃ gāmake piṇḍāya carante
disvā eko upāsako yāgubhattādīhi paṭimānetvā anumodanaṃ
sutvā punadivasatthāya nimantesi. Te tadaheva sāvatthiṃ gantvā
pattacīvaraṃ paṭisāmetvā sāyaṇhasamaye satthāraṃ upasaṅkamitvā
vanditvā nisīdiṃsu. Satthā tehi saddhiṃ ativiya tuṭṭhiṃ pavedayamāno
paṭisanthāramakāsi. Atha nesaṃ tattha ohīno 1- sahāyabhikkhu cintesi
"satthu imehi saddhiṃ paṭisanthāraṃ karontassa mukhaṃ nappahoti, mayhaṃ pana
maggaphalābhāvena mayā saddhiṃ na katheti, ajjeva arahattaṃ patvā
satthāraṃ mayā saddhiṃ kathāpessāmīti. Tepi bhikkhū "mayaṃ āgamanamagge
ekena upāsakena svātanāya nimantitā pātova tattha gamissāmāti
satthāraṃ apalokesuṃ. Atha nesaṃ sahāyabhikkhu sabbarattiṃ caṅkamanto
niddāvasena caṅkamanakoṭiyaṃ ekasmiṃ pāsāṇaphalake pati. Ūruṭṭhi
@Footnote: 1. Yu. ohito.
Bhijji. So mahāsaddena viravi. Tassa te sahāyakā bhikkhū saddaṃ
sañjānitvā ito cito ca upadhāviṃsu. Tesaṃ dīpaṃ jāletvā tassa
kattabbakiccaṃ karontānaṃyeva aruṇo uṭṭhahi. Te taṃ gāmaṃ gantuṃ
okāsaṃ na labhiṃsu. Atha ne satthā āha "kiṃ bhikkhave bhikkhācāragāmaṃ
na gamitthāti. Te "āma bhanteti taṃ pavattiṃ ārocesuṃ. Satthā
"na bhikkhave esa idāneva tumhākaṃ lābhantarāyaṃ karoti, pubbepi
akāsiyevāti vatvā tehi yācito atītaṃ āharitvā
      "yo pubbe karaṇīyāni    pacchā so kātumicchati,
       varuṇakaṭṭhaṃ bhañjova 1-   sa pacchā anutappatīti
jātakaṃ 2- vitthāresi. Tadā kira te bhikkhū pañcasatā māṇavakā
ahesuṃ, kusītamāṇavako ayaṃ bhikkhu ahosi, ācariyo pana tathāgatova
ahosīti. Satthā imaṃ dhammadesanaṃ āharitvā "bhikkhave yo hi
uṭṭhānakāle uṭṭhānaṃ na karoti avasannasaṅkappo hoti kusīto,
so jhānādibhedaṃ visesaṃ nādhigacchatīti vatvā imaṃ gāthamāha
               "uṭṭhānakālamhi anuṭṭhahāno
                yuvā balī ālasiyaṃ upeto
                saṃsannasaṅkappamano kusīto
                paññāya maggaṃ alaso na vindatīti.
      Tattha "anuṭṭhahānoti: anuṭṭhahanto: avāyamanto. Yuvā
balīti: paṭhamayobbane ṭhito balasampannopi hutvā. Ālasiyaṃ
@Footnote: 1. Ma. Sī. Yu. varuṇakaṭṭhabhañjova.  2. varuṇajātakaṃ. khu. jā.
@eka. 27/23. tadaṭṭhakathā. 2/119.
Upetoti: alasabhāvaṃ upeto hoti bhutvā bhutvā sayati. Saṃsanna-
saṅkappamanoti: tīhi micchāvitakkehi suṭṭhuavasannasaṅkappacitto.
Kusītoti: nibbiriyo. Alasoti: so mahāalaso paññāya daṭṭhabbaṃ
ariyamaggaṃ apassanto na vindati na labhatīti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Padhānakammikatissattheravatthu.
                      -----------
                  4. Sūkarapetavatthu. (206)
      "vācānurakkhīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
sūkarapetaṃ ārabbha kathesi.
      Ekasmiṃ hi 1- divase mahāmoggallānatthero lakkhaṇattherena
saddhiṃ gijjhakūṭā orohanto ekasmiṃ padese sitaṃ katvā "ko
nu kho āvuso hetu sitassa pātukammāyāti 2- lakkhaṇattherena puṭṭho
"akālo āvuso imassa pañhassa, satthu santike maṃ puccheyyāsīti
vatvā lakkhaṇattherena saddhiṃyeva rājagahe piṇḍāya caritvā
piṇḍapātapaṭikkanto veḷuvanaṃ gantvā 3- satthāraṃ vanditvā nisīdi.
Atha naṃ lakkhaṇatthero tamatthaṃ pucchi. So āha "āvuso ahaṃ
ekaṃ petaṃ addasaṃ, tassa tigāvutappamāṇaṃ sarīraṃ, taṃ manussasarīrasadisaṃ,
sīsaṃ pana sūkarassa viya, tassa mukhe naṅguṭṭhaṃ jātaṃ, tato puḷavā
@Footnote: 1. Sī. so kira ekadivasaṃ.  2. Sī. Yu. pātukamme.  3. Sī. Yu. āgantvā
Paggharanti; svāhaṃ `na me evarūpo satto diṭṭhapubboti taṃ disvā
sitaṃ pātvākāsinti. Satthā "cakkhubhūtā vata bhikkhave mama sāvakā
viharantīti vatvā "ahampetaṃ sattaṃ bodhimaṇḍeyeva addasaṃ, `ye pana
me na saddaheyyuṃ, tesaṃ ahitāya assāti paresaṃ anukampāya
na kathesiṃ, idāni [1]- moggallānaṃ sakkhiṃ labhitvā kathemi, saccaṃ
bhikkhave moggallāno āhāti. Taṃ sutvā bhikkhū satthāraṃ pucchiṃsu
"kiṃ pana bhante tassa pubbakammanti. Satthā "tenahi bhikkhave
suṇāthāti atītaṃ āharitvā tassa pubbakammaṃ kathesi:
      kassapabuddhakāle kirekasmiṃ gāmakāvāse dve therā samaggavāsaṃ
vasiṃsu. Tesu eko saṭṭhivasso, eko ekūnasaṭṭhivasso. So itarassa
pattacīvaramādāya vicari, sāmaṇero viya sabbaṃ vattapaṭivattaṃ akāsi.
Tesaṃ ekamātukucchiyaṃ vutthabhātīnaṃ 2- viya samaggavāsaṃ vasantānaṃ vasanaṭṭhānaṃ
eko dhammakathiko āgami. Tadā ca dhammassavanadivaso hoti. Therā
taṃ saṅgaṇhitvā "dhammakathaṃ no kathehi sappurisāti āhaṃsu. So
dhammakathaṃ kathesi. Therā "dhammakathiko no laddhoti tuṭṭhacittā
punadivase tamādāya dhuragāmaṃ piṇḍāya pavisitvā tattha katabhattakiccā
"āvuso hiyyo ṭhitaṭṭhānato 3- thokaṃ dhammakathaṃ kathehīti manussānaṃ
dhammaṃ kathāpesuṃ. Manussā dhammakathaṃ sutvā punadivasatthāyapi nimantayiṃsu.
Evaṃ samantā bhikkhācāragāmesu dve dve divase tamādāya piṇḍāya
cariṃsu. Dhammakathiko cintesi "ime dve atimudukā, mayā ubhopete
@Footnote: 1. Sī. Yu. etthantare `meti atthi.  2. Ma. Sī. Yu. vutthabhātūnaṃ.
@3. Ma. kathitaṭṭhānato va.
Palāpetvā imasmiṃ vihāre vasituṃ vaṭṭatīti. So sāyaṃ therupaṭṭhānaṃ
gantvā bhikkhūnaṃ 1- uṭṭhāya gatakāle nivattitvā mahātheraṃ upasaṅkamitvā
"bhante kiñci vattabbaṃ atthīti vatvā, "kathehi āvusoti vutte,
thokaṃ cintetvā "bhante kathā nāma mahāsāvajjāti vatvā
akathetvāva pakkāmi. Anutherassāpi santikaṃ gantvā tatheva akāsi.
So dutiyadivase tatheva katvā, tatiyadivase tesaṃ ativiya kotuhale
uppanne, mahātheraṃ upasaṅkamitvā "bhante kiñci vattabbaṃ atthi,
tumhākaṃ pana santike vattuṃ na visahāmīti vatvā, therena "hotu
āvuso, kathehīti nippīḷito āha "kiṃ pana bhante anuthero
tumhehi saddhiṃ visabhāgoti. "sappurisa kiṃ nāmetaṃ kathesi, mayaṃ
ekamātukucchiyaṃ vutthaputtā viya, amhesu ekena laddhaṃ itarenāpi
laddhameva hoti, mayā etassa ettakaṃ kālaṃ aguṇo diṭṭhapubbo
natthīti. "evaṃ bhanteti. "āma āvusoti. "bhante maṃ anuthero
evamāha `sappurisa tvaṃ kulaputto, `ayaṃ mahāthero lajjī pesaloti
etena saddhiṃ sambhogaṃ karonto upaparikkhitvā kareyyāsīti, evamesa
maṃ āgatadivasato paṭṭhāya vadetīti. Mahāthero taṃ sutvāva kuddhamānaso
daṇḍābhihataṃ kulālabhājanaṃ viya bhijji. Itaropi uṭṭhāya anutherassa
santikaṃ gantvā tatheva avoca. Sopi tatheva bhijji. Tesu kiñcāpi
ettakaṃ kālaṃ ekopi visuṃ piṇḍāya paviṭṭhapubbo nāma natthi,
punadivase pana visuṃ piṇḍāya pavisitvā, anuthero puretaraṃ āgantvā
@Footnote: 1. "tattha dveyeva therā vasiṃsūti pubbe dassitaṃ viya ahosi.
Upaṭṭhānasālāyaṃ aṭṭhāsi, mahāthero pacchā agamāsi. 1- Taṃ disvā
anuthero cintesi "kiṃ nu kho imassa pattacīvaraṃ paṭiggahetabbaṃ
udāhu noti. So "nadāni paṭiggahessāmīti cintetvāpi "hotu,
na mayā evarūpaṃ katapubbaṃ, mayā attano vattaṃ hāpetuṃ na vaṭṭatīti
cittaṃ mudukaṃ katvā theraṃ upasaṅkamitvā "bhante pattacīvaraṃ dethāti
āha. Itaro "gaccha dubbinīta, na tvaṃ mama pattacīvaraṃ paṭiggahetuṃ
yuttarūpoti accharaṃ paharitvā, tena "āma bhante, ahaṃpi `tumhākaṃ
pattacīvaraṃ na paṭiggahessāmīti cintesinti vutte, "āvuso navaka
kiṃ tvaṃ cintesi `mama imasmiṃ vihāre koci saṅgo atthīti āha.
Itaropi "tumhe pana bhante kimevaṃ maññatha `mama imasmiṃ vihāre
koci saṅgo atthīti, eso vo vihāroti vatvā pattacīvaramādāya
nikkhami. Itaropi nikkhami. Te ekamaggenāpi agantvā, eko
pacchimadvārena maggaṃ gaṇhi, eko puratthimadvārena. Dhammakathiko
"bhante mā evaṃ karotha, mā evaṃ karothāti vatvā "tiṭṭhāvusoti
vutte, nivatti. So punadivase dhuragāmaṃ paviṭṭho, manussehi "bhante
bhadantā kuhinti vutte, "āvuso mā pucchatha, tumhākaṃ kulupakā
hiyyo kalahaṃ katvā nikkhamiṃsu, ahaṃ yācantopi nivattetuṃ nāsakkhinti
āha. Tesu bālā tuṇhī ahesuṃ, paṇḍitā pana "amhehi ettakaṃ
kālaṃ bhadantānaṃ kiñci khalitaṃ nāma na diṭṭhapubbaṃ, tesaṃ bhayaṃ
uppajjamānaṃ imaṃ nissāya uppannaṃ bhavissatīti domanassappattā
@Footnote: 1. āgacchīti yuttataraṃ.
Ahesuṃ. Tepi therā gataṭṭhāne cittasukhaṃ nāma na labhiṃsu. Mahāthero
cintesi "aho navakassa bhikkhuno bhāriyaṃ kammaṃ kataṃ, muhuttaṃ diṭṭhaṃ
nāma āgantukabhikkhuṃ āha `mahātherena saddhiṃ sambhogaṃ mā akāsīti.
Itaropi cintesi "aho mahātherassa bhāriyaṃ kammaṃ kataṃ, muhuttaṃ diṭṭhaṃ
nāma āgantukabhikkhuṃ āha `iminā saddhiṃ sambhogaṃ mā akāsīti.
Tesaṃ neva sajjhāyo na manasikāro ahosi. Te vassasataccayena
pacchimadisāya ekaṃ vihāraṃ agamaṃsu. Tesaṃ ekameva senāsanaṃ pāpuṇi.
Mahāthere pavisitvā mañcake nisinne, itaropi pāvisi. Mahāthero
taṃ disvāva sañjānitvā assūni sandhāretuṃ nāsakkhi. Itaropi
mahātheraṃ sañjānitvā assupuṇṇehi nettehi "kathemi nu kho mā
kathemīti cintetvā "na taṃ saddheyyarūpanti theraṃ vanditvā āha
"bhante ahaṃ ettakaṃ kālaṃ tumhākaṃ pattacīvaraṃ gahetvā vicariṃ,
api nu me kāyadvārādīsu tumhehi kiñci asāruppaṃ diṭṭhapubbanti.
"na diṭṭhapubbaṃ āvusoti. "atha kasmā dhammakathikaṃ avocuttha `mā
etena saddhiṃ sambhogaṃ akāsīti. "nāhaṃ āvuso evaṃ kathemi, tayā
kira mama antare evaṃ vuttanti. "ahaṃpi bhante na vadāmīti. Te
tasmiṃ khaṇe "tena amhe bhinditukāmena evaṃ vuttaṃ bhavissatīti
ñatvā aññamaññaṃ accayaṃ desayiṃsu. Te vassasataṃ cittassādaṃ
alabhantā taṃ divasaṃ samaggā hutvā "āyāma, taṃ tato vihārā
nikkaḍḍhissāmāti pakkamitvā anupubbena taṃ vihāraṃ agamaṃsu.
Dhammakathikopi there disvā pattacīvaraṃ paṭiggahetuṃ upagañchi. Therā
"na tvaṃ imasmiṃ vihāre vasituṃ yuttarūpoti accharaṃ pahariṃsu. So
saṇṭhātuṃ asakkonto tāvadeva nikkhamitvā palāyi. Atha naṃ
vīsati vassa sahassāni kato samaṇadhammo sandhāretuṃ nāsakkhi. Tato
cavitvā avīcimhi nibbatto ekaṃ buddhantaraṃ pacitvā idāni
gijjhakūṭe vuttappakārena attabhāvena dukkhaṃ anubhoti.
      Satthā idaṃ tassa pubbakammaṃ āharitvā "bhikkhave bhikkhunā
nāma kāyādīhi upasantarūpena bhavitabbanti vatvā imaṃ gāthamāha
              "vācānurakkhī manasā susaṃvuto
               kāyena  ca akusalaṃ na kayirā
               ete tayo kammapathe visodhaye
               ārādhaye maggamisippaveditanti.
      Tassattho "catunnaṃ vacīduccaritānaṃ vajjanena vācānurakkhī,
abhijjhādīnaṃ anuppādanena manasā suṭṭhu saṃvuto, pāṇātipātādayo
pajahanto kāyena ca akusalaṃ na kayirā, evaṃ 1- ete tayo kammapathe
visodhaye; evaṃ visodhento hi sīlakkhandhādīnaṃ esakehi buddhādīhi
isīhi paveditaṃ aṭṭhaṅgikaṃ maggaṃ ārādheyyāti.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Sūkarapetavatthu.
                         -----
@Footnote: 1. Sī. Yu.  "evanti natthi.
                 5. Poṭhilattheravatthu. (207)
       "yogā veti imaṃ dhammadesanaṃ satthā jetavane viharanto
poṭhilaṃ nāma theraṃ ārabbha kathesi.
      So kira sattannaṃ buddhānaṃ sāsane tepiṭako pañcannaṃ
bhikkhusatānaṃ dhammaṃ vācesi. Satthā cintesi "imassa bhikkhuno
`attano dukkhanissaraṇaṃ karissāmīti cittaṃpi natthi, saṃvejessāmi
nanti. Tato paṭṭhāya taṃ theraṃ attano upaṭṭhānaṃ āgatakāle
"ehi tucchapoṭhila, nisīda tucchapoṭhila, yāhi tucchapoṭhilāti vadeti,
uṭṭhāya gatakālepi "tucchapoṭhilo gatoti vadeti. So cintesi
"ahaṃ sāṭṭhakathāni tīṇi piṭakāni dhāremi, pañcannaṃ bhikkhusatānaṃ
aṭṭhārasa mahāgaṇe dhammaṃ vācemi, atha ca pana maṃ satthā abhikkhaṇaṃ
`tucchapoṭhilāti vadeti, addhā maṃ satthā jhānādīnaṃ abhāvena evaṃ
vadetīti. So uppannasaṃvego "araññaṃ idāni pavisitvā samaṇadhammaṃ
karissāmīti sayameva pattacīvaraṃ saṃvidahitvā paccūsakāle sabbapacchā
dhammaṃ uggaṇhitvā 1- nikkhamantena bhikkhunā saddhiṃ nikkhami. Pariveṇe
nisīditvā sajjhāyantā taṃ "ācariyoti na sallakkhesuṃ. So vīsaṃ
yojanasataṃ gantvā, ekasmiṃ araññāvāse tiṃsa bhikkhū vasanti, te
upasaṅkamitvā saṅghattheraṃ vanditvā "bhante avassayo me hothāti
āha. "āvuso tvaṃ dhammakathiko, amhehi nāma taṃ nissāya kiñci
@Footnote: 1. Sī. Yu. paggaṇhitvā.
Jānitabbaṃ bhaveyya, kasmā evaṃ vadesīti. "mā bhante evaṃ karotha,
avassayo me hothāti. Te pana sabbe khīṇāsavāva. Atha naṃ mahāthero
"imassa uggahaṃ nissāya māno atthiyevāti anutherassa santikaṃ
pahiṇi. Sopi taṃ tathevāha. Iminā nīhārena sabbepi taṃ pesentā
divāṭṭhāne nisīditvā sūcikammaṃ karontassa sabbanavakassa sattavassika-
sāmaṇerassa santikaṃ pahiṇiṃsu. Evamassa mānaṃ nīhariṃsu. So nīhatamāno
sāmaṇerassa santike añjaliṃ paggahetvā "avassayo me hohi
sappurisāti āha. "aho ācariya kiṃ nāmetaṃ kathetha, tumhe mahallakā
bahussutā, tumhākaṃ santike mayā kiñci kāraṇaṃ jānitabbaṃ
bhaveyyāti. "mā evaṃ kari sappurisa, hohiyeva me avassayoti.
"bhante sace ovādakkhamā bhavissatha, bhavissāmi vo avassayoti.
"homi sappurisa, ahaṃ `aggiṃ pavisāti vutte, aggiṃpi pavisissāmi
evāti. Atha naṃ so avidūre ekaṃ saraṃ dassetvā "bhante
yathā nivatthapārutāva imaṃ saraṃ pavisathāti āha. So hissa mahagghānaṃ
dupaṭṭacīvarānaṃ nivatthapārutabhāvaṃ ñatvāpi "ovādakkhamo nu kho
noti vīmaṃsanto evamāha. Theropi ekavacaneneva otari. Atha naṃ
cīvarakaṇṇānaṃ temanakāle "etha bhanteti vatvā, ekavacaneneva
āgantvā ṭhitaṃ āha "bhante ekasmiṃ vammike cha chiddāni, tattha
ekena chiddena godhā anto paviṭṭhā, taṃ gaṇhitukāmo itarāni
pañca chiddāni thaketvā chaṭṭhaṃ bhinditvā paviṭṭhacchiddeneva gaṇhāti;
Evaṃ tumhepi chadvārikesu ārammaṇesu 1- sesāni pañca dvārāni pidhāya
manodvāre kammaṃ paṭṭhapethāti. Bahussutassa bhikkhuno ettakeneva
padīpujjalanaṃ viya ahosi. So "ettakameva hotu sappurisāti
karajakāye ñāṇaṃ otāretvā samaṇadhammaṃ ārabhi.
      Satthā vīsayojanasata matthake nisinnova taṃ bhikkhuṃ oloketvā
"yathevāyaṃ bhikkhu bhūripañño; evameva tena attānaṃ patiṭṭhāpetuṃ
vaṭṭatīti cintetvā tena saddhiṃ kathento viya obhāsaṃ pharitvā
imaṃ gāthamāha
         "yogā ve jāyate bhūri,   ayogā bhūrisaṅkhayo,'
          etaṃ dvedhāpathaṃ ñatvā    bhavāya vibhavāya ca
          tathattānaṃ niveseyya;     yathā bhūri pavaḍḍhatīti.
      Tattha "yogāti: aṭṭhattiṃsāya ārammaṇesu yoniso manasikāRā.
Bhūrīti: paṭhavīsamāya vitthatāya paññāyetaṃ nāmaṃ. Saṅkhayoti: vināso.
Etaṃ dvedhāpathanti: etaṃ yogañca ayogañca. Bhavāya vibhavāya
cāti: vaḍḍhiyā ca avaḍḍhiyā ca. Tathattānanti: yathā ayaṃ
bhūrisaṅkhātā paññā pavaḍḍhati; evaṃ attānaṃ niveseyyāti attho.
          Gāthāvasāne poṭhilatthero arahatte patiṭṭhahīti.
                     Poṭhilattheravatthu.
                       --------
@Footnote: 1. "../../bdpicture/chasu dvāresūti bhavitabbaṃ.
                6. Mahallakattheravatthu. (208)
      "vanaṃ chindathāti imaṃ dhammadesanaṃ satthā jetavane viharanto
sambahule mahallake bhikkhū ārabbha kathesi.
      Te kira gihikāle sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā
aññamaññaṃ sahāyakā ekato puññāni karontā satthu dhammadesanaṃ
sutvā "mayaṃ mahallakā, kiṃ no gharāvāsenāti satthāraṃ pabbajjaṃ
yācitvā pabbajiṃsu, mahallakabhāvena pana dhammaṃ pariyāpuṇituṃ
asakkontā vihārapariyante paṇṇasālaṃ kāretvā ekato vasiṃsu,
piṇḍāya carantāpi yebhuyyena puttadārasseva gehaṃ gantvā bhuñjiṃsu.
Tesu ekassa purāṇadutiyikā madhurapāṇikā nāma. Sā tesaṃ sabbesaṃpi
upakārikā ahosi; tasmā sabbepi attanā laddhaṃ āhāraṃ gahetvā
tassāeva gehe nisīditvā bhuñjanti. Sāpi nesaṃ yathāsannihitaṃ
sūpabyañjanaṃ deti. Sā aññatarena ābādhena phuṭṭhā kālamakāsi.
Atha te mahallakattherā sahāyakattherassa paṇṇasālāyaṃ sannipatitvā
aññamaññaṃ gīvāsu gahetvā "madhurahattharasā upāsikā kālakatāti
vilapantā rodiṃsu, bhikkhūhi ca samantato upadhāvitvā "kimidaṃ āvusoti
puṭṭhā "bhante sahāyassa no purāṇadutiyikā kālakatā, sā
amhākaṃ ativiya upakārikā, idāni kuto tathārūpaṃ labhissāma, iminā
kāraṇena rodāmāti āhaṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ.
Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti
Pucchitvā, "imāya nāmāti vutte, "na bhikkhave idāneva, pubbepete,
tassā kākayoniyaṃ nibbattitvā samuddatīre caramānāya samuddaūmiyā
samuddaṃ pavesetvā māritāya, kākā hutvā roditvā paridevitvā,
`taṃ nīharissāmāti mukhatuṇḍakehi mahāsamuddaṃ ussiñcantā kilamiṃsūti
vatvā atītaṃ āharitvā
        "api nu hanukā santā,   mukhañca parisussati,
         oramāma na pārema,   pūrateva mahodadhīti
imaṃ kākajātakaṃ 1- vitthāretvā te bhikkhū āmantetvā "bhikkhave
rāgadosamohavanaṃ nissāya tumhehi idaṃ dukkhaṃ pattaṃ, taṃ vanaṃ chindituṃ
vaṭṭati, evaṃ niddukkhā bhavissathāti vatvā imā gāthā abhāsi
        "vanaṃ chindatha mā rukkhaṃ,   vanato jāyate bhayaṃ,
         chetvā vanaṃ vanaṭṭhañca   nibbanā hotha bhikkhavo;
              yāvañhi vanaṭṭho na chijjati
              aṇumattopi narassa nārisu
              paṭibaddhamanova tāva so
              vaccho khīrapakova mātarīti.
      Tattha "mā rukkhanti: satthārā hi "vanaṃ chindathāti vutte,
tesaṃ acirappabbajitānaṃ "satthā amhe vāsīādīni gahetvā vanaṃ
chindāpetīti rukkhaṃ chinditukāmatācittaṃ 2- uppajjati; atha ne "mayā
rāgādikilesavanaṃ sandhāyetaṃ vuttaṃ, na rukkheti paṭisedhento "mā
@Footnote: 1. kākajātakaṃ. khu. jā. eka. 27/42. tadaṭṭhakathā. 2/393.
@2. Ma. Sī. Yu. "cittanti natthi.
Rukkhanti āha. Vanatoti: yathā pakativanato sīhādibhayaṃ jāyati;
evaṃ jātiādibhayaṃpi kilesavanato jāyatīti attho. Vanaṃ vanaṭṭhañcāti
ettha mahantā rukkhā vanaṃ nāma, khuddakā tasmiṃ vane ṭhitā vanaṭṭhā
nāma; pubbuppattikā rukkhā vā vanaṃ nāma, aparāparuppattikā
vanaṭṭhā nāma; evameva mahantamahantā bhavakaḍḍhanakā kilesā vanaṃ
nāma, pavattiyaṃ vipākadāyakā vanaṭṭhā nāma; pubbuppattikā vā
vanaṃ nāma, aparāparuppattikā vanaṭṭhā nāma. Taṃ pana ubhayaṃpi
catutthamaggañāṇena chinditabbaṃ, tenāha "../../bdpicture/chetvā vanaṃ vanaṭṭhañcāti.
Nibbanā hothāti: nikkilesā hotha. Yāvañhi vanaṭṭhoti: yāva
esa aṇumattopi kilesavanaṭṭho narassa nārīsu na chijjati; tāva so
khīrapako vaccho mātari viya paṭibaddhamano laggacitto va hotīti attho.
      Desanāvasāne te mahallakattherā sotāpattiphale patiṭṭhahiṃsu.
Sampattānaṃpi sātthikā desanā ahosīti.
                     Mahallakattheravatthu.
                      ----------
         7. Sārīputtattherassasaddhivihārikavatthu. 1- (209)
      "ucchindāti imaṃ dhammadesanaṃ satthā jetavane viharanto
sārīputtattherassa saddhivihārikaṃ ārabbha kathesi.
      Eko kira suvaṇṇakārakaputto abhirūpo therassa santike
@Footnote: 1. Ma. Sī. Yu. suvaṇṇakārattherassa vatthu.
Pabbaji. Thero "taruṇānaṃ rāgo ussanno hotīti cintetvā tassa
rāgapaṭighātāya asubhakammaṭṭhānaṃ adāsi. Tassa pana taṃ asappāyaṃ;
tasmā araññaṃ pavisitvā temāsaṃ vāyamanto cittekaggatāmattaṃpi
alabhitvā puna therassa santikaṃ āgantvā, therena "upaṭṭhitaṃ
te āvuso kammaṭṭhānanti vutte, taṃ pavattiṃ ārocesi.
Athassa thero "kammaṭṭhānaṃ na sampajjatīti vosānaṃ āpajjituṃ
na vaṭṭatīti vatvā puna tadeva kammaṭṭhānaṃ sādhukaṃ kathetvā adāsi.
So dutiyavārepi kañci visesaṃ nibbattetuṃ asakkonto āgantvā
therassa ārocesi. [1]- Theropi sakāraṇaṃ saupamaṃ katvā tadeva
kammaṭṭhānaṃ ācikkhi. So punapi āgantvā kammaṭṭhānassa
asampajjanabhāvaṃ kathesi. Thero cintesi "kārako bhikkhu attani
vijjamāne kāmachandādayo `vijjamānāti avijjamāne `avijjamānāti
ca jānāti; ayañcāpi bhikkhu kārako no akārako, paṭipanno no
appaṭipanno; ahaṃ panetassa ajjhāsayaṃ na jānāmi, buddhaveneyyo
eso bhavissatīti taṃ ādāya sāyaṇhasamaye satthāraṃ upasaṅkamitvā
"ayaṃ bhante mama saddhivihāriko, imassa mayā iminā kāraṇena idaṃ
nāma kammaṭṭhānaṃ dinnanti sabbaṃ taṃ pavattiṃ ārocesi.
      Atha naṃ satthā "āsayānusayañāṇaṃ nāmetaṃ pāramiyo pūretvā
dasasahassalokadhātuṃ unnādetvā sabbaññutaṃ pattānaṃ buddhānaṃyeva
hotīti vatvā "katarakulā nu kho esa pabbajitoti āvajjanto
@Footnote: 1. Ma. Sī. Yu. etthantare "athassāti atthi.
"suvaṇṇakārakulāti ñatvā atīte attabhāve olokento tassa
suvaṇṇakārakuleyeva paṭipāṭiyā nibbattāni pañca attabhāvasatāni
disvā "iminā daharena dīgharattaṃ suvaṇṇakārakammaṃ karontena
`kaṇṇikārapupphapadumapupphādīni karissāmīti rattasuvaṇṇameva samparivattitaṃ,
imassa asubhapaṭikūlakammaṭṭhānaṃ na vaṭṭati, manāpamevassa
kammaṭṭhānasappāyanti cintetvā "sārīputta tayā kammaṭṭhānaṃ datvā
cattāro māse kilamitaṃ bhikkhuṃ ajja pacchābhatteyeva arahattaṃ pattaṃ
passissasi, gaccha tvanti theraṃ uyyojetvā iddhiyā cakkamattaṃ
suvaṇṇapadumaṃ māpetvā pattehi ceva nāḷena ca udakabindūni
muñcantaṃ viya katvā "handa bhikkhu imaṃ padumaṃ ādāya vihārapaccante
vālukarāsimhi ṭhapetvā sammukhaṭṭhāne pallaṅkena nisīditvā `lohitakaṃ
lohitakanti parikammaṃ karohīti adāsi. Tassa satthu hatthato padumaṃ
gaṇhantasseva cittaṃ pasīdi. So vihārapaccantaṃ gantvā vālukaṃ
ussāpetvā, tattha padumanāḷaṃ pavesetvā sammukhe pallaṅkena
nisinno "lohitakaṃ lohitakanti parikammaṃ ārabhi. Athassa taṃ khaṇaṃyeva
nīvaraṇāni vikkhambhiṃsu, upacārajjhānaṃ uppajji. Tadanantaraṃ paṭhamajjhānaṃ
nibbattetvā pañcahākārehi vasībhāvaṃ pāpetvā yathānisinnova
dutiyajjhānādīni patvā vasībhūte catutthajjhāne jhānakīḷaṃ kīḷanto
nisīdi. Satthā tassa jhānānaṃ uppannabhāvaṃ ñatvā "sakkhissati nu kho
esa attano dhammatāya uttariṃ visesaṃ nibbattetunti olokento
"na sakkhissatīti ñatvā "taṃ padumaṃ milāyatūti adhiṭṭhahi. Taṃ hatthehi
Madditapadumaṃ viya milāyantaṃ kāḷavaṇṇaṃ ahosi. So jhānā vuṭṭhāya
taṃ oloketvā "kiṃ nu kho idaṃ padumaṃ jarāya pahaṭaṃ paññāyati,
anupādinnakepi evaṃ jarāya abhibhuyyamāne, upādinnake kathā nāma
natthi, idaṃpi hi jarā abhibhavissatīti aniccalakkhaṇaṃ passi. Tasmiṃ
pana diṭṭhe, dukkhalakkhaṇaṃ anattalakkhaṇañca diṭṭhameva hoti. Tassa
tayo bhavā ādittā viya kaṇṭhe baddhakuṇapaṃ viya ca khāyiṃsu.
Tasmiṃ khaṇe tassa avidūre kumārakā ekaṃ saraṃ otaritvā kumudāni
bhañjitvā thale rāsiṃ karonti. So thale ca jale ca kumudāni
olokesi. Athassa jale kumudāni abhirūpāni udakaṃ paggharantāni viya
upaṭṭhahiṃsu, itarāni aggaggesu parimilātāni. So "anupādinnakaṃ
jarā evaṃ paharati, upādinnakaṃ kiṃ na paharissatīti suṭṭhutaraṃ
aniccalakkhaṇādīni addasa. Satthā "pākaṭībhūtaṃ idāni imassa
bhikkhuno kammaṭṭhānanti ñatvā gandhakuṭiyaṃ nisinnakova obhāsaṃ
muñci. So tassa mukhaṃ pahari. Athassa "kinnu kho etanti
olokentassa, satthā āgantvā sammukhe ṭhito viya ahosi. So
uṭṭhāya añjaliṃ paggaṇhi. Athassa satthā sappāyaṃ sallakkhetvā
imaṃ gāthamāha
               "ucchinda sinehamattano
                kumudaṃ sāradikaṃva pāṇinā
                santimaggameva brūhaya,
                nibbānaṃ sugatena desitanti.
      Tattha "ucchindāti: arahattamaggena chinda. Sāradikanti:
saradakāle nibbattaṃ. Santimagganti: nibbānagāmiṃ aṭṭhaṅgikaṃ maggaṃ.
Brūhayāti: vaḍḍhaya. Nibbānanti nibbānaṃ hi sugatena desitaṃ;
tasmā tassa maggaṃ bhāvehīti attho.
           Desanāvasāne so bhikkhu arahatte patiṭṭhahīti.
               Sārīputtattherassasaddhivihārikavatthu.
                      -----------
                8. Mahādhanavāṇijavatthu. (210)
      "idha vassanti imaṃ dhammadesanaṃ satthā jetavane viharanto
mahādhanavāṇijaṃ nāma ārabbha kathesi.
      So kira bārāṇasito kusumbharattānaṃ vatthānaṃ pañca sakaṭasatāni
pūretvā vaṇijjāya sāvatthiṃ āgato. So nadītīraṃ patvā "sve nadiṃ
uttarissāmīti tattheva sakaṭāni mocetvā vasi. Rattiṃ mahāmegho
uṭṭhahitvā vassi. Nadī sattāhaṃ udakassa pūrā aṭṭhāsi. Nagarepi
sattāhaṃ nakkhattaṃ kīḷiṃsu. Kusumbharattehi kiccaṃ natthi. Vāṇijo cintesi
"ahaṃ dūramāgato, sace puna gamissāmi, papañco bhavissati, idheva
vassañca hemantañca gimhañca mama kammaṃ karonto vasitvā imāni
vikkīṇissāmīti. Satthā nagare piṇḍāya caranto tassa cittaṃ ñatvā
sitaṃ pātukaritvā ānandattherena sitakāraṇaṃ puṭṭho āha "diṭṭho
te ānanda mahādhanavāṇijoti. "āma bhanteti. "so attano
Jīvitantarāyaṃ ajānitvā imaṃ saṃvaccharaṃ idheva vasitvā bhaṇḍaṃ vikkīṇituṃ
cittaṃ akāsīti. "kiṃ panassa bhante antarāyo bhavissatīti. Satthā
"āma ānanda sattāhameva jīvitvā so maccumukhe patiṭṭhahissatīti
vatvā imā gāthā abhāsi
       "ajjeva kiccaṃ ātappaṃ,    ko jaññā `maraṇaṃ suve,'
        na hi no saṅgarantena     mahāsenena maccunā;
        evaṃ vihāriṃ ātāpiṃ      ahorattamatanditaṃ
        taṃ ve `bhaddekarattoti    santo ācikkhate munīti.
     "gacchāmissa bhante ārocessāmīti. "vissaṭṭho gaccha
ānandāti. Thero sakaṭaṭṭhānaṃ 1- gantvā bhikkhāya cari. Vāṇijo theraṃ
āhārena paṭimānesi. Atha naṃ thero āha "kittakaṃ kālaṃ idha
vasissasīti. "bhante ahaṃ dūrato āgato, sace puna gamissāmi,
papañco bhavissati; imaṃ saṃvaccharaṃ idha vasitvā bhaṇḍaṃ vikkīṇitvā
gamissāmīti. "upāsaka dujjāno jīvitantarāyo, appamādaṃ kātuṃ
vaṭṭatīti. "kiṃ pana bhante antarāyo bhavissatīti. "āma upāsaka,
sattāhameva te jīvitaṃ pavattissatīti. So saṃviggamānaso hutvā
buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ datvā
anumodanatthāya pattaṃ gaṇhi. Athassa satthā anumodanaṃ karonto
"upāsaka paṇḍitena nāma `idheva vassādīni vasissāmi, idañcidañca
kammaṃ payojessāmīti cintetuṃ na vaṭṭati, attano [2]- jīvitantarāyameva
@Footnote: 1. Sī. Yu. sakaṭāvāraṃ. 2. Sī. Yu. etthantare "panāti atthi.
Cintetuṃ vaṭṭatīti vatvā imaṃ gāthamāha
       "idha vassaṃ vasissāmi     idha hemantagimhisu'
        iti bālo vicinteti    antarāyaṃ na bujjhatīti.
      Tattha "idha  vassanti: imasmiṃ ṭhāne idañcidañca kammaṃ
karonto cātummāsaṃ vassaṃ vasissāmi. Hemantagimhisūti: "hemantagimhesupi
cattāro 1- māse idañcidañca kammaṃ karonto idheva vasissāmīti
evaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ ajānanto bālo vicinteti.
Antarāyanti: "asukasmiṃ nāma kāle vā dese vā vaye vā
marissāmīti attano jīvitantarāyaṃ na bujjhatīti.
      Desanāvasāne so vāṇijo sotāpatatiphale patiṭṭhahi, sampattānaṃpi
sātthikā desanā ahosi. Vāṇijopi satthāraṃ anugantvā nivattitvā
"sīsarogo viya me uppannoti sayane nipajji, tathānipannova kālaṃ
katvā tusitavimāne nibbattīti.
                     Mahādhanavāṇijavatthu.
                        -------
@Footnote: 1. āmeṇḍitena bhavitabbaṃ.
                 9. Kisāgotamīvatthu. (211)
      "taṃ puttapasusammattanti imaṃ dhammadesanaṃ satthā jetavane
viharanto kisāgotamiṃ ārabbha kathesi.
      Vatthu sahassavagge
         "yo ca vassasataṃ jīve     apassaṃ amataṃ padaṃ,
          ekāhaṃ jīvitaṃ seyyo    passato amataṃ padanti
gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā hi satthā "kisāgotami
laddhā te ekaccharamattā siddhatthakāti āha. "na laddhā bhante,
sakalagāme jīvantehi matakāva bahutarāti. Atha naṃ satthā "tvaṃ
`mameva putto matoti sallakkhesi, dhuvadhammo esa sabbasattānaṃ,
maccurājā hi sabbasatte aparipuṇṇajjhāsayeeva mahogho viya
parikaḍḍhamāno apāyasamudde pakkhipatīti vatvā dhammaṃ desento
imaṃ gāthamāha
         "taṃ puttapasusammattaṃ       byāsattamanasaṃ naraṃ
          suttaṃ gāmaṃ mahoghova     maccu ādāya gacchatīti.
      Tattha "taṃ puttapasusammattanti: taṃ rūpabalādisampanne putte ca
pasū ca labhitvā "mama puttā abhirūpā balasampannā paṇḍitā
sabbakiccasamatthā, mama goṇo abhirūpo arogo mahābhārasaho,
mama gāvī bahukhīrāti evaṃ puttehi ca pasūhi ca sammattaṃ pamattaṃ
naraṃ. Byāsattamanasanti: hiraññasuvaṇṇādīsu vā pattacīvarādīsu vā
Kiñcideva labhitvā tato uttaritaraṃ patthanatāya āsattamānasaṃ.
Cakkhuviññeyyādīsu ārammaṇesu vuttappakāresu vā parikkhāresu
yaṃ yaṃ laddhaṃ hoti tattha tattheva lagganatāya byāsattamānasaṃ vā.
Suttaṃ gāmanti: niddaṃ upagataṃ sattanikāyaṃ. Mahoghovāti: yathā
evarūpaṃ gāmaṃ gambhīravitthato mahanto mahānadīogho antamaso
sunakhaṃpi asesetvā sabbaṃ ādāya gacchati; evaṃ vuttappakāraṃ naraṃ
maccu ādāya gacchatīti attho.
      Desanāvasāne kisāgotamī sotāpattiphale patiṭṭhahi, sampattānaṃpi
sātthikā desanā ahosīti.
                      Kisāgotamīvatthu.
                      -----------
                 10. Paṭācārāvatthu. (212)
      "na santi puttāti imaṃ dhammadesanaṃ satthā jetavane viharanto
paṭācāraṃ ārabbha kathesi.
      Vatthu sahassavagge
        "yo ca vassasataṃ jīve    apassaṃ udayabbayaṃ,
         ekāhaṃ jīvitaṃ seyyo   passato udayabbayanti
gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā hi satthā paṭācāraṃ
tanubhūtasokaṃ ñatvā "paṭācāre puttādayo nāma paralokaṃ gacchantassa
Tāṇaṃ vā lenaṃ 1- vā bhavituṃ na sakkonti; tasmā vijjamānāpi
te na santiyeva; paṇḍitena pana sīlaṃ visodhetvā attano
nibbānagāmimaggameva sodhetuṃ vaṭṭatīti vatvā dhammaṃ desento
imā gāthā abhāsi
        "na santi puttā tāṇāya,  na pitā, napi bandhavā,
         antakenādhipannassa      natthi ñātīsu tāṇatā'
         etamatthavasaṃ ñatvā      paṇḍito sīlasaṃvuto
         nibbānagamanaṃ maggaṃ       khippameva visodhayeti.
      Tattha "tāṇāyāti: tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti:
putte ca mātāpitaro ca ṭhapetvā avasesā ñātisuhajjā.
Antakenādhipannassāti: maraṇena abhibhūtassa. Pavattiyaṃ hi puttādayo
annapānādidānena ceva uppannakiccanittharaṇena ca tāṇaṃ hutvāpi
maraṇakāle kenaci upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya
lenatthāya na santi nāma; teneva vuttaṃ "natthi ñātīsu tāṇatāti.
Etamatthavasanti: etaṃ tesaṃ aññamaññassa tāṇaṃ bhavituṃ asamattha-
bhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto
rakkhito gopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sīghaṃ
visodheyyāti attho.
@Footnote: 1. Sī. lenaṃ vā saraṇaṃ. Yu. saraṇaṃ vā lenaṃ vā.
      Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahi, aññepi
bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Paṭācārāvatthu.
                   Maggavaggavaṇṇanāniṭṭhitā.
                      Vīsatimo vaggo.
                       --------



             The Pali Atthakatha in Roman Book 24 page 58-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1155              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1155              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=987              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=987              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]